SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 346 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ शारीरस्थान raamromamarrrrrrrrrrrrrrrrrrrrammarrrrrrrrrrrowwwmummerशशासृमतिमं यत्तु यद्वा लाक्षारसोपमम् // प्रवर्तमानं न दृश्यते, न तु सर्वथा क्षयं याति / अम्लं काजिक, तदातवं प्रशंसन्ति यद्वासो न विरञ्जयेत् // 17 // मूत्रं गोमूत्रम् / उदश्वित् अर्धोदकं तक्रम् / शुक्तं चक्रम् / ___ अदुष्टार्तवस्य लक्षणमाह-शशासगित्यादि / यदार्तवं वासः पुनरुक्तिशङ्कां निरस्यन्नाह-क्षीणमित्यादि / यद्यपि प्राग्दोषयो धातुमलक्षयवृद्धिविज्ञानीये क्षीणलक्षणं सचिकित्सितमभिहितं, कुर्यात् तत् प्रशंसन्ति, 'गर्भजननाय' इति शेषः // 17 // तथाऽप्यत्रोपादानान्नष्टरकवन्नष्टार्तवविधानं कर्तव्यम् / रक्त मार्तवरक्तम् // 21-23 // तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि // असग्दरं विजानीयादतोऽन्यदक्तलक्षणात् // 18 // एवमदुष्टशुक्रः शुद्धातवा च // 24 // असृग्दरो भवेत् सर्वः साङ्गमर्दः सवेदनः॥ प्रकरणप्रयोजनमुपसंहरनाह-एवमित्यादि / एवं पूर्वोक्तेन तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्छा तमस्तृषा // 19 // प्रकारेण, अदुष्टशुक्रः पुरुषः, शुद्धार्तवा च स्त्री, 'भवति' इत्यदाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजात्राध्याहारः // 24 // तरुण्या हितसेविन्यास्तमल्पोपद्रवं भिषक॥२०॥ | ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवारक्तपित्तविधानेन यथावत् समुपाचरेत् // स्वप्नाञ्जनाश्रुपातस्त्रानानुलेपनाभ्यङ्गनखच्छेदनप्रतस्यैवातिप्रवृत्तस्यासृग्दरत्वं, तत्र च दोषदुष्टिलक्षणमाह- धावनहसनकथनातिशब्दश्रवणावलेखनानिलायातदेवातिप्रस नेत्यादि / तदेव आर्तवमेव, न तु रक्तपित्तम् / सान् परिहरेत् / किं कारणं? दिवा खपन्त्याः वापऋतावतिप्रसङ्गेनेति अतिप्राचुर्येण दीर्घकालानुबन्धेन वा (च), शीला, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुप्रवृत्तं सतम् / न परमृतावेवेत्याह-अनृतावपीति ।-अनृ- लेपनाहुःखशीलः, तैलाभ्यङ्गात् कुष्ठी, नखापकर्ततावल्पमप्यदीर्घकालमपि प्रवृत्तमसृग्दरं विजानीयात् / किंखरूपं नात् कुनखी, प्रधावनाच्चञ्चलः, हसनाच्छयावदतदित्याह-अत इत्यादि / अत एतस्मात् शशासृक्प्रतिम- न्तोष्ठतालुजिह्वः, प्रलापी चातिकथनात्, अतिशमित्यादिवाक्यप्रतिपादिताद्रतलक्षणात्, अन्यत् अन्यादृक्लक्षणं ब्दश्रवणादधिरः, अवलेखनात् खलतिः, मारुताया'फेनिलं शीघ्रमच्छम्' (सू.अ.१४ ) इत्यादिवाक्येन शोणित- ससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत् / वर्णनीये यादशमभिहितं तादृशमित्यर्थः / दोषानुबन्धकृतं लक्षण-दर्भसंस्तरशायिनी करतलशरावपर्णान्यतमभोमतिदेशेन निर्दिश्य व्याधिखभावकृतं सामान्य लक्षणमाह- जिनीं हविष्यं,व्यहंच भतुःसंरक्षेत् / ततःशुद्धस्त्राअसृगित्यादि / अङ्गमी वेदनाविशेषः / सवेदनः सशूलः / तां चतुर्थेऽहन्यहतवासासमलङ्कतां कृतमङ्गलस्व. तस्याति तस्य लक्षणमाह-तस्येत्यादि / अतिवृत्तौ अतिप्रवृत्ता- स्तिवाचनां भर्तारं दर्शयेत् / तत् कस्य हेतोः? // 25 // वित्यर्थः / तमोऽन्धकारदर्शनं, श्वासो वा / प्रलापोऽसंबद्ध-पर्व पश्येतस्माता यादृशं नरमङ्गना॥ भाषणम् / तन्द्रा निद्राभेदः / वातजा रोगा आक्षेपकादयः / / | तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदतः // 26 // यस्या यद्रूपं यादृशेन प्रकारेणोपचरणीयं तदाह-तरुण्या | ततो विधानं पुत्रीयमुपाध्यायः समाचरेत् // इत्यादि / तरुण्याः षोडशवर्षप्राप्तायाः, हितसे विन्याः पथ्याशिन्याः / कर्मान्ते च क्रम ोतमारमेत विचक्षणः // 27 // // 18-20 // ततोऽपराढे पुमान् मासं ब्रह्मचारी सर्पिःस्निग्धः दोषैरावृतमार्गत्वादातवं नश्यति स्त्रियाः // 21 // सर्पिःक्षीराभ्यां शाल्योदनं भुक्त्वा मासं ब्रह्मचातत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः॥ रिणी तैलस्निग्धां तैलमाषोत्तसहारा नारीमपेयापाने मूत्रमुदश्विञ्च दधि शुक्कं च भोजने // 22 // द्रात्री सामभिरमिविश्वास्य; विकल्प्यैवं चतुर्थी क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम् // षष्ठ्यामष्टम्यां दशम्यां द्वादश्यां चोपेर्यादिति पुत्रतथाऽप्यत्र विधातव्यं विधानं नष्टरक्तवत् // 23 // कामः // 28 // अतिप्रवृत्तिलक्षणामार्तवस्य विकृति निर्दिश्याप्रवृत्तिलक्षणां | एषत्तरोत्तरं विद्यादायुरारोग्यमेव च // सचिकित्सितां निर्दिशन्नाह-दोषैरित्यादि / अत्र दोषाः कफो प्रजासौभाग्यमैश्वर्यं बलं च दिवसेषु वै // 29 // वायुर्वातकफी च; न तु पित्तं, पित्तवृद्धौ तस्यातिप्रवृत्तिवृद्ध्यो- अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्यांव रुक्कलात्, कुलत्थादिवातकफहद्रव्यावचारणाच / नश्यतीति | स्त्रीकामः त्रयोदशीप्रभृतयो निन्द्याः // 30 // - 1 'यद्वाऽप्सु न विरज्यते' इति ता.। 2 'विजानीयादुक्त- १"दुःशीलः' इति ता. / 2 'प्रलेपनात्' इति पा० / लक्षणलक्षितम्' इति पा० / 'विजानीयाद्रक्तलक्षणलक्षितम्' इति | 3 'अनाहतवस्त्रवासिनी' इति ता.। 4 'अभिप्राश्य' इति ता.। वा.। 3 'अतिप्रवृत्ती' इति ता.। 4 'मदस्तृषा' इति ता.। 5 'आश्वास्य' इति पा०। 6 दतः परं मासादुपेयात, लब्धगर्भा 5 'मांस इति ता. 'अथाप्यत्र' इति पा०। नैव च' इति ता.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy