________________ wwwwwwww अध्यायः 2] सुश्रुतसंहिता। 345 wwwwww - इदानीं शुक्रविषयं प्रतिपाद्य, आर्तवशोणितविषयमपि प्रति- | नैति साध्यवं" इति वचनात् / सर्वेषां कुणपादीनां सामान्य पादयितुमाह-आर्तवमित्यादि / आर्तवमपि यदा पृथग्दोषः | चिकित्सितमाह-निग्धमित्यादि ॥६-१०॥शोणितचतुर्थैर्द्वन्द्वैः समस्तैश्चोपसंसृष्टं तदाऽवीजं भवतीत्यर्थ- स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च // 11 // पिण्डः / तस्य विज्ञानोपायं दशेयन्नाह-तदपीत्यादि / तद-आमिति केनि द्रनिभं तथा॥ पीति आर्तवमपि / दोषवर्णवेदनाभिः शुक्रदोषे व्याख्याताभिः / इदानीमदुष्टशुक्रस्य लक्षणमाह-स्फटिकेत्यादि / इदानीतेषां साध्यासाध्यमेदं दर्शयन्नाह तेष्वित्यादि / मूत्रपुरीषप्रका- मेकीयमतभाह-केचिदित्यादि // ११॥शमिति गन्धवर्णादिभिर्मूत्रपुरीषतुल्यम् / साध्यमन्यच्चेति एकैक विधिमुत्तरवस्त्यन्तं कुर्यादाविशुद्धये // 12 // दोषजनितत्रयम् / शुक्रतिवदोषा याप्या न भवन्ति, व्याधि | स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्तवार्तिषु // खभावात् // 5 // कुर्यात्कल्कान पिचूंश्चापि पथ्यान्याचमनानि च 13 भवन्ति चात्र ग्रन्थिभूते पिबेत् पाठां ज्यूषणं वृक्षकाणि च // तेष्वाद्याञ् शुक्रदोषांस्त्रीन् स्नेहखेदादिभिर्जयेत्॥ दुर्गन्धिपूयसङ्काशे मजतुल्ये तथाऽऽर्तवे // 14 // क्रियाविशेषैर्मतिमांस्तथा चोत्तरबस्तिभिः // 6 // पिवेद्भद्रश्रियः क्वार्थ चन्दनक्काथमेव च // पाययेत नरं सर्पिर्भिषक् कुणपरेतसि // शुक्रदोषहराणां च यथास्वमवचारणम् // 15 // घातकीपुष्पखदिरदाडिमार्जुनसाधितम् // 7 // | योगानां शुद्धिकरणं शेषास्वप्यार्तवार्तिषु // पाययेदथवा सर्पिः शालसारादिसाधितम् // | अन्नं शालियवं मद्यं हितं मांसं च पित्तलम् // 16 // ग्रन्थिभूते शंटीसिद्धं पालाशे वाऽपि भस्मनि // 8 // उत्तरबस्त्यन्तम् उत्तरवस्त्यवसानं; तत्र यथादोषं वमनादि, उत्तरबस्तिः पुनः सर्वेष्वेव, वातादिहरक्वाथस्नेहाभ्यां नैरूहिकः प्रागुक्तं वक्ष्यते यश्च तत् कार्य क्षीणरेतसि // 9 // स्नेहिकश्च / आर्तवग्रहणादेव स्त्रीग्रहणे लब्धे पुनः स्त्रीग्रहणं विट्रप्रमे पारयेत् सिद्ध चित्रकोशीरहिङ्गुभिः॥ | समत्वागतयौवनप्रापणार्थम् / चतसृष्विति वातपित्तश्लेष्मशोसिग्धं वान्तं विरिक्तं च निरूढमनुवासितम्॥१०॥ णितकृतासु / गयी तु, चतसृष्वित्यत्र चतुर्थी शोणितप्रकृतिभूयोजयेच्छुक्रदोषात सम्यगुत्तरयस्तिना॥ तविस्रगन्धिशोणितार्तवाति मन्यते, तस्या एव साध्यखात्; _ न तु कुणपगन्ध्यार्तवाति, तस्यासाध्यत्वात् / कल्कादयस्तु इदानीं शुक्रदोषाणां चिकित्सामाह-भवन्तीत्यादि / तेषु योनिव्यापत्सु कथिता वातादिदोषहरद्रव्यकृताः / आचमनं योनिशुक्रदोषेषु मध्ये, आद्यांत्रीञ् शुक्रदोषान् नेहखेदादिभिः प्रक्षालनोदकं, तदपि वातादिदोषहरद्रव्यकृतम् / ग्रन्थीत्यादि / * क्रियाविशेषैर्जयेदिति संबन्धः / आदिग्रहणाद्वमनविरेचननि दुर्गन्धिपूयसवाशे पूतिगन्धिपूयोपमे कफपित्तदुष्टे इत्यर्थः। रूहानुवासनोत्तरबस्तयो यथादोषं शमनानि चावगन्तव्यानि / मज्जतुल्ये त्रिदोषमलिने / तथाशब्दार्गन्धे इत्यत्रापि योजनीयं, पुनरुत्तरबस्तिकथनं क्रियासु प्राधान्यसूचनार्थम् / पाययेतेत्यादि / धातक्यादेः कल्ककषायाभ्यां साधितम् / सालसारादि तेन मूत्रपुरीषगन्धिनीति गम्यते। गयी खत्र "दुर्गन्धे कुणपगसाधितमित्यत्रापि कल्ककषायाभ्यामेव / प्रन्थीत्यादि / शटी धिनि, पूयसङ्काशे पूतिपूयोपमे, मज्जतुल्ये त्रिदोषमलिने" इति व्याख्याति / क्षीणं च प्रागुक्तमित्यग्रे सूचयिष्यति / अत्र कुणसिद्धमिति शख्याः कल्ककषायाभ्यां सिद्धम् / पालाशे वेत्यादि पादीनां पञ्चानामसाध्यानामपि दुर्गन्धापनयनाथं चिकित्सितपलाशभस्माकं षड्भिः सलिलाढकैः कथितं पादशेषं सप्त प्रतिपादनं न तु सर्वथा सिद्ध्यर्थ, तेषामसाध्यत्वात् / भद्रकृलः परिवतमाढकशेष प्रस्थघृतपाकाय प्रयोज्यम् / परूषकव श्रियं श्रीचन्दनं, चन्दनं रकचन्दनं; गयी तु भद्रश्रियं श्वेतचटादिभ्यामित्यादि / परूषकवटादिभ्यामिति परूषकादिन्यग्रोधा न्दनं, चन्दनं गोशीर्षाच्यं चन्दनवरं नतु रक्तचन्दनं, तस्य हि दिगणाभ्यामित्यर्थः / प्रागुक्तमित्यादि / -प्रागुक्तं खयोनिवर्धनं गन्धापहरणशकेरभावात् / वातादिदुष्टार्तवार्तिष्वन्यामपि चिकिद्रव्यम् / वक्ष्यते यच्चेति यच्च क्षीणबलीयेऽध्याये वाजीकरणे सामतिदेशेन निर्दिशबाह-शुक्रदोषहराणामित्यादि / शुक्रदो(चि. अ. 26) वक्ष्यते / विडिल्यादि / विदप्रमे मूत्रपुरीष | षहराणां स्नेहस्खेदादिपूर्वाणां, यथावं यथादोषम् / योगानां प्रकाशे रेतसि / विग्रहणेमात्र पुरीषं मूत्रं च गृह्यते, मल रसायनवाजीकरणमूत्रदोषप्रतिषेधोक्तानाम् / शेषासु वातायेकेमूत्रमात्रवाचकलाद्विदशब्दस्य / सपिरित्यत्राप्यनुवर्तनीयम् / / कदोषजनिताखार्तवार्तिषु / शुद्धिकरणमवचारणं कार्यमिति विष्मूत्राभेऽसाध्येऽपि दुःखकारिविद्गग्धापनयनार्थ चित्रका संबन्धः / अशेषार्तवदुधीनां पथ्यमाह-अचमित्यादि / अर्थ दिभिः कल्कीकृतैघृतं पेयं न तु सर्वथा सिद्ध्यर्थ, "असाध्यो / भोजनार्थम् // 12-16 // - 1 'ऽश्ममित्सिद्धं' इति पा० / 2 'तु पिबेत्' इति पा० / / १'दुर्गन्धे पूयसकाशे' इति पा० / 2 'भद्रश्रियं' इति पाय। 3 भस्यागे 'स्नेहादिश्च क्रमः कार्यः षट्खेतान विजानता' इत्यधिक 3 'दोषाणां' इति पा०। 4 'योनिप्रक्षालनं' इति पा। पाठः कचिदुपलभ्यते। 5 'पूयोपमे' इति पा०।