________________ अध्यायः 2] सुश्रुतसंहिता / 347 नितीये retCETTE पपणा पाया ऋतौ पुत्रीयमाचारं निर्दिशन्नाह-ऋतावित्यादि / ऋतु- तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनाकाले प्रथमदिवसं मर्यादीकृत्य नारी ब्रह्मचारिणी स्यात् / ऋतु- युष्यं पुंसां भवति, यश्च तत्राधीयते गर्भः स प्रसवदर्शनात् पूर्व मासं ब्रह्मचर्यस्य वक्ष्यमाणस्य विशिष्टप्रजोत्पादनं मानो विमुच्यते; द्वितीयेऽप्येवं सूतिकागृहे वा; प्रयोजनम् / अस्मिंश्च ऋतुदर्शने दिनत्रयं ब्रह्मचर्यस्य खयमेवाचार्योऽग्रे प्रयोजनं कथयिष्यति / दिवास्वप्नादींश्च परिहरेत् / संपूर्णाङ्गो दीर्घायुश्च भवति / म च प्रवर्तमाने रक्ते अतिकथनं बहुभाषणम् / अवलेखनं कङ्कतिकादिना केशसंमार्ज बीजं प्रविष्टं गुणकरं भवति, यथा नद्यां प्रतिस्रोतः नम् / आयासः कष्टम् / किं कारणमित्यादि / उन्मत्तो वातलः। प्राविद्रव्यं प्रक्षिप्त प्रतिनिधर्ततेनो गच्छति तद्वदेपरिहार्यमुक्खा भर्तारं प्रति नार्याः करणीयं निर्दिशन्नाह तद्रष्टव्यम् / तस्मानियमवतीं त्रिरात्रं परिहरेत् / दभेत्यादि / हविष्यं सघृतशाल्योदनादि क्षीरसंस्कृतं, यवानमि अतः परं मासादुपेयात् // 31 // येके / भर्तुः संरक्षेत् 'वैद्य' इति शेषः, तस्मै दर्शनमपि न दापयेदित्यर्थः / तत इत्यादि / शुद्धा जीर्णशोणितापगमेन, I . / तत्रेत्यादि / तत्रेति प्रथमदिवसे / निमुच्यते 'प्राणैः' इति अनन्तरं स्नाता; तदुक्तं-"नवे ऋतौ च संजाते विगते जीर्ण शेषः। द्वितीये इत्यादि / एवमिति पूर्वोक्तं भवतीत्यर्थः / सूतिशोणिते / नारी भवति संशुद्धा पुंसा संसृज्यते तदा"-इति / कागृहे वा दशदिवसाभ्यन्तरं वा गर्भः प्राणैर्विमुच्यत इत्यर्थः / दर्शयेदित्यत्र 'वैद्य' इति शेषः / तत् कस्य हेतोरित्यत्र न च प्रवर्तमाने इत्यादि / प्रतिस्रोतः धारासंमुखमित्यर्थीः / तच्छब्दः संबोधने, तेनाहो कस्य हेतोः / अन्ये तु 'अत्रापि' प्लाविद्रव्यं प्रतरणशीलं वस्तु / प्रतिनिवर्तते व्याघुटति / गयी इति प्रश्नार्थ पठन्ति / तत्रापि प्रश्ने / पूर्वमित्यादि / पुत्रेभ्यो हितं तु 'तत्र प्रथमदिवसे' इत्यादि 'तस्मानियमवतीं त्रिरात्रं परिहरेत्' पुत्रीयमिति / गयी.तु "तत्राचार्यों ब्राह्मणप्रयुक्तोऽनुपहतश्वेत इति यावदन्थमप्रेतनेऽध्याये 'ऋतुस्तु द्वादशरात्रं भवति दृष्टावस्त्रेण संवीतश्चार्षभे चर्मण्युपविष्टो, राजन्यप्रयुक्तो वैयाघ्र आन तवः' इत्यस्याने पठति / अतः परमित्यादि / मासादिति डुहे वा, वैश्यप्रयुक्तो रोरवे, शूद्रप्रयुक्तो बास्ते वा, चतुर्हस्तं 'ऊर्ध्वम्' इति शेषः / अर्वाग्गमनं तु गर्भद्वारविघटनेन स्थितमपि स्थण्डिलमुपलिप्योल्लिख्य दभैरास्तीर्य वेणुयूपं दक्षिणेन ब्रह्माणं गर्भ च्यावयति / केचित्तु 'अतः परं मासादुपेयात्' इत्यत्र 'परतख पुष्पदर्शनेनागर्भलाभनिश्चय एव, लब्धगर्भा तु नैव' व्यवस्थाप्य शुक्लकुसुमगन्धबलिभिरभ्याग्निं प्रणीय संस्कृत्य पालाशीभिः समिद्भिरग्निमुपसमाधाय मन्त्रोदकपूर्णपात्रममेरो इति पठन्ति, 'उपेयात्' इत्यध्याहृत्य च व्याख्यानयन्ति // 31 // स्थापयिला पुत्रजन्माशास्याज्यं जुहुयान्महाव्याहृतिभिः, योषिच्च | लब्धगर्भायाश्चतेष्वहःसु लक्ष्मणावटशुसहदे. पुत्रार्थिनी सह भर्ता पश्चिमतोऽग्नेः ऋखिजो दक्षिणतः समु-वाविश्वदेवानामन्यतमां क्षीरेणाभिषुत्य श्रीश्चतरो पविशेत् , ततोऽस्या ब्राह्मणः प्रजापतिमुद्दिश्य यथाभिलषित- वा बिन्दून् दद्यादक्षिणे नासापुटे पुत्रकामायै,न संपादनाय मनसा योनौ काम्यामिष्टिं निर्वपेत्, अनयोर्विष्णु-च तानिष्ठीवेत् // 32 // योनि कल्पयतु खष्टा रूपाणि निविशालति; ततः स्थाली लब्धगर्भाया इत्यादि / लक्ष्मणालक्षणं तु-"पुत्रकाकारपाकमभिधार्य त्रिर्जुहुयात् , यथाम्नायं चोपमन्त्रितमुदपात्रमस्मै रकाल्पबिन्दुभिान्छितच्छदा / लक्ष्मणा पुत्रजननी बस्तग. दद्यात् , सर्वानुदकार्थान् कुरुष्वेति; ततः समाप्ते कर्मणि पूर्व | पूर्व धाकृतिर्भवेत्-"इति / तां च शरतकाले पुष्पफलोपेतां दृष्ट्वा दक्षिणं पादमभिहनन्ती प्रदक्षिणमनिमुपक्रमेत् , ततः परिक्रम्य | शनिदिने सन्ध्यायां तस्याश्चतुर्भागेषु खदिरकीलकालिखायापरे. ब्राह्मणान् स्वस्ति वाचयित्वा सह भो भाज्यशेष प्राश्नीयात् . धुहस्तमूलपुष्योंग गते दिवाकरे मन्त्रवद्गृहीला समानवर्णपूर्व पुमान् , जघन्यं त्री, न चोच्छिष्टमवशेषयेदिति पुत्रीयवि वत्साया गोः क्षीरेण यथाविधि नस्यं दद्यात् / वटशुङ्गो वटधानम्" इति / कर्मान्ते पुत्रीयविधानान्ते, एतं क्रमं वक्ष्यमा 1 क्रम वक्ष्यमा- रोहः / सहदेवा बलामेदः पीतपुष्पा 'काङ्कही' इति लोके / णम् / तमेव क्रमं वक्तुमाह-ततोऽपराह्ने इत्यादि / पुंसो विश्वदेवा गाङ्गेरुकी 'गुडशर्करा' इति लोके, अन्ये सितकुसुमा मासब्रह्मचारित्वेन स्त्रिया अपि ब्रह्मचारित्वे लब्धे मासं ब्रह्मचा बलामाहुः / अंभिषुत्य पेषयिला / न च तान् निष्ठीवेत् नः रिणीमिति यदुक्तं तन्मनःसङ्कल्पमात्रस्यापि निरासार्थम् / तैल थुत् कुर्यात् / चकारादलब्धगर्भायाः पूर्वमेव लक्ष्मणादीनांनस्यदान माषोत्तराहारा तैलमाषप्रधानाहाराम् / उपेयात् गच्छेत् / सामा सहस्राभिहुतं गर्भग्रहणाय पश्चाद्वाम्यधर्मसेवनमिति / तदुक्तं न्यापत्यजननकालमृतुसंज्ञं निर्दिश्यापत्य विशेषजननसमर्थकालमु तन्त्रान्तरे-"पूर्वमौषधं सहस्राभिहुतं कृत्वा माल्यदेशे गोः दिशनाह-विकल्प्यैवमित्यादि / एषु दिवसेषूत्तरोत्तरमायुरित्या क्षीरेण पेषयिला तस्मात् त्रीन् बिन्दून दक्षिणे नासापुटे दद्यात् , दिकं विद्यादित्येवं विकल्प्य विचार्य चतुर्थ्यादिषु रात्रिषु नारी न निष्ठीवेत्तान् कण्ठप्राप्तान , सा पञ्चदिनानि पयसोदनमश्नीमुपेयात् / अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यां च | यात्, तदूर्ध्व प्राम्यधर्मसेवनम्" इति / लब्धगर्भायाश्च स्त्रीकामः, उपेयादित्यत्रापि संबध्यते // 25-30 // 1 'दर्शयन्नाह' इति पा० / 2 'तनौ' इति पा० / 3 'वाने' १:विपद्यते' इति ता.। 1 अस्याग्रे 'वामे दुहितृकामायै इति पा०। ४'ततश्चाज्येन' इति प्रा०। इत्यधिकं पठ्यते कचित्पुस्तके। 3 'सर्वमेव इति पा०।