________________ निबन्धसंग्रहास्यव्याख्यासंवलिता [शारीरस्थान मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च // शुद्धशुक्राविसंभवत्वाद्गर्भस्य शुक्रशोणितशुद्ध्यनन्तरं गर्भावातमूत्रपुरीपाणि न गर्भस्थः करोति हि // 53 // | वक्रमणं युज्यत इत्याह-अथेत्यादि / अत्र हि शुक्रशोणितं अथ कस्माद्गर्भाशयस्थो वातादिकं न करोतीत्याह-मलाल्प गर्भाशयस्थमात्मप्रकृतिविकारसमूच्छितं गर्भ इत्युच्यते, तस्यावखादित्यादि / वायोरयोगादिति ननयमिषदथै तेनेषद्योगात् // 53 // क्रान्तिरुपगमनमवतरणमिति यावद् गर्भावकान्तिः, साऽस्मिजरायुणा मुखे च्छन्ने कण्ठेच कफवेष्टिते // नस्तीति पूर्ववच्छप्रत्ययलुको // 1 // 2 // बायोमार्गनिरोधाच्च न गर्भस्थः प्ररोदिति // 54 // सौम्यं शुक्रमार्तवमाग्नेयमितरेषामप्यत्र भूतानां जरायुणेत्यादि / वायोर्मार्गनिरोधादिति घोषजनकस्य वायो- | सान्निध्यमस्त्यणुना विशेषेण, परस्परोपकारात् मार्गनिरोधादित्यर्थः / निश्वासादिरूपस्य तु वायोनिःसरणमग्रे (परस्परानुग्रहात्,)परस्परानुप्रवेशाच्च // 3 // वक्ष्यति, यतस्तदभावे जीविताभाव एव भवति गर्भस्य // 54 // गर्भस्य शुकार्तवमूलत्वाच्छुकार्तवयोः खरूपमाह-सौम्यनिःश्वासोच्छाससङ्कोभस्वप्नान् गर्भोऽधिगच्छति। मित्यादि / सोम्यं सोमगुणभूयिष्ठम् / आग्नेयमग्निगुणभूयिष्ठम / मातुनिश्वसितोच्छाससङ्क्षोभस्वप्नसंभवान् // 55 // ननु, सर्व पाश्चभौतिकं तत् कथं भूतद्वयेनारम्भ इत्याह-इतरेनिःश्वासेत्यादि / संक्षोभः संचलनम् / माता याश्चेष्टा निःश्वा-पान षामित्यादि / इतरेषां पृथिवीवाय्वाकाशानाम् , अणुना विशेषेण सादिकाः कुरुते ता गर्भोऽपि करोतीत्यर्थः // 55 // सूक्ष्मप्रकारेण, सान्निध्यमाश्रितत्वमस्ति / कुत इत्याह-परस्प- . रोपकारादित्यादि / भूजलानलानिलाकाशानां धारणसंहननपरिसन्निवेशः शरीराणां दन्तानां पतनोद्भवौ // कलेवसंभवो यश्च रोम्णामेतत् स्वभावतः॥५६॥ोपियाम्य भतं बलवदेकं शेषाणि सलिलादीनि चत्वारि णामन्यूहाधकाशदानैः परस्परमुपकारस्तस्मात् ; यथा-पार्थिवशरीरावयवानां चरणादीनां संनिवेशादौ हेतुं निर्दिशन्नाह- दुर्बलान्याश्रयदानेनानुगृह्णाति, द्रव्यान्तरे तु सलिलादिभिरपि सन्निवेश इत्यादि / सन्निवेशो रचनाविशेषः / शरीराणां शरीरा- चतभिर्बलवद्भिर्दुर्बलं पृथिवीभूतमनुगृह्यते, एवंविधात् परस्पवयवानां चरणादीनाम् / तलेष्विति हस्तपादतलेषु // 56 // रानुग्रहाच / परस्परानुप्रवेशश्च 'अन्योन्यानुप्रविष्टानि सर्वाण्येतानि ' भाविताः पूर्वदेहेषु सततं शास्त्रबुद्धयः॥ निर्दिशेत्' (शा. अ. 1) इत्यनेन प्रागेव प्रतिपादितस्तभवन्ति सत्त्वभूयिष्ठाः पूर्वजातिस्मरा नराः॥५७॥ स्मात् // 3 // इत्थं काये विशेषं निर्दिश्यात्मनो गुणभूताया बुद्धरपि भाव- तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुनाबलविशेषेण विशेष निर्दिशन्नाह-भाविता इत्यादि / पूर्वदेहेष्वतिकान्तशरीरेषु, सततमनवरतं, ये भाविताः शास्त्रभाव दीरयति, ततस्तेजोनिलसन्निपाताच्छुकं च्युतं योनिमभिप्रतिपद्यते संसृज्यते चार्तवेन, ततोऽग्नी. नया भावितान्तःकरणाः, ते शास्त्रबुद्धयो भवन्ति / तथाभाविता षोमसंयोगात् संसृज्यमानो गर्भाशयमनुप्रतिपद्यते एव ये सत्त्वबहुलास्ते रजस्तमसोरावरकयोरभावात् पूर्वामति क्षेत्रको वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता क्रान्तामपि जाति स्मरन्ति // 5 // पुरुषः स्रष्टा गन्ता साक्षी धाता क्ता यः कोऽसाकर्मणा चोदितो येन तदाप्नोति पुनर्भवे // ... वित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते दैअभ्यस्ता पूर्वदह य तानव भजत गुणान् // 58 // वसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहाइति सुश्रुतसंहितायां शारीरस्थाने शुक्रशोणित-विक्षं सत्त्वरजस्तमोभिर्दैवासुरैरपरैश्च भावैर्वायुना. शुद्धिशारीरं नाम द्वितीयोऽध्यायः // 2 // ऽभिप्रेर्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते // 4 // काये योऽसौ शरीरसन्निवेशादिस्तथा दोषकोपेन कुब्ज- इदानीं शुक्रार्तवयोःखरूपमभिधाय गर्भावतरणक्रियामाहखजादि, तथा वाचि मूकमिन्मिणवादि, मनसि च शास्त्रज्ञानपूर्व- | तत्रेत्यादि / तत्रेति वाक्योपक्रमे / संयोगे विशिष्टस्पर्शेच्छासजातिस्मरणं, सर्वमेव स्वभावादिसिद्धमपि कर्मणैवेत्याह-कर्मणे-मारब्धप्रयोगे / तेजः स्त्रीपुरुषेन्द्रियद्वयसंघर्षज ऊष्मा; तं त्यादि / कुतस्तदानोतीत्याह-अभ्यस्ता इत्यादि // 58 // पायुरुदीरयति उत्कटं करोति / ततस्तदनन्तरं तेजोऽनिलसइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- | निपाताच्छुकं च्युतमिति सुरतलक्षणव्यायामजोध्मविद्रुतव्याख्यायां शारीरस्थाने द्वितीयोऽध्यायः॥२॥ मनिलाच्युतमित्यर्थः / योनिमभिप्रतिपद्यत इति योनिमभितः सर्वतः प्रतिपद्यते, तेन योनेस्तृतीयावर्तावस्थितगर्भशय्या तृतीयोऽध्यायः / प्रतिपद्यत इत्यर्थः / तत्र प्रागुक्तप्रकारविसर्पितेनातवेन च संसृज्यते / तस्य शुक्रार्तवस्य पञ्चात्मकस्य षष्ठचेतनाधातुअथातो गर्भावक्रान्ति शारीरं व्याख्यास्यामः॥१॥ संयोगेनैव गर्भवमिति तत्संयोगं दर्शयबाह-तत इत्यादि / यथोवाच भगवान् धन्वन्तरिः॥२॥ 1 बायोर्गतिनिरोधाचति ता.. १'मपि' इति पा०।