SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। 343 यमनशीलः; उन्मेषनिमेषी चक्षुषोरुन्मीलननिमीलने; बुद्धिर्निश्च- पार्थिवास्तु-गन्धो गन्धेन्द्रियं सर्वमूर्तसमूहो गुरु. यात्मिका; मनः संशयात्मकं, तस्य सङ्कल्पो मनसः कर्म; विचा- ता चेति // 19 // रणा पुनरूहापोहाभ्यां वस्तुविमर्शः; स्मृतिः पूर्वानुभूतस्यार्थस्य / महाभूतगुणानिर्दिशन्नाह-आन्तरिक्षा इत्यादि / आन्तस्मरणं; विज्ञानं शिल्पशास्त्रादिबोधः; अध्यवसायो बुद्धापारः; रिक्षा आकाशभूतगुणाः / शब्देन्द्रियं श्रवणेन्द्रियम् / विविक्तता विषयाणां शब्दादीनामुपलब्धिरवगतिर्विषयोपलब्धिः। गयी तु शारीराणां भावानां सिरानायवस्थिपेशीप्रभृतीनां जातिव्यक्तिभ्यां सुखं प्रीतिः, दुःखमप्रीतिः, इच्छा सुखहेतुरभिलाषः, द्वेषो मिथः पृथक्वं; गयी तु 'विविक्तता' इत्यस्य स्थाने 'विरिक्तता' दुःखहेतुर्मनःप्रतीघातः, प्रयत्नो मनःप्रवृत्तिकर उत्साहः, मनः इति पठति व्याख्यानयति च-विरिक्तता शारीराणां भावानां सङ्कल्पात्मकलक्षणं, तस्य संकल्पो विषयेषु दोषगुणकल्पनं; रिक्तता / वायव्या इत्यादि / स्पर्शेन्द्रियं वक् / सर्वचेष्टासमूहो शेषं समम् / एते कर्मपुरुषस्य पोडश गुणाः / अत एव 'कला' नमनोन्नमनादिसर्वक्रियासमूहः, कायवाड्यनःक्रियासमूह इत्यन्ये। इत्युच्यन्ते // 17 // स्पन्दनं चलनम् / तैजसास्त्वित्यादि / रूपं लावण्यम् / रूपेन्द्रियं . सात्त्विकास्तु-आनृशंस्यं संविभागरुचिता ति. चक्षुः / वर्णो गौरादिः / सन्ताप औष्ण्यम् / भ्राजिष्णुता तिक्षा सत्यं धर्म आस्तिक्यं शानं बुद्धिर्मेधा स्मृति- दीप्तता / पक्तिः अग्निकृताऽऽहारपरिणतिः / अमर्षः क्रोधः / धृतिरनभिषनश्चराजसास्तु-दुःखबहुलताऽटन- तेक्ष्ण्यम् आशुक्रिया / शौर्य विक्रान्तता / आप्यास्वित्यादि / शीलताऽधृतिरहङ्कार आनृतिकत्वमकारुण्यं दम्भो | सर्वदवसमूहः दोषधातुमलेषु द्वतिमद्रव्यनिवर्हः / पार्थिवास्तिसानो हर्षः कामः क्रोधश्च: तामसास्तु-विषादित्वं / त्यादि / सर्वमूर्तसमूह दोषधातुमलेषु यः कश्चित् काठिन्यनास्तिक्यमधर्मशीलता बुद्धनिरोधोऽज्ञानं दुर्मेध- | निवहः // 19 // स्त्वमकर्मशीलता निद्रालुत्वं चेति // 18 // तत्र सत्त्वबहुलमाकाश, रजोबहुलो वायुः, सत्त्व पुरुषगुणानभिधाय शेषान् सत्त्वादियुक्तस्य मनसो गुणानिर्दि- रजोबहुलोऽग्निः, सत्त्वतमोबहुला आपः, तमोबहुला शन्नाह-सात्त्विका इत्यादि / आनृशंस्यम् अकरकर्मकारित्वम्।। पृथिवीति // 20 // संविभागरुचिता संविभज्य भोक्तुमभिलाषुकता / तितिक्षा क्षमा। अथाकाशादिभूतानां सत्त्वादिगुणमयलं दशेयन्नाह-तत्रे. सत्यं भूतहितं तथ्यं वचो वा / धर्मः कायवाङ्मनोभिः मुचरितम्। त्यादि / सत्त्वबहुलमाकाशं प्रकाशकलात्, रजोबहुलो वायुश्चअस्ति धर्ममोक्षपरलोकादिकमिति बुद्ध्या चरतीत्यास्तिकः, तद्भाव | लत्वात् , सत्त्वरजोबहुलोऽमिः प्रकाशकवाञ्चललाच, सत्त्वतमोआस्तिक्यम् / ज्ञानम् आत्मज्ञानम् / बुद्धिः तत्कालविषया। बहुला आपः खच्छलात् प्रकाशकलाद्गुरुखादावरणलाच, तमो• मेधा ग्रन्थावधारणशक्तिः / धृतिर्मनसो नियमात्मिका बुद्धिः। | बहुला पृथिवी अत्यन्तावरकलात् // 20 // पूर्वानुभूतस्यार्थस्य स्मरणं स्मृतिः / फलनिरपेक्षया बुद्ध्या श्लोको चात्र भवतःश्रेयःकर्मकरणमनभिषङ्गः / राजसास्वित्यादि / अधृतिर्मन- | अन्योऽन्यानुप्रविष्टानि सर्वाण्येतानि निर्दिशेत् // सोऽधीरता / आऋतिकलं मिथ्यावचनशीलता; गयी तु खे खे दब्येत सर्वेषां व्यकं लमणमिण्यते॥२१॥ 'आवृत्तिकलं' इति पठित्वा मनसः शीलतेत्याह / अकारुण्यं निर्दयत्वम् / दम्भः कुहकवृत्तिता / मान आत्मन्युत्कर्षबुद्धिः। अन्योऽन्येत्यादि / तत्र शब्दगुणमाकाशं मारते प्रविष्टं शब्दअहङ्कारादयः पूर्व व्याख्याताः। गयी तु 'अटनशीलता' इत्यत्र स्पर्शगुणवान्मारुतस्य; आकाशमारुती तेजसि प्रविष्टौ, शब्द'ताडनशीलता' इति पठति, 'मान' इत्यत्र 'मद' इति पठति / स्पर्शरूपगुणवात्तेजसः; आकाशमरुत्तेजोसि तोयद्रव्ये प्रविष्यानि, तामसास्वित्यादि / विषादोऽस्यास्तीति विषादी, तद्भावो विषादिवं शब्दस्पर्शरूपरसगुणवात्तोयस्य; आकाशमरुत्तेजस्खोयानि पृथिमूढता / अधर्मे शीलं स्वभावो यस्य तद्भावोऽधर्मशीलत्वम् / त्यामनुप्रविष्टानि, शब्दस्पर्शरूपरसगन्धगुणत्वात् पृथिव्याः। एवं व्योमानिलानलजलोवीणां परस्परमनुप्रवेशकानुप्रवेश्यत्वेनाव स्थितानामन्योन्यानुप्रविष्टलमुक्तम् / अन्ये पुनरन्योऽन्यानुप्रविआन्तरिक्षा:-शब्दाशब्देन्द्रियं सर्वच्छिद्रसमूहो टलमन्यथा व्याचक्षते-तत्राकाशेऽपि भूमिरणुरूपेणावस्थिता, विविक्तता च; वायव्यास्तु-स्पर्शः स्पर्शन्द्रियं | सूक्ष्मरूपतोयतेजोऽनुगतमारुतस्य संचरणादाकाशे पवनदहनतोसर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च; यान्यपि बोद्धव्यानि / तथा वायावप्याकाशं व्यवस्थितं व्यापकतेजसास्तु-रूप रूपेन्द्रिय वर्णः सन्तापो भ्राजित्वात्, "अनुष्णशीतस्पर्शोऽयं द्रव्यज्ञैर्वायुरिष्यते / दाहकृतेजसा ष्णुता पक्तिरमषेस्तक्ष्ण्य शीये च; आप्यास्तु-रसो युक्तः शीतवृतू सोमसंश्रयात्" इत्युक्तवाद्वायौ तेजोऽम्बनी रसनेन्द्रियं सवेंद्रवसमूहा गुरुता शेत्य स्नेहा रेतश्च; अपि तिष्ठतः, भूरप्यणुना विशेषेण मारुते तिष्ठति / तथा तेजो 1 'दुःखहेतोर्मनःप्रत्यानयनम्' इति पा०।२ 'एते' इति पान १'शारीराणां भावाना' इति हस्तलिखितपुस्तके न पठ्यते / 3 'शीतलता' 'खलता' इति च पा०। 4 'अधर्मः' इति पा० / 2 द्रव्यसमूहः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy