________________ 340 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ शारीरस्थान rammmmmmmmmmm तत्र सर्व एवाचेतन एष वर्गः, पुरुषः पञ्चविंशति- | अविद्यमानसत्त्वादिगुणाः / अबीजधर्माण इति महदादीनां तमः कार्यकारणसंयुक्तश्चेतयिता भवति / सत्यप्य- महाप्रलये प्रकृताविव तेष्वनवस्थानात् / मध्यस्थधर्माण इति चैतन्ये प्रधानस्य पुरुषकैवल्यार्थ प्रवृत्तिमपदि- प्रीत्यप्रीतिविषादायोगेनेच्छाद्वेषशून्यत्वात् / तदुक्तं सायेशन्ति, क्षीरादींश्चात्र हेतूनुदाहरन्ति // 8 // "तस्मात्तु विपर्यासात् सिद्ध साक्षिसमस्य पुरुषस्य / कैवल्यं तत्र सर्व एवेत्यादि / सर्व एवैष वर्गोऽव्यक्तादिकोऽचेतनः, माध्यस्थ्यं द्रष्टवमकर्तृभावश्च"-(सो. का. 9) इति ॥९॥कारणस्याव्यक्तस्याचेतनत्वेन तत्कार्यस्य महदादेरप्यचेतनखात् / तत्र कारणानुरूपं कार्यमिति कृत्वा सर्व एवैते पुरुषः पञ्चविंशतितमः कार्यकारणसंयुक्त इति कार्येण महदादि- विशेषाः सत्त्वरजस्तमोमया भवन्ति; तदञ्जनत्वाविकारगणेन, कारणेन मूलप्रकृत्या, संयुक्तः संयोगी / तस्य तन्मयत्वाच्च तहुणा एव पुरुषा भवन्तीत्येके कैवल्यार्थ(C) मोक्षार्थ(ों), प्रधानस्य मूलप्रकृतेः, प्रवृत्ति- भाषन्ते // 10 // मुपदिशन्त्याचार्याः / कथमचेतनः प्रवर्तत इत्याह-क्षीरादीनित्यादि / यथा क्षीरमर्श वत्सविवृद्ध्यर्थ प्रवर्तते / आदिशब्दाच | इदानीमुक्तमेव तदुपसंहरमाह-तत्रेत्यादि / कारणस्य यथैकान्ते कमनीयकामिनीसुरतमहोत्सवे तत्सुखातिशयोत्पाद प्रकृतेरनुरूपं सदृशं कार्य महदादिकम् / विशेषाः प्रकारा महनार्थमज्ञं रेतः प्रवर्तते, तद्वदित्यर्थः // 8 // दादिकाः / संयुक्तस्य पञ्चविंशतितमस्य पुरुषस्यापि सत्त्वादि गुणवं दर्शयन्नाह-तदजनलादित्यादि / तेषां सत्त्वरजस्तमअत ऊर्ध्वं प्रकृतिपुरुषयोः साधर्म्यवैधये सामजनं लक्षणं व्यक्तिर्वा येषु ते तदानाः पुरुषाः; सत्त्वादिव्याख्यास्यामः / तद्यथा-उभावप्यनादी, उभाव लक्षणा इत्यर्थः, तेषां भावस्तत्त्वं, तस्मात् / तदेव कुत इत्याहप्यनन्ती, उभावप्यलिङ्गो, उभावपि नित्यौ, उभाव तन्मयखादिति ।-सत्त्वादिमयत्वात् / सत्त्वादिमयत्वं पुनः प्यनपरौ, उभौ च सर्वगताविति; एका तु प्रकृतिर पुरुषाणां सत्त्वादिरूपे महदादौ प्रतिबिम्बनात्; यथा-तडाचेतना त्रिगुणा बीजधर्मिणी प्रसवधर्मिण्यमध्यस्थ गोदके प्रतिबिम्बितो विधुस्तडागोदकप्रकम्पनेन प्रकम्पात्मकः धर्मिणी चेति, बहवस्तु पुरुषाश्चेतनावन्तोऽगुणा कथ्यते, एवं सत्त्वादिरूपे महदादौ प्रतिबिम्बिताः पुरुषाः अबीजधर्माणोऽप्रसवधर्माणो मध्यस्थधर्माणश्चे सत्त्वादिमया इव भवन्ति, न तु वास्तवं सत्त्वादिमयत्वं; तादति // 9 // शाच्च तन्मयत्वात्तल्लक्षणत्वेन तद्गुणाः सुखिनो दुःखिनो मूढाश्च अत इत्यादि / प्रकृतिरव्यक्तं, पुरुष आत्मा / साधर्म्य पुरुषा भवन्ति / गयी तु तैः सत्त्वादिभिरजनं व्यक्तिर्यस्य समानो धर्मः, वैधयं विसदृशो धर्मः, ते व्याख्यास्यामः कथ महदादेतत्तदअनं, तदस्यास्तीति मत्वर्थीयोऽकारप्रत्यय इति; यिष्यामः / उभावप्यलिङ्गाविति न विद्यते लिहं ययोस्ता तत्संबन्धात् पुरुषस्य सत्त्वादिभिरेवाजनं महदादीनां; कुत पलिझौ। नित्याविति उभावपि लयं कचिदपि न गच्छत | इत्याह-तन्मयत्वात् ; सत्त्वादिप्रकृतिकारणवात् / तेषां तदइत्यर्थः / न विद्यतेऽपरो याभ्यां तावनपरौ, यतस्तावेव प्रकृति जनवं च निर्विकारस्याफि विकारिवस्तुसंयोगात् ; यथा सन्ध्यापुरुषौ महदादिभ्यः परौ / सर्वगतौ सर्व व्याप्य स्थितौ / साध | रागिरविकरनिकरसंयोगादरुणगगनतलोपलम्भ इति / पूर्वोक्तस्य Hमुक्खा वैधर्नामाह-एकेत्यादि / तयोर्मध्ये एका प्रकृतिर सर्वस्याप्येकीयमतलं दर्शयबाह-इलेके इत्यादि // 10 // व्यकापरपर्याया। सा च त्रिगुणा सत्त्वरजस्तमोगुणा / सत्त्वरजस्तमसां गुणानां साम्यावस्थायां स्थिता सर्वेषां महदादिविका वैद्यके तुराणां बीजभावनावस्थिता बीजधर्मिणीत्युच्यते; गयी तु संहारे | सभावमीश्वरं कालं यहच्छां नियति तथा // भूतेन्द्रियतन्मात्राहकारमहदादीनामाधारभूतेति बीजधर्मिणी / परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः // 11 // 'सैव सिसूक्षुणा विभुना पुरुषेण साधं क्षोभमागम्य साम्याव- / खमतं दर्शयबाह-वैद्यके खित्यादि / अत्रैके खभाववास्थातः प्रच्युता महदहारादिक्रमेण चराचरस्य जगतः प्रसवि-दिनः खभावं सर्पस्य प्रकृति कारणमूचुः; तथाहि-"कः त्रीति प्रसवधर्मिणीत्युच्यते / अमध्यस्थधर्मिणीति सत्त्वादिगुण-कण्टकानां प्रकरोति तेक्षण्यं, चित्र विचित्रं मृगपक्षिणां च / राशितया सुखादिरूपत्वात् , सुखी हि सुखमभिलिप्सम् दुःखी माधुर्यमिक्षौ, कटुतां मरीचे, खभावतः सर्वमिदं प्रवृत्तम्-" दुःखं विद्विषन् अमध्यस्थो भवति; प्रकृतिश्च सत्त्वादिरूपा, इति / ईश्वर एवोर्वीपर्वततर्वादेर्जन्तूनां खर्गमरकादेश्च कारणमिततोऽमध्यस्था / बहव इति युगपन्मरणासंभवादनेके पुरुषाः, त्यन्ये / उक्तं च-"अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुः'पुर'शब्देन महदादिकृतं सूक्ष्मं लिजशरीरमुच्यते, तच योगि- खयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग नरकमेव वा" इति। काल नामेव दृश्यं, तत्र पुरि शेते इति पुरुषः / अगुणा इति | एव जगतः सृष्टिस्थितिप्रलयनिमित्तमिति कालकारणिका उक्तं च ज्योतिःशास्त्रविदा श्रीपतिना-"प्रभवविरतिमध्यज्ञान१तत्र' इति कचित्पुस्तके न पठ्यते। 1 'पुरुषकैवल्यार्था' | वनध्या नितान्तं विदितपरमतत्त्वा यत्र ते योगिनोऽपि / इति पा०। क्षीरमचेतनं' इति पा०। ४'भावण्यपरौ' इति पा०। 5 'तावपरौ' इति पा०। 1 विकारिवत्संयोगात्' इति पा० /