SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अध्यायः 2] सुश्रुतसंहिता। 349 पुमानिव प्रवर्तते पुरुषवद्ध्यवायं करोति स कुम्भीकनामा षण्डो एते पुरुषदोषाः, योषितामप्येत एव द्रष्टव्याः, चरकेण “नरज्ञेयः / अन्ये तु “प्रथमं स्त्रीषु विषये तासामेव स्वकीयगुदविवरे नारीषण्ढो" (च. शा. अ. 2) इत्युक्तः // 45 // पशुवत् पृष्ठभागे शिथिलेनैव मेहनेन प्रवर्तते / किंनिमित्तमेत- आहाराचारचेशभिर्याहशीभिः समन्वितौ // दित्याह-ब्रह्मचर्यात् क्लैब्यवशसंजाताप्रवृत्तित्वात् / ततश्चा- स्त्रीपंसौ समुपेयातां तयोःपुत्रोऽपि तादृशः॥४६॥ नया विप्रकृत्या ध्वजोच्छाये संजाते स एव स्त्रीषु पुरुषवत् | ___ अनुक्तं कायवाङ्मनसां भेदस्य हेतुं दर्शयनाह-आहारेप्रवर्तते स कुम्भीकनामा नपुंसकभेदः" / गुदयोनिरयम् / त्यादि / समुपेयातां संयोगं गच्छेताम् // 46 // अस्योत्पत्तिहेतुस्तत्रान्तरे वर्णितो यथा-"मातुर्व्यवायप्रतिघेन वक्री स्याद्वीजदौर्बल्यतया पितुश्च" (च. शा. अ. 2) इति / यदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन // गयी तु कुम्भीकोत्पत्तिहेती काश्यपोकं श्लोकमाह / यथा- मुञ्चतः शुक्रमन्योन्यमनस्थिस्तत्र जायते // 47 // "अरजस्का यदा नारी श्लेष्मरेता व्रजेतौ / अन्यसक्ता भवेत् / अतिशयेनैव पापेन षण्ढादपि निकृष्टानां विकृतापत्यानामुप्रीतिर्जायते कुम्भिलस्तदा" इति // - . त्पत्तिहेतुं निर्दिशन्नाह-यदेत्यादि / उपेयातां संयोगं कुर्या· ईय॒कं शृणु चापरम् // 40 // ताम् / वृषस्यन्त्यौ रतार्थिन्यौ / अनस्थिरिति ईषदर्थे नन्, दृष्टा व्यवायमन्येषां व्यवाये यः प्रवर्तते // तेनाल्पकोमलास्थिः // 47 // ईयकः स तु विज्ञेयः, ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् // ईय॑कमित्यादि.। दृग्योनिरयमीर्घ्यकापरपर्यायः / अत्रापि आर्तवं वायुरादाय कुक्षौ गर्भ करोति हि // 48 // तन्त्रान्तरपठितो हेतुर्यथा-"ईर्ष्याभिभूतावपि मन्दहर्षावी- मासि मासि विवर्धेत गर्भिण्या गर्भलक्षणम् // र्ध्याह्वयस्यापि वदन्ति हेतुम्-" (च. शा. अ. 2) इति कललं जायते तस्या वर्जितं पैतृकैर्गुणैः // 49 // ऋतुस्नातेत्यादि / आर्तवमृतुकालजं शुद्धशोणितम् / कललं __षण्ढकं शृणु पश्चमम् // 41 // सिङ्घाणप्रख्यम् / पैतृकैर्गुणैरिति केशश्मश्रुलोमनखदन्तसिरानायो भार्यायामृतौ मोहादङ्गनेव प्रवर्तते // युधमनीरेतःप्रभृतिभिः / इमौ द्वावपि श्लोको जेज्झटाचार्येण ततः स्त्रीचेष्टिताकारो जायते षण्ढसंशितः // 42 // | न पठितौ // 48 // 49 // षण्ढकमित्यादि / यः पुमान् मोहवशाहतौ भार्याविषयेऽर कृष्माण्डविकृताकृतयश्च ये॥ नावदुत्तानो भूला व्यापिपर्ति / ततः स्त्रीचेष्टिताकारः षण्ढो गर्भास्त्वेते स्त्रियाश्चैव शेयाःपापकृतोभृशम् // 50 // * जायते / स पुमान् ख्याकृतिः स्त्रीचेष्टितश्च स्त्रीवदधोभूतः ___ सत्यादि / सर्पादिरूपा ये गर्भास्तत्प्रसवित्र्याः स्त्रियाः पापखमेढस्यो प्रदेशेऽपरपुरुषाद् वीर्यच्युतिं कारयति // 41 // 42 // कृतः पापोत्पादिता ज्ञेयाः / ननु, मानुषशरीरात् कथं सर्पादीऋतौ पुरुषवद्वाऽपि प्रवर्तेताङ्गना यदि // नामुत्पत्तिरित्याह-पापकृतो भृशमिति; कर्मजमेवैतद्वैचित्र्यतत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता // 43 // मित्यर्थः // 50 // __ नरषण्ढं प्रदिश्य नारीषण्ढं निर्दिशन्नाह-ऋतावित्यादि / गर्भो वातप्रकोपेण दौहुँदै वाऽवमानिते // यत्र पुनरबला ऋतौ पुरुषमधः कृत्वा व्यापार कुरुते यदि तत्र | भवेत् कुलः कुणिः पॉर्मूको मिन्मिण एव वा // 51 // कन्या भवति, सा नरचेष्टिता स्त्रीरूपाऽपि पुंक्त स्त्रियमारुह्य | इदानीं गर्भस्थकुब्जादीनां दृष्टामेव वातादिदोषदुष्टिं हेतुं च तद्योनौ स्खयोनिघर्षणं करोति // 43 // निर्दिशन्नाह-गर्भ इत्यादि / दौहृदे वाऽवमानित इति गर्भिण्याः आसेक्यश्च सुगन्धी च कुम्भीकश्चयॆकस्तथा // श्रद्धायां खण्डितायाम् / कुणिः विकलपाणिः // 51 // सरेतसस्त्वमी क्षेया अशुक्रः षण्ढसंक्षितः॥४४॥ मातापित्रोस्त नास्तिक्यादशुभैश्च पुराकतैः॥ उक्तमेव सुखस्मरणाय संग्रहश्लोकेनाह-आसेक्य इत्यादि | | वातादीनां प्रकोपेण गर्भो वैकृतमामुयात् // 52 // | किमात्मीयेनेवाशुमेन कर्मणा गर्भ एवंविधो भवति, उतान्याअनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः॥ | पराधादपीत्याशयाह-मातापित्रोरित्यादि / नास्तिक्यादिति हर्षात्स्फुटत्वमायान्ति ध्वजोच्छायस्ततो भवेत्४५ नास्ति परलोको नास्ति दत्तमित्यादि मतिर्येषां ते नास्तिकाः, __ यदि तेषां शुक्रमस्ति तत् किं षण्ढवमुच्यते ? इत्याशझ्याह- तेषां भावो नास्तिक्यं, तस्मात् // 52 // अनयेत्यादि / विप्रकृत्येति विरुद्धया विशिष्टया वा प्रकृत्या / / / 1 'गर्भोऽपि' इति ता.। 2 'मुञ्चन्त्यौ' इति पा० / 3 'गर्भा १अब्रह्मचर्यात् कैम्यात् संजातशुक्रस्याप्रवृत्तित्वात्' इति पा०। एवंविधाश्चान्ये' इति ता.। 4 'दोर्हदेन विमानितः' इति ता.। २'अन्यासक्का' इति पा० / 3 'न्यवाय' इति पा०। | 5 विकृतपाणिः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy