SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अध्यायः 4] सुश्रुतसंहिता। वित्तस्य शुक्रशाभवन्ति। शतिर्भागाः परिक त्मनःशरीरान्तरग्रहणमोक्षणे हेतुरिति तदपि प्राणयति, पञ्चेन्द्रि. सर्ववर्णान् गौरादिकान् / अवभासयतीति 'भ्राजकेनाग्निना' इति याणि चक्षुरादीनि रूपादिग्रहणकर्मणा प्राणयन्ति, एवं भूतात्मा शेषः / पञ्च विधां पञ्चात्मिका, पञ्चमहाभूतकृतत्वात् / चशब्दात् कर्मपुरुषोऽप्यशेषस्यैव कर्मराशेश्चेतनाहेतुरिति प्राणयति // 3 // प्रभाऽपि ग्राह्या / “आसन्ना लक्ष्यते च्छाया प्रभा दूरात् प्रका तस्य खल्वेवंप्रवृत्तस्य शक्रशोणितस्याभिपच्य- शते" (च. ई. अ. 7) इति तयोर्भेदः / तस्यास्त्वचः प्रमाण मानस्य क्षीरस्येव सन्तानिकाः सप्त त्वैचोभवन्ति / निर्दिशन्नाह-सेत्यादि / व्रीहिरत्र यवः, प्रत्येकं व्रीहिविस्तारस्य तासांप्रथमाऽवभासिनी नाम, या सर्वान वर्णानव-विंशतिर्भागाः परिकल्पनीयाः, ते चाष्टादश भागा अवभासिन्याः भासयति पञ्चविधां च छायां प्रकाशयति, सावी. प्रमाणम् , एवं वक्ष्यमाणेष्वपि विंशतिभागेषु षोडशप्रभृतयो हेरष्टादशभागप्रमाणा, सिध्मपद्मकण्टकाधिष्ठाना; भागा बोद्धव्याः / अकुछोदरप्रमाणमिति एतेनैतदुक्तं भवतिद्वितीया लोहिता नाम, षोडशभागप्रमाणा, तिल सप्तानां खां समुदायेनाङ्गुष्ठोदरप्रमाणमस्ति; अङ्गुष्ठोदर तु कालकन्यच्छव्यङ्गाधिष्ठाना; तृतीया श्वेता नाम, विंशतितमभागोनषड्यवप्रमाणम् // 4 // द्वादशभागप्रमाणा, चर्मदलाजगल्लीमषकाधिष्ठानाः कलाः खल्वपि सप्त भवन्ति धात्वाशयान्तर चतुथीं ताम्रा नामाष्टभागप्रमाणा. विविधकिला- मयोदाः॥५॥ सकुष्ठाधिष्ठाना; पञ्चमी वेदिनी नाम पश्चभाग- कला इत्यादि / दधतीति धातवो रसरक्तमांसादयः, कफप्रमाणा, कुष्ठविसर्पाधिष्ठाना; षष्ठी रोहिणी नाम | पित्तपुरीषाण्यपि प्राकृतानि खकर्मणा दधतीति धातवः, तेषा. व्रीहिप्रमाणा, ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधि- माशया अवस्थानप्रदेशा धालाशयाः, तेषामन्तरेषु मर्यादाः ष्ठाना: सप्तमीमांसंधरा नाम वीहिद्वयप्रमाणा,भग-| सीमाभूता इत्यर्थः // 5 // न्दरविद्ध्यर्थोऽधिष्ठाना / यदेतत् प्रमाणं निर्दिष्टं भवतश्चात्रतन्मांसलेष्ववकाशेषु, न ललाटे सूक्ष्माङ्गल्यादिषु | यथा हि सारः काष्ठेषु छिद्यमानेषु दृश्यते // च; यतो वक्ष्यत्युदरेषु-'बीहिमुंखेनाङ्गुष्ठोदरप्रमा-| तथाहि धातुर्मासेषु छिद्यमानेषु दृश्यते // 6 // णमवगाढं विध्येत्' (चि.अ.१४) इति // 4 // स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायणा // प्राणसद्भाव एव शुक्रशोणितस्य परिणामेन लगादिसंभव श्लेष्मणावेष्टितांश्चापिकलाभागांस्तु तान् विदुः॥७ इत्यनन्तर खगादिव्याकरणं कुर्वन्नाह-तस्येत्यादि / तस्य शुक्र- तासामन्तःस्थितत्वेनाप्रत्यक्षाणामस्तित्वं प्रत्युपमानं प्रमाणं शोणितस्य / एवंप्रवृत्तस्य भूतात्माधिष्ठितस्य / तासामित्यादि / निर्दिशन्नाह-भवत इत्यादि / एतेन कैलासाधिष्ठानपृथ ग्धातूपलम्भकार्येणाव्यक्तमेव कलानामस्तित्वं साधितं भवेत् / 1 'शेषराशेः' इति पा० / 2 'शुक्रशोणितस्य' इति केषुचिद्धस्तलिखितपुस्तकेषु नोपलभ्यते / 3 'शरीरे षट् स्वचः। तद्यथा तासामुपष्टम्भकं निर्दिशन्नाह-मायुभिरित्यादि / कलाभागान् कलाविभागविशेषान् / सन्ततान् सम्यकप्रकारेण व्याप्तान् / उदकधरा त्वग्वाह्या, द्वितीया त्वगसृग्धरा, तृतीया सिध्मकीलास जरायुरुत्वाकारो येन वेष्टिताः प्राणिनो जायन्ते; कलावेष्टकोऽपि संभवाधिष्ठाना, चतुर्थी दद्रुकुष्ठसंभवाधिष्ठाना, पन्नम्यलजीविद्रधि. संभवाधिष्ठाना, षष्ठी तु यस्यां छिन्नायां ताम्यत्यन्ध इव च तमः तद्वदेव / वृद्धवाग्भटेन कलाखरूपमभिहितम् / यथा “यस्तु धाखाशयान्तरेवु क्लेदोऽवतिष्ठते स यथाखमूष्मभिर्विपक: प्रविशति यां चाप्यधिष्ठायारूवि जायन्ते पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि चेति षट् त्वचः एताः षडङ्ग शरीर नायुश्लेष्मजरायुच्छनः काष्ठ इव सारो धातुरसशेषोऽल्पखात् मवतत्य तिष्ठन्ति / (च. शा. अ. 7 सू. 5) / 'षष्ठी तु प्राणधरा' | कलासंज्ञः" (अ.सं. शा. अ. 5) इति // 6 // 7 // इत्यष्टाङ्गसंग्रहे पाठः / "स्वचो नाम-सर्वदेहावरणरूपा भूमिः तासां प्रथमा मांसधरा, यस्यां मांसे सिरानायु. स्पर्शनेन्द्रियस्य स्रोतसां च खेदवहाना रोम्णामपि सरोम-धमनीस्रोतसा प्रताना भवन्ति // 8 // कूपानाम् / ताः स्थूलदष्टया स्तरदयविभक्ताः-बहिस्त्वग्भागोऽन्त- 1 धात्वन्तराशयमर्यादाः' इति ता.। 2 अस्याग्रे 'धात्वास्त्वग्भागश्चेति / तत्र बहिस्त्वङ्नामातीव तन्वी कृष्णगौरादिवर्णाधारा शयान्तरेऽन्नस्य यः वेदस्त्वधितिष्ठति / देहोष्मणा विपक्कस्तु सा पहिस्पर्शन प्लोषपिडकाव्यञ्जना च। अन्तस्त्वकाम स्थूला शरीराभि- कलेत्यभिधीयते' इत्यधिकं पठ्यते क्वचित्पुस्तके। 3 'कलासाधिष्ठानरक्षणी खेहादिकर्षणी च / सैव प्रधानायतनं स्पर्शभूमेः खेद तां पृथग्धातूपलम्भकार्येण इति, कलानामविष्ठानपृथग्धातूपलम्भकार्येण' च मार्गाणाम्" (प्रत्यक्षशारीर प्र. भा. पृ. 5-6) / 4 'द्वितीया | इति च पाठान्तरद्वयमत्रोपलभ्यते। 4 'धातुरसविशेषः' इति पा० / लोहिता नाम षोडशभागप्रमाणा, तृतीया श्वेता नाम द्वादशभाग- 'धातुसारशेषः' इति वृद्धवाग्भटस्य मुद्रितपुस्तके पा० / 5 'मांसप्रमाणा, चतुर्थी ताना नामाष्टमागप्रमाणा, पञ्चमी वेदिनी नाम गतानां' इति हाराणचन्द्रसमतः पाठः। 'मांससिराखायुधमनीपञ्चभागप्रमाणा, षष्ठी रोहिणी नाम ब्रीहिप्रमाणा, सप्तमी मांसधरा स्रोतसा' इति वै. पं. हरिप्रपन्नसंमतः पाठः। विशेषविवरणं तु नाम ब्रीहिद्वयप्रमाणा' इत्यष्टासंग्रहे पाठः, ता. पुस्तकेऽप्येवमेव रसयोगसागरस्योपोबाते 164-165 पृष्ठयोर्द्रष्टव्यम् / 'तस्सा पम्यते / 5 'ब्रीहिमुखमङ्गुलमङ्गुष्ठोदरमात्र वाऽवगाय' इति ता. / / मांससिरा” इति ता०। 6 'नवनवप्रताना' इति ता. /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy