SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 328 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान ne नि०सं०-शूकदोषजानामसाध्यान्निर्दिशन्नाह-तत्रेत्यादि। नामेव नानाविधत्वेन तजनितोपिष्टादीनामपि प्रत्येकमेव ये चेति चकारात् कदाचित् सिध्यन्तीत्युक्तम् // 18 // बहुप्रकारत्वात् / 'अनुश्रियमाणं' इत्येके पठन्ति, 'अनुसार्यइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- | माणं' इत्यन्ये / पूर्वपक्षत्वादिना प्रयोजकेन तु सर्वत्र युज्यतव्याख्यायां निदानस्थाने चतुर्दशोऽध्यायः // 14 // | मानमिति (1) / तदेव द्वैविध्यं दर्शयन्नाह-सन्धिमुक्त मित्यादि / तयोरेव लक्षणमाविष्कुर्वन्नाह-तत्र पर्वणीत्यादि। न्या० च०-शूकदोषजानामसाध्यानिर्दिशन्नाह-तत्र | पूर्वापरसंच्छिन्नोऽस्थ्यवयवः काण्डः, तयोरेवास्थिकाण्डमांसाबंदं यच्चेत्यादि / यच्चेति चकारो भिन्नक्रमे न सियन्ति योर्मध्यसंधानं संधिः, तयोर्द्वयोरपि लक्षणचिकित्सार्थमाचेत्यत्र द्रष्टव्यः, तेन चिकित्सिते तु प्रत्याख्यायोप कृतिविशेषभेदान्तरं दर्शयन्नाह-तत्र षड्डिधमित्यादि // 4 // चरणम् // 10 // तत्र सन्धिमुक्तम्-उत्पिष्टं, विश्लिष्टं, विवर्तिइति सौश्रुते शल्यतन्ने निदानस्थाने श्रीगयदासविर | तम्, अवक्षिप्तम् , अतिक्षिप्तं, तिर्यक्षिप्तमिति चितायां न्यायचन्द्रिकाख्यायां पञ्चिकायां षविधम् // 5 // शूकदोषाणां निदानम् / नि० सं०-सन्धिमुक्तस्य षाविध्यमाह-तत्रेत्यादि / ' सन्धिमुक्तं षड्विधमिति संबन्धः // 5 // पञ्चदशोऽध्यायः। न्या० च०-अथ के संधिमुक्तस्य षड्नेदा इत्युक्तास्तान् अथातो भग्नानां निदानं व्याख्यास्यामः॥१॥ दर्शयन्नाह-तत्र संधिमुक्तमित्यादि // 5 // यथोवाच भगवान् धन्वन्तरिः॥२॥ तत्र प्रसारणाकुश्चनविवर्तनाक्षेपणाशक्तिरुग्ररुनि० सं०-अथात इत्यादि // 1 // 2 // जत्वं स्पर्शासहत्वं चेति सामान्यं सन्धिमुक्तलक्षन्या०च०-अथ शूकदोषानन्तरं भग्ननिदानं हेतुलक्षण- णमुक्तम् // 6 // निर्देशः, आगन्तुसाधादुभयोः॥१॥२॥ | नि० सं०-तत्र सन्धिमुक्तस्य सामान्यलक्षणमाह-तत्र पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृति- प्रसारणेत्यादि / विवर्तनं विपरीतवर्तनम् , आक्षेपणमतिशयेन भिरभिघातविशेषैरनेकविधमस्नां भङ्गमुपदिशन्ति चालनम् // 6 // न्या०च०-ननु चास्यां भङ्गो भग्नमित्युक्तं, तत् कथनि०सं०-भग्नानां हेतुं निर्दिशन्नाह-पतनपीडनेत्यादि / मस्मां संधिमुक्त भग्नत्वमिति ? उच्यते-संधानं हि द्वयोप्रहारो मुष्टिलगुडपाणबाणादीनाम् , आक्षेपणमतिशयेन चालनं, रस्भोरेकीभावः, ताभ्यां मुक्ताभ्यां पुनरपि द्वैधीभाव इति व्यालमृगदशनं व्याघ्रादिभक्षणं, प्रभृतिग्रहणा(लवद्विग्रहादीनाम- संधिमुक्तेऽप्यस्नामेव -भन्मत्वम् / तस्य लक्षणं द्विविधंवरोधः / अनेकविधं बहुप्रकारम् // 3 // सामान्यं विशिष्टं च तत्र सामान्यमेव लक्षणं प्रथम न्या०च०-तत्र प्रथमं भग्नानां हेतुमेव दर्शयन्नाह- निर्दिशन्नाह-प्रसारणाकुचनेत्यादि / सामान्यमिति भिन्नाप्रपतमपीडनेत्यादि / प्रहरणं प्रहारः मुष्टिलगुडकृपाणबाणा- | श्रयेष्वभिन्नाकारबुद्धिविधानतः // 6 // दीनां; प्रभृतिग्रहणात् बलवद्विग्रहादीनामवरोधः // 3 // वैशेषिकं तूस्पिष्टे सन्धावुभयतः शोफो वेदना. तंत्र भङ्ग(न)जातमनेकविधमनुसार्यमाणं द्विवि. प्रादुर्भावो विशेषतश्च नानाप्रकारा वेदना रात्री धमेवोपपद्यते सन्धिमुक्तं, काण्डभग्नं च। तत्र षड्विधं प्रादुर्भवन्ति; विश्लिष्टेऽल्पः शोफो वेदनासातत्यं सन्धिमुक्कं, द्वादशविघं काण्डभग्नं भवति // 4 // सन्धिविक्रिया च; विवर्तिते तु सन्धिपार्थापगम नि०सं०-तेषां द्वैविध्यमाह-तत्रेत्यादि / भग्नजातमिति नाद्विषमाङ्गता वेदना च; अवक्षिप्ते सन्धिविश्लेषजातं समूहः / अनुसार्यमाणम् अनुसतु प्रेर्यमाणम् / 'अनुश्रि- स्तीवरुजत्वं च; अतिक्षिप्ते द्वयोः सन्ध्यस्योरतियमाणं' इत्येके पठन्ति / सन्धिमुक्तकाण्डभग्नयोर्लक्षणमाह क्रान्तता वेदना च; तिर्यकक्षिप्ते त्वेकास्थिपाॉपतत्र पर्वणीत्यादि; अयं पाठोऽभावान्न लिखितो न च व्या-गमनमत्यथे वेदना चेति // 7 // ख्यातः॥४॥ नि०सं०-उत्पिष्टादिलक्षणमाह-वैशेषिकं तूत्पिष्टे इत्यादि। न्या०च०-तेषां भग्नानां संक्षेपेण लक्षणचिकित्सार्थ उत्पिष्टे चूर्णिते / विश्लिष्टे घट्टिते, 'सन्धौ' इति शेषः / विवर्तिते विशिष्टव्याधिद्वयेन द्वैविध्यमेव दर्शयबाह-तत्तु भग्नजात विपरीतं वर्तिते, 'सन्धौ' इति शेषः / सन्धिवि क्रिया मध्यनिमित्यादि / अनेकविधं बहुप्रकारं भग्नानां जातं, पतनादिहेतू. नत्वम् / सन्धिसंश्रययोरस्योावर्तनेन पार्श्वगमनाद्विषमाङ्गता। वेदना चेति चकाराद्वेदनाऽपि विषमेत्यर्थः / अवक्षिप्ते सन्धाव१'भग्नमुपदिशन्ति' इति पा०।२'तत्तु' इति पा०। धोगते / अतिक्षिप्ते दूरं गते सन्धौ / अतिक्रान्तता दूरगमनम् /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy