SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 348 निबन्धसंग्रहाख्यव्याख्यासंवलिता [शारीरस्थान womadaraswayamawwwAARUNAINA लक्ष्मणादिनस्यदानं गर्भस्थापनार्थ, स्थितगर्भायाश्च मासत्रयाल्पा- भवन्ति चात्रन्तरे पुत्रापत्यजननार्थ नस्यदानमिति // 32 // घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते // ध्रुवं चतुर्णा सान्निध्याद्र्भः स्याद्विधिपूर्वकम् // विसर्पत्यार्तवं नार्यास्तथा पुंसां समागमे // 36 // ऋतुक्षेत्राम्बुबीजानां सामन्यादरो यथा // 33 // ननु, पुराणमार्तवमुपचयाद्दिनत्रयं सुखा खयमेव विनिवृत्तं, नात्रैकमेव शुक्रशोणितं गर्भजननं किं तर्हि सामग्र्येवेति दर्श | नूतनं वल्पं स्त्यानीभूतमिव प्रवर्तितुमक्षम, तत् कथमार्तव संचारो येन तत्संसृष्टं शुक्र गर्भजननसमर्थ भवतीत्याशयाहयन्नाह-ध्रुवमित्यादि / यथा-ऋतुक्षेत्राम्बुबीजानां सामग्या घृतेत्यादि / पुंसां समागमे इन्द्रियद्वयसंघर्षजेनोष्मणा विलीनदनुपघातादकरो जायते, एवं ध्रुवं निश्चितं चतुर्णामृखादीनां मार्तवं विसर्पति / तच विसर्पितं शुक्रोपगतं गर्भाशयमनुप्राप्त नैकद्वित्रिसंख्यानां विधिपूर्वकं सान्निध्याद्यथोक्तसंयोगाद्गर्भो जीवोपगतं गर्भसंभवहेतुर्भवति / आर्तवमृतुकालजं शोणितं, जायते / ऋतुरङ्गनाया रजःसमयः,क्षेत्रं गर्भाशयः, अम्बु पुनरा शुक्रमप्यासा पुंसां समागमे क्षरति, न तु तद्गर्भोपयोगीति हारपाकजो व्यापी रसधातुः, बीजं स्त्रीपुंसयोरार्तवशुके // 33 // ततक्षरणप्रतिपादनं न युक्तम् / तथाच वृद्धवाग्भट:एवं जाता रूपवन्तः सत्त्ववन्तश्चिरायुषः॥ “योषितोऽपि स्रवन्त्येव शुक्रं पुंसां समागमे / तन्न गर्भस्य भवन्त्य॒णस्य मोक्तारः सत्पुत्राः पुत्रिणे हिताः॥३४॥ किंचित्तु करोतीति न चिन्त्यते"-(अ. सं. शा. अ. 1) / विधिपूर्वकस्य गर्भस्य फलं दर्शयन्नाह-एवमित्यादि / रूप- इति // 36 // मत्रावयवसन्निवेशो लोचनसुखप्रदः / सत्त्ववन्तो रजस्तमोभ्या- बीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ // मनभिभूताः / ऋणस्य मोक्तार इति पितॄणामृणत्रयमोक्षण- | यमावित्यभिधीयेते धर्मेतरपुरःसरौं // 37 // शीलाः / सत्पुत्रा इति साधवः पुत्राः // 34 // ___ गर्भद्वयोत्पत्तिहेतुमाह-बीजे इत्यादि / धर्मेतरपुरःसरौ तत्र सेजोधातुर्वर्णानां प्रभवः, स यदा गर्भोत्प- धर्माधर्मपुरोगामिनौ / गयी तु, धर्मेतरोऽधर्मः, तत्पुरःसरौ त्तावब्धातुप्रायो भवति तदा गर्भ गौरं करोति, अधर्मपुरोगामिनौ; न तु धर्माधर्मपुरःसरौ; यतः श्रुतिस्मृतिष्व- . पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः धर्मादेव यमोत्पत्तिरिष्टा; अत एव तदुत्पत्तौ प्रायश्चित्तमप्युपकृष्णश्याम, तोयाकाशधातुप्रायो गौरश्यामम् / | दिष्टमिति व्याख्याति // 37 // / 'यारग्वणेमाहारमुपसेवते गांभणी ताहग्वणेप्रसवा पित्रोरत्यल्पबीजत्वादासेक्यः पुरुषो भवेत्॥ भवति' इत्येके भाषम्ते / तत्र दृष्टिभागमप्रतिपन्नं स शुक्रं प्राश्य लभते ध्वजोच्छायमसंशयम् // 38 // तेजो जात्यम्धं करोति, तदेव रक्तानुगतं रक्ताक्ष, पित्रोरित्यादि / पित्रोः पितृमात्रोरत्यल्पबीजवादासेक्यः पित्तानुगतं पिङ्गाक्षं, श्लेष्मानुगतं शुक्लाक्ष, वाता- पुरुषो भवेत् आसेक्यो नाम पुरुषो जायते / स शुक्रं प्राश्येति नुगतं विकृताक्षमिति // 35 // स पुरुषोऽन्यपुरुषानिजमुखेन व्यवायं कारयित्वा ततः सिकं एवंविधपूर्वजन्मानां रूपवत्त्वमुक्ला, रूपं च तैजसवर्णा- शुक्र प्राश्य आखाद्य ध्वजोच्छायं लिङ्गोत्थानं लभते; आसेक्यदिप्रभाखरखमतो वर्णसंभवहेतुं दर्शयन्नाह-तत्रेत्यादि / तेजो- | नामाऽयं षण्ढो मुखयोन्यपरपर्यायः // 38 // धातुः तेजोभूतम् / वर्णानां प्रभवः कारणम् / स तेजोधातुः। तोता गर्भोत्पत्तौ गर्भाधानकाले, यदा अब्धातुप्रायो भवति आप्य- स योनिशेफसोर्गन्धमाघ्राय लभते बलम् // 39 // धातुबहुलो भवतीत्यर्थः / एकीयमतमाह-यादृगित्यादि / तेजोधातुरूपवर्णप्रसङ्गेनैतन्मयावधितान विकल्या जात्यात यः पूतियोनावित्यादि / योनिशेफसोगेन्धमाघ्राय सिडिया: पिजशुक्लविकृताक्षाणां संभवं दर्शयन्नाह-तत्र दृष्टीत्यादि / अयं सौगन्धिकनामा षण्ढो नासायोन्यपरपर्यायः // 39 // चतुर्थे मासि कस्यचित् पूर्वकर्मवशादृष्टिभागं चक्षुरिन्द्रियाधिष्ठा- स्खे गुदेऽब्रह्मचर्याद्यः स्त्रीषु पुंवत् प्रवर्तते // नम्, अप्रतिपन्नमप्राप्त तेजो, जात्यन्धं जन्मान्धं करोति // 35 // | कुम्भीकः स तु विज्ञयः | खे गुदे इत्यादि / यः पुरुषः खे गुदे खकीयपायौ, अब्रह्म१ 'महासवा' इति पा०। 2 'सर्ववर्णानां' इति पा० / चर्यात् अन्यपुरुषपार्वाधवायं कारयिला पश्चात् स्त्रीषु विषये 3 अस्याने ता. पुस्तके "भवम्ति चात्र लोका:-विशुद्धः पवनो यस्व नयने प्रतिपद्यते / जायेते नयने तस्य निम्ने कृष्णे सिते 1 'पुरुषस्य समागमात्' इति ता. I 2 'गर्भाशयमनुप्रतिपयत तथा // पित्तं कफयुतं यस्य निर्मलं याति लोचने / हरिपिङ्गलसंडे | इत्यो वक्ष्यमाणमुपपत्स्यत इत्याशझ्याइ' इति पा० / 3 अस्याने वैजायेते तस्य लोचने // विनिर्धूतमल: श्लेष्मा यदा व्रजति लोचने। ता. पुस्तके मिश्रीभावे यदा पुंसां रेतस्तु बहु निर्मलम् / तदा तस्य नेत्रे प्रकाशेते शुकुमण्डलमण्डले // रक्तं कफयुतं यस्य यदा प्रसूयते नारी गर्भिणी दारकद्वयम् // मिश्रीभावे स्त्रियाश्चैव बहु ब्रजति लोचने / कपोतनीले नयने रक्त वा जायते नुणाम्" शुक्रं यदा भवेत् / कन्याद्वयं तदा नारी सूयते नात्र संशयः'. इत्यधिकः पाठ उपलभ्यते। | इत्यधिकः पाठ उपलभ्यते / 4 'तत्र' इति पा०।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy