SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 356 निबन्धसंग्रहाल्यव्याख्यासंवलिता [शारीरस्थान तासामित्यादि / यस्यां कलायामधिष्ठिते मांसे सिरादीनां स्नेहाभ्यक्ते यथा पक्षे चक्रं साधु प्रवर्तते // . प्रताना विस्तारा भवन्ति // 8 // सन्धयः साधु वर्तन्ते संश्लिष्टाः श्लेष्मणा तथा 15 यथा बिसमृणालानि विवर्धन्ते समन्ततः // तया धृतस्य श्लेष्मणो गुणकर्माणि दर्शयन्नाह-स्नेहेत्यादि / भूमौ पोदकस्थानि तथा मांसे सिरादयः // 9 // अक्ष इति चक्रच्छिद्रान्तर्गतकाष्ठमित्यर्थः // 14 // 15 // अमुमेवार्थ दृष्टान्तेन वढयचाह-यथा बिसमृणालानी- पञ्चमी पुरीषधरा नाम; याऽन्तःकोष्ठे मलमभित्यादि / तथा मांसे इत्यादि / तथा प्रथमकलायां मांसस्थाः विभजते पक्काशयस्था // 16 // सिरादयो भवन्ति / ननु, रसानन्तरं रक्तं, ततो मांसं, तत् यकृत्समन्तात् कोष्ठं च तथाऽन्त्राणि समाश्रिता // कथं प्रागेव मासधरा पठिता, ततो रक्तधरेति ? उच्यते, पोषणे | उण्डु(न्दु)कस्थं विभजते मलं मलधरा कला // 17 // क्रमोऽयं नतु धारणे; अत एव यस्यामित्याधारत्वेन कला निर्दिष्टा // 9 // पञ्चमीत्यादि / अन्तःकोष्ठ इति कोष्टस्यान्तर्मध्यमन्तःकोष्ठं, पुनस्तस्मिन्मलं मूत्रपुरीषरूपतया विभजति / गयी तु द्वितीया रक्तधरा मांसस्याभ्यन्तरतः, तस्यां 'अन्तःकोष्ठे कोष्ठमध्ये, तत्रापि रसविभागे किट्टस्य पुरीषत्वात् शोणितं विशेषतश्च सिरासु यकृत्प्लीहोश्च भवति 10 तत् पुरीषं कोठे विभजति कोष्ठात् पृथक्करोति; स चात्र पुरीषद्वितीयेत्यादि // 10 // विभागोऽग्निमारुतकृतोऽपि; तत्राग्निकृतो यथा-'विवेचयति वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरिमावेहेत् // च रसमूत्रपुरीषाणि' (सू. अ. 21), मारुतकृतो यथा 'सोऽ पचति तज्जांश्च विशेषान्विविनक्ति हि' (नि. अ. 1) मांसादेवं क्षतात् क्षिप्रं शोणितं संप्रसिच्यते // 11 // इति व्याख्याति / पक्वाशयस्थेति पुरीषस्य पक्काशयस्थितत्वात् / अत्र दृष्टान्तेन दार्टान्तिकं द्रढयन्नाह-वृक्षादित्यादि / कोष्ठः पुनरामपक्काशयाश्रयः, तथा च कोष्ठलक्षणं-"स्थानान्यासैप्रसिच्यते प्रस्रवतीत्यर्थः // 11 // माग्निपक्कानां मूत्रस्य रुधिरस्य च / हृदुण्डुक(कः) फुप्फुसश्चं तृतीया मेदोधरा, मेदो हि सर्वभूतानामुदरस्थ- कोष्ठ इत्यभिधीयते" (चि. अ. 2) इति / तेन कोष्ठस्थिमण्वस्थिषुच, महत्सु च मजा भवति // 12 // ताऽपि पुरीषस्य पक्काशयस्थितत्वाबाहुल्येन पक्वाशयस्था कथ्यन्ते / तृतीयेत्यादि / अण्वस्थिषु अल्पास्थिषु / ननु, मज्जा अस्था एतदेव समस्तकोष्ठस्थितवं श्लोकेन स्पष्टीकुर्वन्नाह-यकृदिमन्तर्भवति कथं मेदस्तदन्तरित्याह-महत्खित्यादि / अण्व त्यादि / समन्तात् सर्वतो यकृतादिकं समाश्रिता, उण्ड(न्दु)कस्थं स्थिषु मेदः, महत्सु मजेति // 12 // मलं विभजते / तत्र यकृद्रहणं रकाधारसाम्येन प्लीह उपलक्षणं यकृत्समीपानां हृदयादीनां च, उण्डुकग्रहणेन सान्निध्याद्दो स्थूलास्थिषु विशेषेण मजा त्वभ्यन्तराश्रितः॥ गृह्यते, तेनोर्ध्व यकृदादि व्यवस्थितं, अधस्ताद्गुदपर्यन्तं कोष्ठं अथेतरेषु सर्वेषु सरकं मेद उच्यते // समन्तात् समाश्रिता / वृद्धवाग्भ्रटेनाप्युक्तं-"पञ्चमी शुखमांसस्य यः नेहः सा घसा परिकीर्तिता // 13 // | पुरीषधरा, सा बत्रामपक्काशयाश्रया, तेत्रोण्डुकस्थं मलं विभगयोकमर्य श्लोकेन स्पष्टीकुर्ववाह-स्थूलेत्यादि / इतरेष्व- जति" (अ. सं. शा. अ. 5) इति / उण्डुकः 'पोट्टलक' इति ल्पास्थिषु सर्वेषु / ननु, मेदोमज्जानुकारी उपधातुर्वसाख्यः लोके / चरके च पैरीषाधारशब्देनोण्डुकः प्रतिपादितः, अत क इत्याह-शुद्धेत्यादि // 13 // एव पुरीषधरेति नामास्याः / मलं विभजते मूत्रपुरीषरूपतया विभागं करोति / गयी तु, विभजते तस्मात् कोष्ठात् पृथकचतुर्थी श्लेष्मधरा सर्वसन्धिषु प्राणभृतां भवति // 14 // रोतीति व्याख्याति // 16 // 17 // षष्ठी पित्तघरी;या चतुर्विधमनपानमामाशयात् 1 'स्रवति' इति पा०। 2 'क्षीरमास्रवेत्' इति पा० / 3 'प्रतिरिच्यते' इति पा०। 4 'तदेव च शिरसि कपालप्रतिच्छा प्रच्युत पक्काशयोपस्थित धारयति // 18 // मस्तिष्काख्यं मस्तुलुङ्गाख्यं च' इत्यष्टासंग्रहे( शा. भ.५)ऽधिक: १व्यवच्छिन्नं' इति पा०।२'कोष्ठान्तरुण्डुकस्थं' इति पा०1 पाठः / "मेदो नाम–सान्द्रसपिस्तुल्यः स्नेहधातुः शरीरस्य / / 3 'पुरीषात्रशब्देन' इति पा० / 4 “षष्ठी पित्तथरा नाम पक्कातस्य स्थानमुदरान्तः, त्वचामपश्च / वसा तु मांसान्तरानुप्रविष्टः | माशयमध्यस्था / सा यन्तर रविष्ठानतयाऽऽमाशयात् पक्काशयोस्नेहस्तस्या मेदस्मनुप्रवेशस्तुल्योपादानस्वात् / मज्जा नाम अस्थि- न्मुखमन्नं बलेन विधार्य पित्ततेजसा शोषयति पचति पक्कं च मध्यगतः लेहः / स विविधो पीतो रक्तश्च / तत्र पीतो नलका- विमुञ्चति / दोषाधिष्ठिता तु दौर्बल्यादाममेव / ततोऽसावनस्य स्मामन्तः, रक्तस्त्वितरास्थिषु, प्रान्तमागेषु च नलकारनाम् / ग्रहणात् पुनर्ग्रहणीसंशा / बलं च तस्याः पित्तमेवाग्न्यमिधानमतः सोऽयं स्थूलस्वरूपेण मेदसोऽमिन्नोऽपि कर्मवैशेष्यात् पृथगेव धातुः" | साऽग्निनोपस्तन्धोपहितैकयोगक्षेमा शरीरं वर्तयति / " (अष्टाग(प्रत्यक्षाशारीर प्र. मा. पृ. 10) / 5 'तवेतरेषु' इति वा.। | संग्रह शा. स्था.म. 5) / ५.मुपयुक्तमामाशयात्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy