SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। तमहमिह निमित्तं विश्वजन्मात्ययानामनुमितमभिवन्दे भग्रहै: "खभावमीश्वरं कालम्" इत्यादिवाक्येन विपुलदर्शिभिः कालमीशम्-" इति / यो यतो भवति तत्तन्निमित्तमिति यादृ- खभावादीनां भिन्नमेव प्रकृतिलं प्रतिपादितं, तत्तथाखरूपेण च्छिकाः; यथा-तृणारणिनिमित्तो वहिरिति / पूर्वजन्मार्जितो तेषामवभासनात् / परमार्थतस्तु गुणत्रयात्मिका प्रकृतिरेव धर्माधौं नियतिः, सैव सर्वस्य कारणमिति नियतिवादिनः / कारणम् / यतः खभावादयश्चत्वारः प्रकृतिपरिणामस्य धर्मविप्रधानमेव महदहङ्कारादिरूपतया परिणतं सर्वस्य निमित्तमिति | शेषतया प्रकृतावेवान्तर्भवन्ति / तथाहि-खभावस्तावत् परिणामवादिनः / एतत् सर्वमत्रानुमतं, सर्ववेदपारिषदलादा- सत्त्वरजस्तमसा तद्विकाराणां पृथिव्यादिमहाभूतानां च परिणायुर्वेदस्य / सुश्रुताचार्येणापि खभावादिभेदभिन्नायाः षड्विधाया | मस्य तादृशो विशेष इति प्रकृतिपरिणामादन्यो न भवति अपि प्रकृतेरुदाहरणान्यभिहितानि / तत्र खभावस्य तावत् | नियतेरपि पूर्वकृतसदसत्कर्मरूपाया रजोगुणपरिणामलक्षणत्वेन कारणत्वमाह-"अङ्गप्रत्यङ्गनिर्वृत्तिः खभावादेव जायते" न प्रकृतेरन्यवं; कालोऽपि चन्द्रार्कादिगतिक्रियालक्षणः, तत्र (शा. अ. 3); पुनश्च "सन्निवेशः शरीराणां दन्तानां पतनो-च महाभूतानां परिणामविशेषाच्छीतोष्णादयो भवन्ति, तदुक्तंद्भवौ / तलेष्वसंभवो यश्च रोम्णामेतत् स्वभावतः-" (शा. “महाभूतविशेषांस्तु शीतोष्णद्वयमेदतः / काल इत्यध्यवस्यन्ति अ. 2) इति; पुनश्चोक्त-"धातुषु क्षीयमाणेषु वर्धते द्वाविमौ | न्यायमार्गानुसारिणः"-इति, क्रियात्वेन रजोगुणपरिणामखान्मसदा / स्वभावं प्रकृतिं कृत्वा नखकेशाविति स्थितिः” (शा. | हाभूतपरिणामविशेषलाच न कालस्य प्रकृतेरन्यत्वम् ; ईश्वरश्च अ. 4) इति; पुनरप्याह-"निद्राहेतुस्तमः सत्त्वं बोधने | पञ्चविंशतितमः पुरुषः प्रकृतेः क्षोभकतया कारणत्वेनोदाहृत हेतुरुच्यते / खभाव एव वा हेतुर्गरीयानपि कर्त्यते-" | एव; यदृच्छा च कादाचित्कखाद्भूतपरिणामविशेषानान्या / (शा. अ. 4) इति; अन्यत्राप्युक्तं-"खभावाल्लघवो मुद्रास्तथा | | किंचास्मिञ् शाने प्रकृतिपरिणामात्मकं विश्वं पठ्यते / तथाहिलाबकपिजलाः / खभावाद्गुरवो माषा वराहमहिषादयः"- | "सात्त्विकं कायलक्षणं, राजसं कायलक्षणं" (शा. अ. 4) तथा (च. सू. अ. 27) इति / ईश्वरोऽपि वहिरूपो जीवितादेः | 'सत्त्वबहुलमाकाशं' इत्यादि / गयी खन्यथा ब्याख्याति; यथाकारणत्वेनोदाहृतः; तथाहि-"जाठरो भगवानग्निरीश्वरोऽन्नस्य | वैद्यके तु बिपुलदर्शिनः स्वभावादीनां षण्णां प्रकृतिले प्रतिपादपाचकः / सोक्षम्यादसानाददानो विवेक्तुं नैव शक्यते॥" (सू. यन्ति, ते च खभावादयः समुचयेन जगदुत्पत्तो कारणभूताः अ. 35); "अग्निमूलं बलं पुंसां बलमूलं हि जीवितम"-तत्रापि प्रकृतिपरिणाम स्योपादानकारणखं, खभावारीमा च इति / कालस्तु शीतोष्णलक्षणः; उक्तं च-"महाभूत-पश्चानो निमित्तकारणलमिति // 1 // विशेषांस्तु शीतोष्णद्वयमेदतः / काल इत्यध्यवस्यन्ति न्याय. पातु शाताष्णद्वयमदतः / काल इत्यध्यवस्थान्त न्याय. तन्मयाम्येव भतानि ताणाम्येवयादिशेत॥ मार्गानुसारिणः-" इति; अयं च ऋतुचर्याध्याये दोषाणां तैश्च तलक्षणः कृत्स्रो भूतग्रामो व्यजन्यत // 12 // संचयप्रकोपोपशमद्वारेण हेतुरुक्तः / यदृच्छा पुनरलक्षित | तस्योपयोगोऽभिहितचिकित्सां प्रति सर्वदा // आकस्मिकपदार्थाविर्भावः, उक्तं च “यदृच्छया चोपगतानि भूतेभ्यो हि परं यस्मानास्ति चिन्ता चिकित्सिते 13 पाकं पाकक्रमेणोपचरेद्विधिज्ञः"-(वि. अ. 18) इत्यादि / यतोऽभिहितं-"तत्संभवद्रव्यसमूहो भूतादिनियतिरत्रापि धर्माधर्मों, तद्धेतुलमाह-"ब्रह्मस्त्रीसज्जनवधपर- | रुक्तः" (सू० अ०१) भौतिकानि चेन्द्रियाण्यायुर्वेद खहरणादिभिः। कर्ममिः पापरोगस प्राहुः कुष्ठस्य संभवम् // " | पर्यन्ते, तबेन्द्रियार्थाः // 14 // (नि. अ. 5); "कर्मजा व्यापयः केचित्"-(उ.तं. __एकीयमतेन कारणानुकलं बात करनववं म.४०) इति चोकम् / परिणामस्य हेतुलमाह-"जाठरामेछु कार्यस्य प्रविषाव समतेऽपि कारणमयलं प्रतिपादयवाहसंयोगाचदुदेति रसान्तरम् / रसानो परिणामान्ते स विपाक तन्मयानीत्यादि / तन्मयानीति अवकाशचलोष्णवखरखमीइति स्मृतः // " (वा. सू. अ. 1) इति; "ता एवोषध्यः वाविधर्मविशेषाकान्तप्रकृतिपरिणाममयानि; भूतान्याकाशादीनि; कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च" सगुणान्येवेति सत्त्वरजस्तमोगुणान्येवेत्यर्थः, सत्त्वबहुलमाकाश(सू. अ.), "सम्यक् परिणतस्याहारस्य सारो रसः" (सू. मित्याधुकलात् / गयी तु ततो जातानि भूतानि इति अ. 14), "एवं बालानामपि वयःपरिणामाच्छुक्रप्रादुर्भावो | पठिला व्याख्याति-ततः स्वभावादेः, निमित्तकारणखात् भवति"-(सू. भ. 14) इति / इत्थमेताः षद्प्रकृतयो प्रकृतिपरिणामाचोपादानकारणानि भूतान्याकाशादीनि तणांनि वैद्यकानुगता दर्शिताः / ननु, खभावादयः षट् पदार्थाः प्रकृते कारणगुणानि / तैश्वेत्यादि / तैराकाशादिभिर्भूतैः, तल्लक्षणो रष्टरूपायाः पर्यायाः स्युरथवाऽन्यार्थाभिधायित्वेन भिन्नार्थाः ? भूतलक्षणः, कृस्नः समस्खः, भूतप्रामः स्थावरजामात्मकः, तत्र भिमार्थत्वेऽपि विकल्पद्वयं; किमेतैः खभावादिभिर्मिनाथैः व्यजन्यत विविधो जनितः / भूतानां पृथिव्यादीनां पुनर्लक्षणं किंचित् खभावेन किंचिदीश्वरेणेत्येवंप्रकारेण मिलिखा जगदार स्थिरगुरुकठिनलमित्यादि, तल्लक्षणश्च स्थावरजङ्गमात्मको भूतभ्यते ? उतैते खभावादयः पृथक् पृथगेव विश्वजननसमर्थाः ? | प्रामः / तस्य पश्चमहाभूतारब्धस्स भूतप्रामस्य परस्परोपकार्योइत्यनेकधा विकल्पमुत्पाय जेज्झटाचार्येणेश्वरं विहाय स्वभा. पादयः प्रकृवरष्टरूपायाः पर्यायस्वेनाभिहिताः / यत्तु वैयके 1 ततो मातानि' इति ता० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy