________________ 332 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता निदानस्थान श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः॥ जर्जायते महान् / जातः कर्फ क्षपयति क्षीणे तस्मिंस्तु लालानावी स विशेयः कण्डूमा शौषिरो गदः 18 शोणितम् // विवृद्धमनिशं दन्तान् ताल्वोष्ठमपि दारयेत् / दन्ताश्चलन्ति वेष्टेभ्यस्ताल चाप्यवदीर्यते // महाशौषिर इत्येषः सप्तरात्रानिहन्त्यसून्" इति / दन्तमांदन्तमांसानि पच्यन्ते मुखं च परिपीड्यते // 19 // समित्यादिना परिदरः। दन्तमांसपरिदारणात् परिदरः / वेष्टेषु यस्मिन् स सर्वजो व्याधिर्महाशौषिरसंज्ञकः॥ | दाहः पाकश्चेत्यादिना उपकुशः / घृष्टेष्वित्यादिना वैदर्भः / दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसक 20 सरम्भोऽत्र श्वयथुः / मारुतेनाधिको दन्त इत्यादिना वर्ध. पित्तामुक्कफजो व्याधियः परिदरो हि सः॥ / नकः / जाते रुक् च प्रशाम्यतीति व्याधिप्रभावात् / वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च // 21 // हानव्ये इत्यादिनाऽधिमांसकः; संज्ञायां कन् / हानव्यः आघट्टिताःप्रस्रवन्ति शोणितं मन्दवेदनाः॥ इति "शरीरावयवाद्यत्" (पा. अ. 5/16) / पञ्चापि आध्मायन्ते ते रक्ते मुखं पूति च जायते // 22 // नाड्यो वातादिनाडिलक्षणेन यथोदितेन ज्ञेयाः॥१४-२६ // यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतो गदः॥ दन्तगतास्तु-दालनः, क्रिमिदन्तको, दन्तहों, घृऐषु दन्तमूलेषु संरम्भो जायते महान् // 23 // | भञ्जनकः, दन्तशर्करा, कपालिका, श्यावदन्तको, भवन्ति च चला दन्ताः स वैदर्भोऽभिघातजः॥ मारुतेनाधिको दन्तो जायते तीव्र वेदनः // 24 // हनुमोक्षश्चेति // 27 // वर्धनः स मतो व्याधिर्जाते रुक् च प्रशाम्यति // दाल्यन्ते बहुधा दन्ता यस्मिंस्तीवरुगन्विताः॥ हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः॥२५॥ दालनः स इति शेयः सदागतिनिमित्तजः // 28 // लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः॥ कृष्णश्छिद्री चलः स्रावी ससंरम्भो महारुजः॥ | अनिमित्तरुजो वाताद्विज्ञेयः कृमिदन्तकः // 29 // दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः // 26 // "| शीतमुष्णं च दर्शनाः सहन्ते स्पर्शनं न च // नि० सं०-तेषां प्रत्यकं लक्षणमाह-शोणितमित्यादि / यस्य तं दन्तहर्ष तु व्याधि विद्यात् समीरणात् 30 दन्तवेष्टेभ्यो दन्तमांसेभ्यः। शीर्यन्ते गलन्ति / दन्तयोरित्यादि। वकं वकं भवेद्यस्मिन् दन्तमङ्गश्च तीवरुक॥ दन्तयोरिति द्विवचनाद् द्वयोः। तालु चाप्यवदीर्यत इति चकारेण | कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः॥ 31 // दन्ताश्चावदीर्यन्ते, ओष्ठावपि च / सर्वजः सर्वदोषेभ्यो जातः / शीव स्थिरीभतो मलो दन्तेषु यस्य वै॥ अयं सप्तरात्रान्मारयति / ष्ठीवति चाप्यसगिति रोगी लोहितं | सा दन्तानां गुणहरी विशेया दन्तशर्करा // 32 // थूत्करोतीत्यर्थः / वेष्टेषु दन्तवेष्टनमांसेषु / तेभ्यो दन्तवेष्टेभ्यः। भाघट्टिता आचालिताः / घृष्टेष्वित्यादि / संरम्भोऽत्र श्वयथुः / दलन्ति दन्तवल्कानि यदा शर्करया सह // मारुतेनेत्यादि / जाते रुक् च प्रशाम्यतीति व्याधिप्रभावात् / शेया कपालिका सैव दशनानां विनाशिनी // 33 // हानव्य इत्यादि / हानव्ये हनुसंभवे / दन्तमूलगता इत्यादि / योऽसृमिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः॥ श्यावतां नीलतां वाऽपि गतः सश्यावदन्तक: 34 यथेरिता इति यथाकथिता निदाने / तेषां मध्ये त्रिलिङ्गा नाडी असाध्या // 14-26 // | वातेन तैस्तै वैस्तु हनुसन्धिर्विसंहतः॥ हनुमोक्ष इति शेयो व्याधिरर्दितलक्षणः // 35 // न्या०च०-शोणितं दन्तवेष्टेभ्य इत्यादिना शीतादः / दन्तवेष्टा दन्तवेष्टनमांसानि / पच्यन्ते 'स्वयं' इति शेषः। नि०सं०-तेषां प्रत्येकं लक्षणमाह-दाल्यन्त इत्यादि / परस्परमन्योऽन्यं पचन्ति, पाचकोष्मदृषितरक्तसंचरणेना- दाल्यन्ते विदायेन्ते / सदागति निमित्तजः सदागतिर्वातः, न्योऽन्यं पाकः / दन्तयोरित्यादिना दन्तपुप्पुटकः / दन्त- तानामत्तजा तन्निमित्तजः / असाध्योऽयं व्याधिः / कृष्ण इत्यादि / कृष्णः योरिति द्विवचनाद् द्वयोः / स्रवन्ति पूयरुधिरमित्यादिना | कृष्णदन्तकः / छिद्री सच्छिद्रदन्तकः, क्रिमिकृतच्छिद्रलात् / दन्तवेष्टः / श्वयथुर्दन्तवेष्टेष्वित्यादिना शौषिरकः / दन्ता- चलः चलदन्तः / संरम्भः श्वयथुः / पक्रमित्यादि / असाध्योऽयं श्वलन्तीत्यादिना महासौषिरः / तालु चाप्यवदीर्यते इति चकारेण दन्ताश्चाप्यवदीयन्ते ओष्ठावपि च / अयं सप्तरात्रा. 1 'दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते / दालनो नाम स्मारयति / तथा हि भोज:-"सदाहो दन्तमूलेषु श्वयथु स व्याधिः' इति ता. / 2 'शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः / पित्तमारुतकोपेन दन्तहर्षः स नामतः' इति माधवनि१ 'कफसंभवः' इति ता.। 2 'शौषिरो नाम नामतः' इति दाने पाठः / 3 'भवेषस्य दन्तभङ्गश्च जायते' इति ता. / 4 ता.। 3 'चासकृत्' इति ता.। 4 अस्याने ताडपत्रपुस्तके 'मलो दन्तगतो यस्तु पित्तमारुतशोषितः / शर्करेव खरस्पर्श सा 'दाहेन वेष्टास्तप्ताश्च शुष्यन्ते चाग्निना यथा' इत्यधिकः पाठ | ज्ञेया दन्तशर्करा' इति माधवनिदाने। 5 'कपालेष्विव दीर्यत्सु उपलभ्यते। 5 'यस्मिन् सोपकुशो नाम' इति पा०। 6 'खलि. | दम्तानां सैव शर्करा / कपालिकेति विज्ञेया सदा दन्तविनावर्धनसंशोऽसौ' इति माधवनिदाने पा० / शिनी' इति ता.। 6 विसङ्गतः' इति ता.। .