SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 330 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान तेषु चर्णितच्छिन्नातिपातितमजानुगतानि कृ- | सर्वस्थानगतस्यावस्थायामसाध्यतां दर्शयन्नाह-सम्यक्सं. च्छसाध्यानि, कंशवृद्धबालानां क्षतक्षीणकुष्ठिश्वा- हितमित्यादि / यथावयमितमपि दुासात् , तथा सम्यकसिना सन्ध्युपगतं चेति // 11 // न्यस्तमपि दुर्बन्धनात् , तथा सम्यग्य मितन्यस्तबद्धमप्यभि' नि०सं०-कृच्छसाध्यानिर्दिशन्नाह तेवित्यादि / चका- | घातेन व्यवायादिना चलनात्, विक्रियां विकृति गच्छेत्तद-, राप्त काण्डोपगतमिति // 11 // | प्यसाध्यम् // १२-१४॥न्या०च०-तेषु चूर्णितादीनि कृच्छ्रसाध्यानि, अन्या मध्यस्य वयसोऽवस्थास्तिस्रो याः परिकीर्तिताः 15 न्यपि कृशादीनाम् / संध्युपगतानि चेति चकारेण काण्डो- तत्र स्थिरो भवेजन्तुरुपक्रान्तो विजानता॥ पगतान्यपि // 11 // नि० सं०-मध्यस्येत्यादि / तिस्रोऽवस्था इति षोडशवर्षा दूर्ध्वं चखारिंशद्यावत् पूर्यते // १५॥भवन्ति चात्रभिन्नं कपालं कट्यां तु सन्धिमुक्तं तथा च्युतम् // तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानि तु // 16 // जघनं प्रति पिष्टं च वर्जयेत्तचिकित्सकः॥१२॥ कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च // असंश्लिष्टं कपालं तु ललाटे चूर्णितं च यत् // इति सुश्रुतसंहितायां निदानस्थाने भग्ननिदानं भग्नं स्तमाम्तरे शङ्ख पृष्ठे मूर्ध्नि च वर्जयेत् // 13 // | नाम पञ्चदशोऽध्यायः॥ 15 // भादितो यच्च दुर्जातमस्थि सन्धिरथापि वा // | नि० सं०-अस्थिविशेषेणापि भग्नविशेषं दर्शयन्नाहसम्यग्यमितमप्यस्थि दुासाहर्निबन्धनात // 14 // तरुणास्थीनीत्यादि / घ्राणकर्णकण्ठाक्षिकूटेषु तरुणास्थीनि / ससोभाद्वाऽपि यद्गच्छेद्विक्रिया तच्च वर्जयेत् // नम्यन्ते वक्रीभवन्ति, एतेन वक्रलक्षणं भग्नमुक्तम् / नलकानि नि०सं०-असाध्यान्निर्दिशन्नाह-भिन्नमित्यादि / भिन्नं शाखास्थीनि; भज्यन्ते त्रुटन्ति / कपालानि मस्तकादिकपराणि; कपालं काण्डभग्नं, सन्धिमुक्तमसाध्यं षविधमपि, तथा विभिद्यन्ते इत्यनेन कपालेषु विदरणलक्षणो भङ्ग उक्तः स्फुटित-.. च्युतं विश्लिष्टं लम्बितमसाध्यं; सन्धिमुक्तशब्देन च्युतस्यापि पाटितादिः / रुचकानीति रुचका दन्ताः, तेषु स्फुटितं भग्नसन्धिमुक्तभेदस्यासाध्यत्वे लब्धे तदुपादानं विशेषार्थम् / मुक्तम् / चकारेण बलयेष्वपि स्फुटितं समुचीयते / एतेन पञ्चजघनं प्रतीति जघनस्थाने पिष्टं, सन्धिमुक्तभेदोऽयम् / / विधान्यस्थीनि तरुणनलककपालवलयरुचकान्युक्तानि ॥१६॥असंश्लिष्टं विघट्टितसन्धि / ललाटे चूर्णितं च यदिति चर्णितं इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतकाण्डभग्नमेतत् / भन्न सन्धिमुक्तं काण्डभग्नं द्वयमपि बोद्ध- व्याख्यायां निदानस्थाने पञ्चदशोऽध्यायः // 15 // व्यम् / इदानी द्विविधस्यापि सर्वस्थानगतस्यावस्थायामसाध्यत्वं | न्या० च०-अस्थिविशेषेणापि भग्नविशेष दर्शयन्नाहदर्शयन्नाह-आदित इत्यादि / आदितो यच्च दुर्जातमिति | तरुणास्थीनीत्यादि / तरुणास्थीनि नम्यन्ति वक्रीभवन्ति; आदित उत्पत्तावेव दुःसन्धानोपपादितं यत् 'अस्थिभग्नम्' इति तरुणास्थिपु वक्रलक्षणं भग्नं घ्राणकर्णकण्ठाक्षिकूटेषु तरुणाशेषः, तदसाध्यम् / अस्थिसन्धिरथापि वेति सन्धिरस्नोरन्त- न्यस्थीनि / नलकेषु पुनभदशविधमपि भग्नम् / कपालानि रालं, सोऽपि दुर्जातोऽसाध्यः। सम्यग्यमितमप्यस्थि सम्यक विभिद्यत इति कपालेषु विदरणलक्षणो भङ्गः तच स्फुटिसंहितमप्यस्थि, दुासात् दुःस्थापनात्, दुर्निबन्धनात् दुर्ब- तपाटितादि / रुचकास्थीनि पुनर्दशनाः; तेषु स्फुटितलक्षणः / न्धात्, संक्षोभात् व्यवायादिना चलनात् ; विक्रियां विकृतिम् रुचकानि चेति चकारेण वलयादिष्वपि स्फुटितमपि समु॥१२-१४ // च्चीयते / अस्थीनि पञ्चविधानि-तरुण-नलक-कपाल-वलयन्या०च०-असाध्यानिर्दिशन्नाह-भिन्नं कपालं कव्या- रुचकानीति // १६॥मित्यादि / भिन्नं कपालं कव्यां भग्नं संधिमुक्तं नानाविधं, इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां तथा च्युतं सन्धिमुक्तशब्देन च्युतस्याप्यसाध्यत्वे लब्धे न्यायचन्द्रिकायां पञ्जिकायां निदानस्थाने तहणं विशेषार्थम् / जघनस्थानलक्षणेन पिष्टमप्यसाध्यं; भग्नानां निदानम् / पिष्टमुत्पिष्टं संधिमुक्तं, नेतरत् / ललाटे चूर्णितं तदप्यसाध्यं, काण्डभनमेतत् / अविद्यमानकपालसंश्लेषं विघटितसंधि षोडशोऽध्यायः। विचूर्णितमित्यर्थः / स्तनान्तरे इत्युरसि, पृष्ठे शङ्के मूर्तिं च अथातो मुखरोगाणां निदानं व्याख्यास्यामः // 1 // भग्नमित्यविशेषेणोपदानाद् द्विविधमपि। इदानी द्विविधस्यापि | यथोवाच भगवान् धन्वन्तरिः॥२॥ १'कृशातिवृद्धबालासहानां' इति पा० / 2 'सत्रणानि सन्ध्यु नि०सं०-अथात इत्यादि // 1 // 2 // पगतानि च' इति ता.। 3 'सम्यक्संहितमप्यस्सि' इति पा०। 1 अयं श्लोकस्ताडपत्रपुस्तके न पठ्यते; गयदासेनाव्याख्यातश्च / ४'दुनिक्षेपनिबन्धनात्' इति पा०। .. 1. 2 'विभज्यन्ते' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy