________________ - movieranc e अध्यायः 16] सुश्रुतसंहिता / ma न्या० च०-अथातो मुखरोगाणां निदानं व्याख्यास्यामः। नि० सं०-तेषागोष्ठरोगाणां प्रत्येकं विशिष्टं लक्षणमाहभन्नानन्तरं वदनरोगाणां हेतुलक्षणनिर्देशारम्भः, 'स्फुटन्ति कर्कशावित्यादि / कर्कशौ शाकपत्रसदृशौ / परुषौ रूक्षौ / रुचकानि च' (नि. अ.१५) इत्यत्र मुखगतदशन निर्दे- स्तब्धौ निश्चलौ / दाल्येते द्विविधा भवत इव / परिपाट्येते शात् // 1 // 2 // पुटपुटायेते। आचितौ व्याप्तौ / चीयेते व्याप्यते / शूनी मुखरोगाः पञ्चषष्टिर्भवन्ति सप्तस्वायतनेषु / शोफयुक्तौ / सकृत् किंचिदित्यर्थः / अनेकपिडकाचितौ अनेक तत्रायतनानि-ओष्ठौ, दन्तमूलानि, दन्ताः, जिह्वा, वर्णपिडकाव्याप्तावित्यर्थः / अयमसाध्यो ज्ञेयः / रक्तोपसृष्टी तालु, कण्ठः, सर्वाणि चेति / तत्राष्टावोष्ठयोः, रक्तजव्याधियुक्तौ / शोणितप्रभौ रक्तच्छायो / जन्तवः क्रिमयः। पञ्चदश दन्तमूलेषु, अष्टौ दन्तेषु, पञ्च जिह्वायां, नव अत्र अस्मिन् / मूर्च्छन्ति भवन्ति / उभयतः सृक्कभागयोरितालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेषु // 3 // त्यर्थः, सृक्क ओष्ठप्रान्तः / मेदसा 'दूषितौ' इति शेषः / नि० सं०-तेषां संख्यामाह--मुखरोगा इत्यादि / अन्ये | घृतमण्डो घृतस्योपर्यच्छो भागः / स्थिरावचलौ / क्षतजाभी सप्तषष्टिरित्याहुः, तन्नेच्छन्ति निबन्धकाराः / अथ ते कियत्सु रक्तच्छायौ / विदीर्येते विदारणयुक्तौ भवतः / पाट्येते द्विधा स्थानेषूत्पद्यन्त इत्याह-सप्तखायतनेष्विति आयतनेषु | भवत इव / प्रथितौ ग्रन्थियुक्तौ / ओष्ठप्रकोपे वातजे शुद्धो स्थानेषु / तान्येव स्थानान्याह-तत्रायतनानीत्यादि // 3 // वातः कारणम् , अभिघातजे तु कफरक्तसहित इति परस्पर न्या०च०-अपरैः सप्तषष्टिमुखरोगाः प्रोच्यन्ते / तद- | भेदः // 5-12 // सम्यक्, यतः समानतन्त्रेषु भोजादिषु पञ्चषष्टिरेव पठ्यन्ते / तत्रौष्टजेषु कर्कशावित्यादिना वातजः, चीयेते इत्यादिना तथा हि भोजः-"दन्तेष्वष्टावोष्ठयोश्च मूलेषु दश पञ्च च। पित्तजः, सवर्णाभिरित्यादिना कफजः, सकृत्कृष्णावित्यादिना नव तालुनि जिह्वायां पञ्च सप्तदशामयाः // कण्ठे त्रयः त्रिदोषजः, खजूरफलवर्णामिरित्यादिना रक्तजः, गुरू स्थूलो सर्वसरा एकषष्टिश्चतुःपरा" इति // 3 // मांसदुष्टावित्यादिना मांसजः / अत्र मुखे जन्तवो मूञ्छिता तत्रौष्ठप्रकोपा वातपित्तश्लेप्मसन्निपातरक्तमांस- भवन्ति, उभयतः सृक्षणीभागयोरित्यर्थः / सर्पिर्मण्डेत्यादिना मेदोभिघातनिमित्ताः॥४॥ मेदोजः / क्षतजाभौ विदीर्येते इत्यादिनाऽभिधातजः / अत्र . नि०सं०-ओष्ठप्रकोपा ओष्ठरोगाः // 4 // कफरक्तयोरप्यनुबन्धः स्थानप्रभावादित्यन्ये, नतु वायोरेव / कर्कशौ परुषौ स्तब्धौ कृष्णौ तीवरुंगन्वितौ // तथा हि भोजः-"क्षतावभिहतौ वाऽपि रक्तावोष्ठी दाल्येते परिपाट्येते ह्योष्ठौ मारुतकोपतः॥५॥ | सवेदनौ / भवतः सपरिस्रावौ कफरक्तप्रदूषितौ” इति / औचितौ पिडकाभिस्तु सर्षपाकृतिभिर्भृशम् // सदाहपाकसंस्रावी नीलौ पीतौ च पित्ततः // 6 // त्वेऽप्ययमभिधातजशोथाद्भिन्न एव, तेन शल्यतन्त्रे एवास्य सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ // निर्देशः कृत इति // 5-12 // कण्डूमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू॥७॥ सकृत् कृष्णौ सकृत् पीतौ सकृच्छेतो तथैव च // दन्तमूलगतास्तु-शीतादो, दन्तपुप्पुटको, सन्निपातेन विज्ञेयावनेकपिटिकाचितौ दन्तवेष्टकः, शोपिरो, महाशौषिरः, परिदर, उपखर्जरफलवर्णाभिः पिडकाभिः समाचितौ॥ कुशो, दन्तवैदर्भी, वर्धनः, अधिमांसो, नाज्यः रक्कोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ // 9 // पञ्चेति // 13 // मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ // नि० सं०-दन्तमूलगतास्वित्यादि // 13 // जन्तवश्चात्र मूर्च्छन्ति सकस्योभयतो मुखात् // 10 // न्या० ३०-दन्तमूलगतास्तु शीतादप्रभुतयः पञ्च. मेदसा घृतमण्डाभौ कण्डूमन्तौ स्थिरौ मृदू // दश // 13 // अच्छं स्फटिकसङ्काशमानावं स्रवतो गुरू // 11 // संतजाभौ विदीयते पाट्यते चाभिघाततः॥ शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते // ग्रंथितौच समाख्यातावोष्ठी कण्डसमन्वितौ॥१२॥ 12 // दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च // 14 // - | दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् // 1 'समांसानिलवेदनौ' इति ता. / 2 'चीयेते पीडकाभिश्च शीतादो नाम स व्याधिःकफशोणितसंभवः // 15 // सरुजाभिः समन्ततः' इति ता.। 3 पाकपीडको पीताभासौ च' दन्तयोस्त्रिषु वा यस्य श्वयथुः साँजो महान् // इति ता. / 4 'भवतस्तु कफादोष्ठौ' इति ता. / 5. 'पिडकामिनि दन्तपुप्पुटको शेयः कफरक्तनिमित्तजः // 16 // पीडितौ' इति ता.। 6 'नरस्योभयतः' इति ता. / 7 'सपिमण्ड सवन्ति पूयरुधिरं चला दन्ता भवन्ति च // प्रतीकाशौ मेदसा कण्डुरौ गुरू' इति ता. 1 8 'भृशम्' इति ता.। दन्तवेष्टः स विशेयो दुष्टशोणितसंभवः // 17 // 1 'मओष्ठौ पर्यवदीर्येते' इति ता.। 10 ततो व्रणः सुसंरूढो मृदुत्वमुपगच्छति' इति पा० / १वयथुः स्पर्शनासहः' इति वा / / पुनरत्र समानाभिघातन्यायेनैवत सवर्णाशिला पाता च पित्ततः॥६॥ न्तमूलगतास्तु रकोपलवर्णाभिः पिडकाचितौ द