SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासमुल्लसिता सुश्रुतसंहिता। अथ शारीरस्थानम्। प्रथमोऽध्यायः। दात्म्यं दर्शितम् , अखिलस्य जगतः संभवहेतुरित्यनेन चाभिअथातःसर्वभूतचिन्ताशारीरं व्याख्यास्यामः॥१ व्यक्तिहेतुत्वमिति न पौनरुक्त्यम् / गयी खन्यथा व्याख्याति, यथोवाच भगवान् धन्वन्तरिः॥२॥ यथा-सर्वभूतानां कारणमित्यस्यैव भाष्यं निर्दिशन्नाह-अखि लस्य जगतः संभवहेतुरिति; अनेनोपादानकारणत्वमव्यक्तस्य हेतुलक्षणप्रतिपादकानिदानस्थानादधिगसव्याधिहेतुलक्षणस्य जगदुत्पत्तौ प्रतिपादितम् / न व्यज्यते स्मेत्यव्यक्तं; प्रकृतिः प्रधानं वैद्यस्य चिकित्साया अवसरः, चिकित्सा चाधिष्ठान विशेषज्ञान मूलप्रकृतिरिति यावदव्यक्तपर्यायाः / तत् अव्यकम् ; एक मन्तरेण न संभवतीत्यधिष्ठानज्ञापनाय शारीरस्थानमारभ्यते / शिलापट्टवदविवेच्यावयवं, न पुनस्त्रिदण्डवद्विवेच्यावयवम् / क्षेत्रशारीरस्थानेऽपि प्रतिपाद्ये आदौ सर्वशरीरकारणानां भूतानामेव ज्ञानां कर्मपुरुषाणाम् / अधिष्ठानं शरीरभावाय विषयः / अत्रोचिन्ता कर्तुं युज्यत इत्याह-अथात इत्यादि / सर्वाणि पमानमाह-समुद्र इवेत्यादि / उदकभवा औदका नदीनदसरभूतानि स्थावरजङ्गमानि, महाभूतानि पृथिव्यादीनि वा; तेषां स्तडागादयः; अन्ये खौदका भावाश्चराचरा . मत्स्यपद्मादय चिन्ता हेतुखलक्षणकार्येश्चिन्तनं कुत उत्पन्नानि ? कानि चैषां खलक्षणानि ? कानि कार्याणीति चिन्तनं; सैव यस्मिन्नध्यायेऽ इत्याहुः // 3 // स्वीति मखर्थे पूर्ववच्छप्रत्ययमुत्पाद्य तल्लोपे प्रकृतिभावं च तस्मादव्यक्तान्महानुत्पद्यते तल्लिङ्ग एव / तल्लिप्रतिपाद्य सर्वभूतचिन्तेति निष्पाद्यते, सर्वभूतचिन्ता च तच्छा- |ङ्गाश्च महतस्तल्लक्षण एवाहङ्कार उत्पद्यतेस रीरं चेति पथात् कर्मधारयः ।गयी तु 'सर्वभूतचिन्तानाम त्रिविधो वैकारिकस्तैजसोभतादिरिति / तत्र वैकाशारीर' इति पठति // 1 // 2 // रिकादहकारात्तैजससहायात्तल्लक्षणान्येवैकादशेसर्वभूतानां कारणमकारणं सत्त्वरजस्तमोलक्ष |न्द्रियाण्युत्पद्यन्ते, तद्यथा-श्रोत्रत्वक्चक्षुर्जिह्वाणमष्टरूपमखिलस्य जगतः संभवहेतरव्यक्तं घ्राणवाग्यस्तोपस्थपायुपादमनांसीति; तत्र पूर्वाणि नाम / तदेकं बहूनां क्षेत्रज्ञानामधिष्ठानं समुद्र पञ्च बुद्धीन्द्रियाणि, इतराणि पञ्च कर्मेन्द्रियाणि, उभयात्मकं मन भूतादेरपि तैजससहायातल्लक्षइधौदकामां भावानाम् // 3 // णान्येव पञ्चतन्मात्राण्युत्पद्यन्ते-शब्दतन्मात्र, तत्रादौ हेतुचिन्तामाह-सर्वभूतानामित्यादि / एवंभूत स्पर्शतन्मात्रं, रूपतन्मात्र, रसतन्मात्रं, गन्धतन्मामव्यकं मूलप्रकृत्यपरपर्यायं सर्वभूतानां कारणमिति पिण्डाः / किंविशिष्टम् ? अकारणं; न विद्यते कारणं यस्य तदकारणम्, त्रमिति; तेषां विशेषाः-शब्दस्पर्शरूपरसगन्धा, तेभ्यो भूतानि-व्योमानिलानलजलोwः; एवमेषा भविकृतिरूपं न कस्यचित् कार्यमित्यर्थः / खरूपविशेषणमाहसत्त्वरजस्खमोलक्षणं; सत्वरजस्तमःखरूपम् / पुनरपि किंभू तत्त्वचतुर्विशतिर्व्याख्याता // 4 // तमित्याह-अष्टरूपमिति / प्रकृतिभावेनैवाव्यकं महानहकारः ननु कथमेकमव्यक्तमनेकधर्मणां सर्वभूतानां कारणमित्यापञ्चतन्मात्राणीत्यष्टौ रूपाणि यस्य तत्तथा; प्रकृतित्वं चाष्टानाम- | शयाव्यकात् सर्वभूतानामुत्पत्तिक्रममाह-तस्मादित्यादि / व्यक्तादीनां सांख्येऽपि प्रतिपादितमस्ति / शिलापुत्रकन्यायेन तस्मादिति क्षेत्रज्ञाधिष्ठितादव्यक्तात् / महानिति बुद्धितत्त्वं, तत्तु रूपत्वं रूपित्वं चाव्यक्तस्य / अध्यक्तं महानहङ्कारः पञ्चभूतानीत्यर्थ सत्त्वसमुद्रेकान्निर्मलस्फटिकोपलप्रख्यं चिच्छायासंक्रान्तिप्राप्तरूपाणीत्येके; अन्ये दु धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यान- चैतन्यं पुरुषवन्नानात्मकमध्यवसेयविषयं निधितार्थकारणमिश्वर्याण्यटौ रूपाण्याहुः; अपरे तु मनोबुद्ध्यहकारमहाभूतान्याहुः। त्यर्थः / उत्पद्यते व्यक्तीभवति / तल्लिन एवेति सत्त्वरजस्तमःपुनरपि किंभूतम् ? अखिलस्य जगतः संभवहेतुः अभिव्यक्ति- खभाव एव / तल्लिङ्गात् सत्त्वरजस्तमःखभावात् / महत इति कारणम् / तत्र सर्वभूतानां कारणमित्यनेन कार्यकारणयोस्ता- बुद्धितत्त्वात् / तल्लक्षण एवेति सत्त्वरजस्तमःखभाव एवेत्यर्थः / 1 विष्ठानशानाय शारीरस्थानं प्रतिपाद्यते' इति पा० / / 1 स तु' इति पा०। 2 'कथमेकमेवानेकधर्मिणां' इति. 2 'अखिलस्यास्य' इति ता.। 3 अनेकेषां' इति पा० पा० / 3 'आत्मच्छायासंक्रान्तिप्राप्तचैतन्यं' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy