SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 354 निबन्धसंग्रहाख्यन्याख्यासंवलिता [ शारीरस्थान तथाच भोज:-"गर्भो रुणद्धि स्रोतांसि रसरक्तवहानि वै / अन्यत्राप्युक्तं-"रोमराजी भवेन्निना यस्याः सा सूयते रक्काजरायुभवति नाडी चैव रसात्मिका // सा नाडी गर्भमाप्रोति यमौ"-इति // 34 // तया गर्भस्य वर्तनम् / यद्यदनाति माताऽस्य भोजनं हि भवन्ति चात्रचतुर्विधम् // तस्मादन्नाद्रसीभूतं वीर्य त्रेधा प्रवर्तते / भागः देवताब्राह्मणपराः शौचावारहिते रताः॥ शरीरं पुष्णाति स्तन्य भागेन वर्धते // गर्भः पुष्यति भागेन महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान् // 35 // वर्धते च यथाक्रमम् / गर्भ कुल्येव केदारं नाडी प्रीणाति ___ कायवाञ्चित्तगुणवद्गर्भप्रसवज्ञानं दर्शयन्नाह-देवतेत्यातर्पिता-" इति // 31 // 32 // दि // 35 // तत्र गर्भस्य पितृजमातृजरसजात्मजसत्त्वजसा- अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते // म्यजानि शरीरलक्षणानि व्याख्यास्यामः। गर्भस्य अङ्गप्रत्यङ्गनिर्वृत्ती ये भवन्ति गुणागुणाः॥ केशश्मश्रुलोमास्थिनखदन्तसिरास्त्रायुधमनीरतःप्र- ते ते गर्भस्य विज्ञेया धर्माधर्मनिमित्तजाः // 36 // भृतीनि स्थिराणि पितृजानि, मांसशोणितमेदोमज | इति सुश्रुतसंहितायां शारीरस्थाने गर्भावक्रान्तिहनाभियकृत्प्लीहानगुदप्रभृतीनि मृदूनि मातृजानि, शारीरं नाम तृतीयोऽध्यायः॥३॥ शरीरोपचयो बलं वर्णः स्थितिहानिश्च रसजानि, ___ 'खभावमीश्वरं' (शा. अ. 1) इत्यादिश्वोकेन या खभाइन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकं चा वादङ्गप्रवानिवृत्तिः सूचिता तां प्रतिपाद्य तन्निवृत्ती प्राक्तनस्मजानि, सत्वजान्युत्तरत्र वक्ष्यामः, वीर्यमारोग्यं बलवर्णी मेधा च सात्म्यजानि // 33 // श्लोकाभिहितगुणागुणोपपत्तिं धर्माधर्महेतुतया निर्दिशनाह अप्रत्यजेत्यादि // 36 // तनेत्यादि / लक्ष्यन्ते इति लक्षणानि, कर्मणि ल्युट्प्रत्ययः, इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुततेन लक्षणीयानि ज्ञातव्यानीत्यर्थः / तान्येव ज्ञातव्यानि पितृ व्याख्यायां शारीरस्थाने तृतीयोऽध्यायः // 3 // प्रभृतिभ्यः कारणेभ्यः प्रत्येकं निर्दिशन्नाह -गर्भस्येत्यादि / आत्मजानीति आत्मसन्निधानजातानि, न खात्मनो जातानि, आत्मनो निर्विकारस्य विकारजनकखाभावात् प्रकृतिभावानुप चतुर्थोऽध्यायः / पत्तेः; स्वाभाविकप्रकृतिभावे च मोक्षानुपपत्तिः, तस्य हि तत्स्व- अथातो गर्भव्याकरणं शारीरं व्याख्यास्यामः॥१॥ भावत्वे भावस्यापरित्याज्यलादिति / आदिशब्दानानायोनिज- यथोवाच भगवान् धन्वन्तरिः॥२॥ न्मादिकं च / सत्त्वेत्यादि / उत्तरत्र गर्भव्याकरणे // 33 // गर्भावक्रान्तिशारीरानन्तरमवक्रान्तस्य गर्भस्य व्याकरणाहतत्र यस्या दक्षिणे स्तने प्राक पयोदर्शनं भवति वागर्भव्याकरणं नक्तुं युज्यत इत्याह-अथेत्यादि / गर्भव्यादैक्षिणकुझिमहत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति करणं गर्भविवरणमित्यर्थः // 1 // 2 // बाहुल्याच पुन्नामधेयेषु द्रव्येषु दौडेदमभिध्याय ति अग्निः सोमो वायुः सत्त्वं रजस्तमः पञ्चेन्द्रियाणि स्वमेषु चोपलभते पोत्पलकुमुदाम्रातकादीनि भतात्मेति प्राणाः // 3 // पुनामान्येव प्रसन्नमुखवर्णा च भवति तां ब्रूयात् तत्र प्राणास्त्वक्कलादयश्च विवरणीयाः; तेषु प्राणानामतीव पुत्रमियं जनयिष्यतीति, तद्विपर्यये कन्यां, यस्याः हरि देहस्थितिहेतुत्वात् प्रागुपादानमाह-अग्निरित्यादि / अग्निरत्र पार्श्वद्वयमवनतं पुरस्तानिर्गतमुदरं प्रागभिहितं पाचकभ्राजकालोचकरजकसाधकानां पाञ्चभौतिकानां सर्वधात्वच लक्षणं च तस्या नपुंसकमिति विद्यात्, यस्या नुगानां चोष्मणां शक्तिरूपतयाऽवस्थितो वाचोऽधिदैवत्वमध्ये निम्नं द्रोणीभूतमुदरं सा युग्मं प्रसूयत मापनो बोव्यः / श्लेष्मरसशुक्रादीनां तोयात्मकानां भावानां इति // 34 // रसनेन्द्रियस्य च.शक्तिरूपतयाऽवस्थितो मनसोऽधिदैवत्वमापन्नः गर्भस्याप्रत्यक्षस्यापि स्तन्यदर्शनादिलक्षणेन श्रीनपुंसकल- सोम इति / वायुः पश्चात्मकः प्राणादिभेदेन / सत्त्वरजस्तमांसि क्षणानि निर्दिशन्नाह-तत्रेत्यादि / प्रसन्नमुखवर्णा चेत्यत्र तुप्रकृतेरष्टरूपाया गुणाः। इन्द्रियाणि श्रवणदर्शनस्पर्शनरसनघ्राचकारादूर्ध्वरोमराजिलादीनि प्राह्याणि / प्रागभिहितं च लक्षण- णानीति पश्च / भूतात्मा शुभाशुभकर्मभिः परिगृहीतः कर्मपुरुषः। मिति स्त्रीलक्षणं पुरुषलक्षणं च प्रतिपादितं तद्वयमपि च भवति। एते चान्नीषोमादयः प्राणयन्ति जीवयन्तीति प्राणाः / तत्रायस्या इत्यादि / द्रोणीभूतं द्रोणीसदृशं, द्रोणी जलक्षेपणी। निस्तावदाहारपाकादिकर्मणा प्राणयति, सोमश्च सौम्यधातोरोजः प्रभृतेः पोषणेन, वायुश्च दोषधातुमलादीनां संचारणेनोच्छास-. मात्मसन्निकर्षजानि' इति पा० / 2 निर्विकारत्वात निःश्वासाभ्यां च, सत्त्वं रजस्तमश्च मनोरूपतया परिणतं भूताप्रकृतिभावानुपपत्तेः' इति पा० / 3 'दक्षिणाक्षिमहत्व' इति पा०। 4 'विधात्' इति पा०। 'भूतात्मा मनश्च' इति वा.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy