SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता। 329 - अतिवेदना चेति चकारार्थः / तिर्यकक्षिप्ते 'सन्धौ' इति शेषः। आभुग्नमविमुक्तास्थि वक्रम, अन्यतरपार्थ्यावशिष्टं अत्रैकस्यैवास्थः पार्श्वगमनं, विवर्तिते द्वयोरपीति विशेषः // 7 // छिन्नं, पाटितमणुबहुविदारितं वेदनावच्च, शूकपूर्ण न्या० च०-विशेषयति परस्परतो व्यावर्तयति बुद्धिवि- | मिवाध्मातं विपुलं विस्फुटितं स्फुटितमिति // 10 // धानमिति विशेषः, तेन निर्वृत्तं वैशेषिकम् / तदिदं लक्षणद्द- नि० सं०-तेषां प्रत्येकं विशिष्टलक्षणमाह-विशेषतस्वियम् / संधावुभयत इति द्वयोरपि अस्थ्यन्तयोश्शूर्णितत्वात् / / त्यादि / विशेषतः संमूढमिति अतिशयेन स्पर्श जानातीत्यर्थः / विशेषतो रात्राविति उत्पिष्टे हि चूर्णितत्वेनातिशयमार्गा-गयदासाचार्यस्तु उभयतः संमूढ मिति उभयोः पार्श्वयोर्निपीडचरणकुपितस्य वायोर्निशायामेव विशेषेण कोपात् / तदुक्तं / नेनाततावनतं मध्ये प्रन्थिरिवोन्न(द)तमिति व्याख्यानयति / वातनाडीलक्षणेषु-"फेनानुविद्धमधिकं स्रवति क्षपायाम्" कर्कटकं कर्कटसदृशम् / अश्वकर्णमश्वकर्णसदृशमित्यर्थः / (नि. अ. 1) इति / विश्लिष्टे 'संधौ' इति शेषः / अल्प- चूर्णितं चूणींकृतम् / अवगच्छेत् जानीयात् / पिच्चितमित्यादि शोफतां संधेरनभिघातात् / वेदनासातत्यमुस्पिष्टादहोरा- पिच्चितं पीडितसदृशं, पृथुतां गतं विस्तीर्णतां गतम् / अस्थि त्रिषु, विश्लिष्टे विशेषोऽयम् / संधिविक्रिया संध्यस्भोयोरपि छल्लमिव विद्यते यस्मिन् तदस्थिच्छलितम् / अस्थिच्छल्लिकमिविश्लिष्टत्वान्मध्यनिम्नत्वम् / विवर्तिते 'संधौं' इति शेषः। त्यन्ये / वेलते चलति / यद्यपि काण्डभग्नव्यपदेशो द्वादशानाविवर्तिते विपरीतं वर्तिते प्रत्यावृत्ते इति यावत् / द्वयो- मपि, तथाऽपि विशेषतः कस्यचिद्यपदेशः; यथा सर्वेषामेव रप्यस्योः संधिसंश्रयोः सहैव विवृतिं गतत्वाद् विषमाङ्गता मृगपक्षिणां विद्यमानजङ्घत्वेऽपि विशिष्टजङ्घायोगेन एणादीनामेव विषमवेदना चेति / अवक्षिप्ते संधावधोगते / संधिविश्लेष जङ्घालवम् / आभुनमीषजिह्मम् / अन्यतरपार्श्वेण एकपााणेइति विश्लेषं विना संधेरधोगमनाभावात् / अतिक्षिप्ते 'संधौ' त्यर्थः / अणूनि बहूनि विदारितानि यस्य तत्तथा / गयी तु इति शेषः / द्वयोरपि संध्यस्योरतिक्षेपेणैवातिक्रान्तता। स्फुटितलक्षणमेतत् पठति, अग्रेतनं पाटितलक्षणमिति / भतिवेदना चेति वेदनाऽप्यतीति चकारार्थः, उत्पिष्टादि | शूकपूर्णमिति शूको यवादीनामग्रभागः, तत्पूर्णमिव वेदनावेदनाभ्योऽतिवेदनेति विशेषः / तिर्यक्षते 'संधौ' इत्यत्रापि | विशेषः। आध्मातं शूनम् / विस्फुटितं विपुलस्फुटितं, गयी शेषः / एकस्यैवास्थः पार्श्वगमनं, विवर्तिते तु द्वयोरपीति तु 'विपुलैकदारि' इति पठति // 10 // विशेषः // 7 // न्या०प०-अतः परं काण्डभन्नं दर्शयत्राह-काण्डकाण्डभग्नमत ऊर्ध्वं वक्ष्यामः-कर्कटकम् , अश्व- भग्नमित्यादि / कर्कटादिषु प्रायेण नामभिरेवाकृतयो व्याख्याकर्ण, चूर्णितं, पिच्चितम् , अस्थिच्छल्लितं, काण्डभग्नं, तास्तथाऽपि विस्पष्टार्थ लक्षणमुपदेक्ष्यति / श्वयथ्वादि मजानुगतम् , अतिपातितं, वकं, छिन्नं, पाटितं, सामान्यतः / विशेषतस्तु संमूढमुभयत इति उभयोः स्फुटितमिति द्वादशविधम् // 8 // पार्श्वयोर्निष्पीडनेनाततावनतं मध्ये प्रन्थिरिवोन्नतम् / नि० सं०-काण्डभन्नमित्यादि // 8 // | पार्वादयस्तु अवयवविशेषा इति / अस्थिच्छल्लितम् अस्थि श्वयथुबाहुल्यं स्पन्दनविवर्तनस्पर्शासहिष्णुत्व छछल्लमिव; छलं वल्कलं, तत् संजातं यस्य; 'अस्थिच्छल्लिकं' इत्यन्ये; तत्र मत्वर्थीयष्टिकन् / वैल्लिते प्रकम्पमानं काण्डमवपीड्यमाने शब्दः सस्ताङ्गता विविधवेदनाप्रादुर्भावः सर्वाखवस्थासु न शर्मलाभ इति समा भग्नम् / द्वादशानामपि काण्डभन्नत्वं; काण्डेन भनेन / काण्डभन्नत्वं जङ्घालवत्; सर्वेषामेव हि मृगपक्षिणां विद्यसेन काण्डभग्नलक्षणमुक्तम् // 9 // मानजङ्घत्वाद् विशिष्टजङ्घाया योगेन एणादीनामेव जवानि० सं०-तेषां सामान्यलक्षणमाह-श्वयथुबाहल्यमि लत्वम् / अस्थि निःशेषतश्छिन्नमतिपातितं, तत् सुबोधम् / यादि / शर्म सुखम् // 9 // अस्थ्यवयवोऽस्थिमध्यं प्रविश्य मज्जानमनुगच्छतीति मज्जाविशेषस्तु संमूढमुभयतोऽस्थि मध्ये भ(ल)मंग्र- नुगतम् / आभुग्नमीषजिह्मम् / अविमुक्तास्थि अविश्लिष्टास्थि स्थिरिवोन्नतं कर्कटकम,अश्वकर्णवदतमश्वकर्णकं. वक्रम् / अन्यतरपार्श्वे अवशिष्टं छिनेकपार्श्वमित्य स्पृश्यमानं शब्दवञ्चूर्णितमवगच्छेत्, पिच्चितं पृथुतां भिन्नं, तस्य लक्षणम्-अणुबहुविदारितम् ; अणूनि बहूनि गतमनल्पशोफं, पार्श्वयोरस्थि हीनोद्गतमस्थिच्छ- | विदरणानि यस्य; बहुव्रीहिप्राप्तावपि मत्वर्थीयो भवति / लितं, वेल्लते प्रकम्पमानं काण्डभग्नम्, अस्थ्यवय- एकदेशेनेति पाणिनीये () / एवं स्फुटितस्यैव लक्षणम् / वोऽस्थिमध्यमनुप्रविश्य मज्जानमुनातीति मज्जा- शूक पूर्णमिव वेदनावत् / आध्मातं शूनम् / विपुलैकदारीति नुगतम्, अस्थि निःशेषतश्छिन्नमतिपातितम्, स्फुटितलक्षणाम् ; काण्डबहुविदारिणो विपरीतम् // 4-10 // 1 'श्वयथुबाहुल्यमवपीड्यमाने विविधवेदनाप्रवृत्तिरिति सामा- 1 'खलते' इति पा० / 2 'तथाऽपि कस्यचित्काण्डमनस्य न्यतः' इति ता. / 2 'शब्दस्पर्शाभ्यां चूर्णितमवगच्छेत्' इति | विशेषकाण्डभन्नत्वं' इति पा०। 3 "प्रसारणे कम्पमानं काण्डता. 3 'अल्पशोथं' इति ता.। | भनम्" इति व्याख्यामधुकोषे श्रीकण्ठदतः / मु०सं०४२
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy