SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अध्यायः 11] सुभुतसंहिता / 137 नि० सं०-स्फोटरित्यादि / रक्तः 'स्फोटः' इति शेषः / पित्तसर्वसरः / अवेदनै रित्यादिना कफसर्वसरः / शेषाणां कण्डूयुतैरित्यादि 'स्फोटः' इति शेषः / रक्तनेत्यादि रक्तन कृत्वा तु रोगाणां नयनघ्राणकर्णशिरोगतानां कुमारजानां च तथा योऽसौ सर्वसरः कैश्चिदाचार्यैः मुखपाकसंज्ञः प्रदिष्टः कथितः, ज्वरातिसारशोफादीनामपि शालाक्यादितश्रेषु यथा यथा स च पित्तोदित एक एवन चत्वारः सर्वसराः, किन्तु त्रय एव / हेतुनिर्देशः करणीय इति / भवति चात्र-दोषे व्यापि(धौ) एवमेते पञ्चषष्टिर्मुखरोगाः खप्तखायतनेष्विति ॥५॥६६॥चिदपि गते तद्विपक्षाऽपि किंचिचत्र प्राक्कर्म (1) विहितं - निबन्धान् बहुशो वीक्ष्य वैद्येशभरतात्मजः। कारकं ज्ञापकं च / कार्य मैये द्वितयमिदनुव्यासनिर्दिष्टमेवं निदानस्थानमकरोत् सुस्पष्टं डल्ह(छ)णो भिषक् // स्थानान्यन्यान्याप विवृतयः सूत्रितस्यव सूत्र" // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां समस्तनि इति श्रीसौश्रुते शल्यतन्ने श्रीगयदासकृतायां बन्धार्थज्ञापिकायां सुश्रुतटीकायां निदानस्थाने न्यायचन्द्रिकायां पञ्जिकायां मुखरोगषोडशोऽध्यायः // 16 // निदानम् // न्या. च०-सर्वसरात्रयचिमितादिभिः-। स्फोटैः इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिसोदेरियादिना वातसर्वसरः / रकैः सदाहरित्यादिना प्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रु. तसंहितायां द्वितीयं निदानस्थानम् // 2 // . एतेन पञ्चषष्टिमुखरोगा न सप्तपष्टिरिति' इति पा०। /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy