________________ 342 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ शारीरस्थान wwwmomwwwwwmananwrwarma rAAAAmravarwww.rrmanawarwwwwwwwarmnnairmanwrwww.rrmwar पकारकत्वेन व्यवस्थितस्य, उपयोगः प्रयोजनम् , अभिहितः पातेष्वभिव्यज्यन्ते, यतोऽभिहितं-'पञ्चमहाभूतकथितः, चिकित्सा प्रति रोगापनयनं लक्षीकृत्य, सर्वदा नित्यगे शरीरिसमवायः पुरुषः' (सू० अ०१) इति; स आवस्थिके च काले / कुतः ? यस्मात्तेभ्यः पञ्चमहाभूतारब्धः एष कर्मपुरुषश्चिकित्साधिकृतः॥ 16 // भूतग्राम्येभ्यः परं चिकित्सिते चिन्ता नास्ति / तदुक्तमाद्येऽ. अपरमपि साङ्यादिभ्यो भेदमायुर्वेदस्यात्मनि दर्शयन्नाहध्याये, “तत्रास्मिन् पश्चमहाभूतशरीरिसमवायः पुरुष इत्यु-न चेत्यादि / किं तवायुर्वेदशास्त्रेष्वसर्वगताः पुरुषा उपदिश्यन्ते तास्मन् क्रिया, साऽधिष्ठान, कस्मात् / लोकद्वविध्यात्, | सत्त्वोपाधिवशात् ; सांख्यादिषु पुनः सर्वगता एव क्षेत्रज्ञा उपलाका राह द्विावधः-स्थावरा जङ्गमञ्च, तस्मिन् पुरुषः प्रधान, दिश्यन्ते / एवमायुर्वेदपुरुषस्य प्रदेशवर्तिनोऽपि नित्यवं तस्योपकरणमन्यत्"-(सू. अ. 1) इति / तेन पञ्चमहाभू स्यादित्याह-नित्याश्च; 'उपदिश्यन्ते' इति शेषः / नित्यत्वं च तारब्धस्यैव भूतग्रामस्य चिकित्सोपकरणत्वम् / अतो भूतेभ्यः कथमित्याह-असर्वगतेष्वित्यादि / हेतूनिति सदकारणवन्नित्यपरं यदव्यक्तादि तत्र चिन्ताऽपि नास्ति / अयमेवार्थोऽन्यत्रापि मित्यादीन् / तथाहि-सन्नात्मा, सुखादिलिङ्गोपलम्भात् ; अविषनिर्दिष्ट इति दर्शयन्नाह-यत इत्यादि / एतत्सूत्रं बीजाध्याये योऽकारणश्च, अतो नित्यः / तथाहि भोजः-"शुभाशुभाभ्यां व्याख्यातम् , अत्रापि किंचिच्छिष्यबोधार्थ व्याख्यायते | कर्मभ्यां प्रेरणान्मनसो गतेः / देहाद्देहान्तरं याति क्रिमिवच्छायतस्तस्य पुरुषस्य संभवद्रव्याणि शुक्रशोणितादीनि तेषां समूहः | श्वतोऽव्ययः॥ नित्य इत्युच्यते सद्भिः सन्नकारणवान् यतः"संयोगविशेषः, कथंभूतः ? भूतादिः भूतं पृथिव्यादिकमादिमूल इति / तदेवोपसंहरनाह-आयुर्वेदेत्यादि / असर्वगतत्वेऽपि कारणं यस्य स तथा / न परं पुरुषसंभवद्रव्यस्य भूतादित्वाभि सर्वयोनिगमनं निर्दिशन्नाह-तिर्यगित्यादि / तत्र बहुशः संसधानाद्भतेभ्यः परं चिन्ता नास्ति, किंत्वेतस्मादपीत्याशयाह | रणे तिर्यग्योनीनां प्रकृष्टत्वम् , अतस्तेषां प्रागुपादानं; ततो भौतिकानि चेत्यादि / इन्द्रियाणि श्रवणस्पर्शनरसनघ्राणानि मनुष्यनिर्देशः, देवास्तु कदाचित् क्वचित् संभवन्तीति पश्चाभौतिकानि / तथा चोक्तं पञ्चभूतात्मकत्वेऽपि-"खं श्रोत्रे निर्दिष्टाः / तत्र प्रायेणाधर्मनिमित्तं तिर्यग्योनयः, धर्मा. स्पर्शने वायुदर्शने तेज उत्कटम् / सलिलं रसने भूमिणे धर्मनिमित्तं मनुष्याः, धर्मनिमित्तं देवाः / ननु, कथमप्रत्यक्षा तज्ज्ञैर्निरूपितम्" इति / इन्द्रियाणामाः शब्दस्पर्शरूपरस अप्यात्मानोऽभ्युपगम्यन्त इत्याह-त एतेऽनुमानग्राह्या इति / गन्धाः, ते चायुर्वेदशास्त्रे तथा भौतिका इत्यर्थः / उक्तं च सुखदुःखाद्युपलब्धिरूपेण लिङ्गेनाव्यभिचारिणैते आत्मान उप"शब्दो वैहायसः, स्पर्शो वायवीयः प्रकीर्तितः / रूपमामेय | लब्धारोऽनुमातव्याः / प्रत्यक्षप्रमाणेनापि क्षेत्रज्ञाः कथं म माप्योऽत्र रसो, गन्धस्तु पार्थिवः" इति // 12-14 // . | गृह्यन्ते ? इत्याह-परमसूक्ष्मा इति ।-परमसूक्ष्मा हि परमा. " भवति चात्र णव इव सन्तोऽपि ते प्रत्यक्षेण नैवोपलभ्यन्ते / चेतनावन्त इन्द्रियेणेन्द्रियार्थे तु स्वं खं गृह्णाति मानवः // इति नित्यं चेतनायुक्ताः / शाश्वता इति नित्याः / कथं तर्हि नियतं तुल्ययोनित्वान्नान्येनान्यमिति स्थितिः॥१५॥ | जायन्त इत्युच्यत इत्याह-लोहितरेतसोरित्यादि / आत्मानः - इन्द्रियाणामिन्द्रियार्थानां च पाचभौतिकत्वेऽपि यस्य भूतस्य परमसूक्ष्माः पञ्चभूतात्मकयोः शुक्रशोणितयोः सन्निपातेषु संयोपत्र यत्रेन्द्रिये आधिक्यं तेन तेनेन्द्रियेण तस्य तस्यैव गुणाः गेष्वभिव्यज्यन्ते / एष एव च सूक्ष्मपुरुषाणां पञ्चमहाभूतानां शब्दादयो गृह्यन्त इति दर्शयितमाह-इन्द्रियेणेत्यादि / इन्द्रि-च संयोगो वैद्यके षड्धातुकः पुरुषः परिभाषितः / कुतः परिरोण नसटिना रूपाटिकमात्मीयमात्मीय मानव सपाट भाषित इत्याशयाद्याध्यायोक्तं वाक्यं दर्शयति-यत इत्यादि / था तेजसं चलजसमेव रुपमा पनि प्रतिस्य चिकित्सोपयोगितां निदर्शयन्नाह स इत्यादि / कर्मपुरुष पार्थिवमेव गन्धमादत्ते, एवं शेषेष्वपि बोद्धव्यम् / नियतमा- | इति कमफलभागल्यथः। तन चिाकात्सतकर्मफलमप्यवानातीस्मीयमेव कुत इत्याह-तुल्ययोनित्वादिति; एकभूतहेतुत्वात्,त्युक्तं भवति // 16 // भूतं हि खयोनिमेवाभिधावति जलमिव जलम् / तमेव स्पष्टी- तस्य सुखदुःखे इच्छाद्वेषौ प्रयत्नः प्राणापानावुकुर्वनाह-नान्येनान्यमिति // 15 // न्मेषनिमेषौ बुद्धिर्मनःसङ्कल्पो विचारणा स्मृतिर्विनचायुर्वेदशास्त्रेषुपदिश्यन्ते सर्वगताः क्षेत्रज्ञा शानमध्यवसायो विषयोपलब्धिश्च गुणाः // 17 // नित्याश्च; असर्वगतेषु च क्षेत्रक्षेषु नित्यपुरुषख्याप- इदानीं तस्यैव कर्मपुरुषस्य शरीरात्मनोः संयोगकारकेण कान् हेतूनुदाहरन्ति; आयुर्वेदशास्त्रेष्वसर्वगताः मनसा संयोगे ये गुणा उत्पद्यन्ते तानाह-तस्येत्यादि / तत्र क्षेत्रमा नित्याश्च, तिर्यग्योनिमानुषदेवेषु संचरन्ति सुखं खभावतोऽनुकूलवेदनीयं दुःखं खभावतः प्रतिकूलवेदनीधर्माधर्मनिमित्तं त एतेऽनुमानग्राह्याः परम-यम् ; इच्छा अभिलाषः, द्वेषोऽप्रीतिलक्षणः; प्रयत्नः कार्यारम्मे सूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतेसो सन्नि- उत्साहः प्राणो वायुर्वक्त्रसंचारी, अपानः पक्वाशयस्थितिरधो १'आयुर्वेदशास्वसिद्धान्तेष्वसर्वगताः' इति पा०। २'शुक्रा- तवयोः' इति ता.। 1 अनुमन्तव्याः' इति पा० / 2 'कर्मफलभोगीत्यर्थ: इति पा०।