SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। अहङ्कारोऽभिमानव्यापारलक्षणः / तल्लिङ्गादिति विशेषणेन शुद्ध- णभूता; अव्यक्तमिति विच्छिद्य पाठः केवलहेतुभावेनाव्यक्तं सत्त्वस्वरूपान्महत्तत्त्वानाहकारस्योत्पत्तिरिति सूच्यते / तथा च | प्रकृतिरेवेति बोधनार्थम् / तन्मात्राणि चेति चकारः प्रकृतयचरकेऽप्यभिहितं-"शुद्धसत्त्वस्य या शुद्धा सत्या बुद्धिः श्चेत्यत्र संबन्धनीयः / तेन महदादयः सप्त कार्यत्वेन विकृतप्रवर्तते / यया भिनत्यतिबलं महामोहमयं तमः // सर्वभाव- योऽपि / शेषा इति एकादशेन्द्रियाणि पञ्चमहाभूतानीति षोडश खभावज्ञो यया भवति निस्पृहः / यया नोपैत्यहङ्कारं नोपास्ते विकाराः कार्याणीत्यर्थः // 6 // कारणं यया-" (च. शा. अ. 1) इत्यादि / वैकारिकादि- स्वः स्वश्चैषां विषयोऽधिभूतं; स्वयमध्यात्मम् / संज्ञास्तु पूर्वाचार्यैः संव्यवहाराय कृताः / तत्र वैकारिकः अधिदैवतम-अथ बुद्धेब्रह्मा, अहङ्कारस्येश्वर, सात्त्विकः, तैजसो राजसः, भूतादिस्तामसः / तस्य त्रिविधस्यापि मनसश्चन्द्रमाः, दिशः श्रोत्रस्य, स्वचो वायुः, सूर्यकार्यमाह-तत्रेत्यादि / तत्र सात्त्विकादहङ्काराद्राजससहायात्तमो श्चक्षुषः, रसनस्थापः, पृथिवी घ्राणस्य, वाचोऽग्निः, मात्रयाऽनुविद्धादेकादशेन्द्रियाणि; तल्लक्षणानि प्रकाशलक्षणानि, * हस्तयोरिन्द्रः, पादयोर्विष्णुः, पायोर्मित्रः, प्रजापसत्त्वस्य प्रकाशकखात् / तान्यहवारादुत्पशान्याहवारकारिकाणीति निमाणोति .. सांख्ये, वैद्यके तु भौतिकानि / पूर्वाणि पञ्च श्रोत्रादीनि बुद्धी. | अस्मिंश्चतुर्विशतिके तत्त्वराशौ प्रकाशकत्वेन बुज्यादयः न्द्रियाणि, बुद्धराश्रयत्वात् ; इतराणि वाक्प्रभृतीनि कर्मेन्द्रियाणि, प्रधानभूताः, अतस्ते यत्रस्थं प्रकाश्यं यत्र स्थिता यदनुग्रहेण कर्मण आश्रयत्वात्तेषाम् ; उभयात्मकं बुद्ध्यात्मकं कर्मात्मकं च च प्रकाशयन्ति, तत्प्रकारत्रयमधिभूतादिभेदेनाह-खः ख मनः,बुद्धीन्द्रियाणां कर्मेन्द्रियाणां च मनोऽधिष्ठितानामेव प्रवृत्तेः। इत्यादि / एषां बुद्ध्यहङ्कारश्रोत्रादिबुद्धीन्द्रियाणां वागादिकमभूतादेरिति तामसादहङ्काराद्राजससहायात् सत्त्वमात्रयाऽनुवि न्द्रियाणां मनसश्च स्वः ख आत्मीय आत्मीयो विषयोऽध्यवसेद्धात् / तल्लक्षणान्येव मोहादिलक्षणान्येव / तत्रानुद्भूतखभावानि | योऽभिमन्तव्यः खकल्पनीयादिलक्षणोऽधिभूतम् ; अधिभूतं बाधेन्द्रियाग्राह्याणि शब्दादीन्येव तन्मात्राणि, तानि च योगिभिरेव प्राह्याणि / सा मात्रा यस्मिन् तत्तन्मात्रम् / तेषामित्यादि भूतेष्वधि; भूतानि महाभूतानि प्राणिनो वा / एतेन बुद्ध्यादेरध्यव सायादिव्यापारसाध्योऽध्यसेयादिविषयो भूतेष्विति प्रतिपादितेषां तन्मात्राणाम् / विशेषा' इति अनुभवयोग्यैः सुखदुःखमोहरूपैर्धमैर्विशिष्यन्त इति विशेषाः शब्दादयः, तन्मात्राणि खविशे तम् / केचित् 'खः ख एषां विषयोऽधिभूतसंज्ञ' इति व्याख्यापाणि, यतस्तान्यनुभवयोग्यैः सुखदुःखादिभिर्विशेष्टुं न शक्यन्ते, नयन्ति / खयमित्यादि एतानि बुद्ध्यादीनि त्रयोदश स्वयमध्यासूक्ष्मत्वात् / तेभ्यः पञ्चभ्यः शब्दतन्मात्रादिभ्य एकोत्तरपरि त्मम् / आत्मन्यधि अध्यात्मम् ; आत्मशब्दोऽत्र खशरीरवचनः, वृद्ध्या व्योमादय उत्पद्यन्ते / तद्यथा-शब्दतन्मात्राच्छब्दगुणं तेन खशरीरे बुद्ध्यादिकमात्मनः परमात्मपर्यायस्य वा योग्मो विषयोऽध्यात्मम् / अन्ये तु बुद्ध्यादिकं खयमध्यात्मसंज्ञमिति व्योम, शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छन्दस्पर्शगुणो व्याख्यानयन्ति / अधिदेवतमिति देवतानामधिकृतसमधिदैवघायुः, शब्दस्पर्शतन्मात्रसहिताद्रूपतन्मात्राच्छब्दस्पर्शरूपगुणं तेजः, शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्राच्छब्दस्पर्शरूप तम् / तदेव बुद्ध्यादिषु प्रकटीकरोति-अथ बुद्धेब्रह्मेत्यादि / या या देवता विश्वरूपस्य विष्णोरवयवादुत्पन्ना सा सा तस्यावयव. रसगुणा आपः, शब्दस्पर्शरूपरसतन्मात्रसहिताद्न्धतन्मात्राच्छन्दस्पर्शरूपरसगन्धगुणा पृथिवी / पतञ्जलिमतानुसारिणश्च स्याधिदैवलमापना बोद्धव्या / अयं चाधिभूतादिभावो वेदान्तेऽपि शब्दादिभ्य एव व्योमादीनामुत्पत्तिमिच्छन्ति / शब्दादीनां वर्णितः / यथा-बुद्धिरध्यात्म, बोद्धव्यमधिभूतं, माऽधिदैव्योमादिमहाभूतगुणानां धर्मिणोऽभिन्नत्वेन पृथक्लं निरस्यन वतम् ; अहकारोऽध्यात्मम् महाव्यमधिभूत, होऽधिदेवतं; कस्योपसंहारमाह-एवमित्यादि // 4 // मनोऽध्यात्म, मन्तव्यमधिभूतं, चन्द्रोऽधिदैवतं; श्रोत्रमध्यात्म, श्रोतव्यमधिभूतं, दिशोऽधिदैवतं; खगध्यात्म, स्पर्शनीयमधितत्र बुद्धीन्द्रियाणां शब्दादयो विषयाः, कर्मे- भतं. वायुरधिदैवतं; चक्षुरध्यात्म, दृश्यमधिभूतं, सूर्योऽधिन्द्रियाणां यथासङ्ख्यं वचनादानानन्दविसर्गविहर- दैवतं; रसनाऽध्यात्म, रसनीयमधिभूतं, वरुणोऽधिदैवतं; घ्राणणानि // 5 // .मध्यात्म, घ्रातव्यमधिभूतं, भूमिरधिदैवतं; वागध्यात्म, वक्तव्यतत्रेत्यादि / विषया ग्राह्याः / वचनादानानन्दविसर्गविह- मधिभूतम् , अग्निरधिदैवतं; हस्तावध्यात्मम् , आवातव्यमधिस्णानीत्यत्र विषया इति संबध्यते; तेनोच्यते यत्तद्वचनं वक्त- भूतम्, इन्द्रोऽधिदैवतं; पादावध्यात्म, गन्तव्यमधिभूतं, विष्णुव्यमुच्यते, एवं कर्मप्रत्ययान्तवादादानमादातव्यम् , आनन्द आ- रधिदेवतं; पायुरध्यात्म, विसर्जनीयमधिभूतं, मित्रोऽधिदैवतं; नन्दनीयं, विसर्गो विसर्जितव्यं, विहरणं विहर्तव्यं स्थानम् // 5 // उपस्थोऽध्यात्मम्, आनन्दनीयमधिभूतं, प्रजापतिरधिदैवत अव्यक्तं महानहङ्कारः पञ्चतन्मात्राणि चेत्यष्टौ | मित्यादि // 7 // प्रकृतयः शेषाःषोडश विकाराः॥६॥ १'पाठात्' इति पा० / 2 'कार्यमित्यर्थः' इति पा० / उक्कायास्तत्त्वचतुर्विंशतेरुक्कमेव धर्मान्तरं क्वचित् किंचि-३ वचसोऽग्निः" इति पा०४ व्यापारस्याध्यवसेबादिविषया' निदर्शयबाह-अव्यकमित्यादि प्रकृतय इति अपरेषां कार-इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy