________________ अध्यायः 16 सुश्रुतसंहिता। व्याधिः / शर्करेत्यादि / शर्करा कर्परस्य सूक्ष्मखण्डः / गुणहरी प्रसेककण्डूपरिदाहयुक्ता शुक्लादिगुणहरणशीला / दलन्तीत्यादि / दलन्ति स्फुटन्ति। प्रकथ्यतेऽसावुपजिहिकेति // 39 // दन्तवल्कानि दन्तवचः / य इत्यादि / असाध्योऽयं व्याधिः / नि०सं०-जिह्वागतास्वित्यादि / तेषां प्रत्येक लक्षणमाहतैस्तैरुच्चाहरणकठिनभक्षणजृम्भणादिभिः / विसंहतो विघ- जिह्वेत्यादि / शाको वृक्षविशेषो महाखरपत्रलक्षणः / छदनं हितः / हनुमोक्षव्याधिरपि दन्तस्थानसामीप्याद्दन्तपीडाकर- पत्रम् / चिता व्याप्ता / बहला स्थूला / मांसोद्गमैः मांसा. साच्च दन्तरोग इति व्यपदिश्यते // 27-35 // ङ्करैः; चिता व्याप्ता भवतीति संबन्धः / जिह्वातल इत्यादि / न्या० च०-दन्तगतास्तु दालनादयोऽष्टौ / दीर्यमाणे- प्रगाढः प्रकर्षेण दारुणः / कफरक्तमूर्तिलेन कफरक्तयोः विवेत्यादिना दालनः / सदागतिर्वातः, स निमित्तं यस्य स प्राधान्यं, जिह्वास्तम्भेन तु वायुरप्यस्ति, भृशं पाकेन तु पित्ततथा / कृष्णश्छिद्रीत्यादिना कृमिदन्तकः। छिद्री कृमिकृत- मप्यस्ति; अत एव त्रिदोषजनासाध्यत्वमपि, दुरपक्रमवात् / छिद्रः। संरम्भः श्वयथुः / स्पर्श तु शीतमुष्णं चेत्यादिना | जिह्वाग्ररूप इत्यादि / जिह्वामुन्नम्य ऊर्वीकृत्य, जात उत्पन्नः; दन्तहर्षः / वकं वक्रमित्यादिना भञ्जनकः / शर्करेत्यादिना एतेन जिह्वाया अधो भवतीत्युक्तम् / कफरकयोनिः श्लेष्मरक्तदन्तशर्करा; सा दन्तानां गुणहरी शुक्लादिगुणहरणशीला। कारणः॥३६-३९॥ कपाले दीर्यमाणे इत्यादिना कपालिका / दन्तानां कपाले न्या०प०-जिह्वागतास्तु कण्टकास्त्रयः, अलासः, उपविदीर्यमाणे कपालिका / दन्तविनाशनी सदेति बाल्यादेव हिका चेति / तत्र जिह्वाऽनिलेनेत्यादिना वातकण्टकाः, सर्वदा दन्तविनाशनी उत्पन्ना बाल्ये एव दन्तविनाशशीले- पित्तात्सदाहरित्यादिना पित्तकण्टकाः, कफेन गुर्वीत्यादिना त्यर्थः। 'दलन्ति इन्तवल्कानि यदा शर्करया सह' इति कफकण्टकाः, जिह्वातले यः श्वयथुरित्यादिना अलासः / केचित् पठन्ति, तत्रापि स एवार्थः / असृजियश्रेणेत्यादिना प्रशब्दोऽत्र प्रकर्षद्योती, तेन प्रकर्षेण गाढो दारुणः, "जिह्वाश्यावदन्तकः / श्यावदन्तक इति संज्ञायां कन् / वातेन | तलेष्वलासस्तु" (चि. अ. 22) इति वचनेनासाध्यत्वात्। तैस्तैरित्यादिना हनुमोक्षः / दन्तदोषाणां सामीप्यादन्तरोग कफरक्तमूलत्वेन कफरक्तयोः प्राधान्यं, जिह्वास्तम्भेन वायुर. इत्येके; अन्ये तु दन्तरोगहेतुत्वादन्तरोगत्वमस्य / अर्दित- | प्यस्ति, भृशं पाकेन पित्तमप्यस्ति, अत एव त्रिदोषजत्वेना. लक्षणोऽयं हनुमोक्षोऽर्दिते एव पडितः 'ग्रीवाचिबुकदन्तानां | साध्यत्वमपि दुरुपक्रमत्वात् / जिह्वाग्ररूपः श्वयथुरित्यादिना तस्मिन् पार्थे तु वेदना / तमर्दितमिति प्राहुः' (नि.अ.) उपजिविका / चोषश्चात्र रक्तयोनिना पित्तेन // 36-39 // इत्यादिना / तथा हि भोजेऽपि- भाराभिघाताजन्तोहि | __ तालुगतास्तु-गलशुण्डिका, तुण्डिकेरी, अधुहनुसन्धिर्वियुज्यते / निरस्तजिह्वः कृच्छेण भाषितुं तत्र | षः, कच्छपः, अर्बुद, मांससङ्घातः, तालुपुप्पुटः, गच्छति // संसक्तमनिलख्याधि हनुमोक्षं विनिर्दिशेत्" तालुशोषः, तालुपाक इति // 40 // इति // 27-35 // श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो जिह्वागतास्तु-कण्टकास्त्रिविधानिभिर्दोषैः, दीर्घः शोफो ध्मातबस्तिप्रकाशः॥ अलास, उपजिबिका चेति // 36 // तृष्णाकासश्वासकृत् संप्रदिष्टो जिह्वाऽनिलेन स्फुटिता प्रसुप्ता व्याधियैः कण्ठशुण्डीति नाना॥४१॥ भवेश्च शाकच्छदनप्रकाशा॥ शोफः स्थूलस्तोददाहप्रपाकी पित्तेन पीता परिदह्यते च प्रागुक्ताभ्यां तुण्डिकेरी मता तु॥ चिता सरक्तैरपि कण्टकैश्च // शोफैः स्तब्धो लोहितस्तालुदेशे कफेन गुर्वी बहला चिता च रक्ताशेयः सोऽध्रुषो रुग्ज्वराज्यः॥४२॥ मांसोद्गमैः शाल्मलिकण्टकाभैः // 37 // कूर्मोत्सन्नोऽवेदनोऽशीघ्रजन्माजिह्वातैले यः श्वयथुः प्रगाढः रक्तो शेयः कच्छपः श्लेष्मणा स्यात् / ___ सोऽलाससंशः कफरक्तमूर्तिः॥ पद्माकारं तालुमध्ये तु शोफं जिह्वां स तु स्तम्भयति प्रवृद्धो विद्याद्रक्तादर्बुदं प्रोतलिङ्गम् // 43 // मूले तु जिह्वा भृशमेति पाकम् // 38 // दुष्टं मांसं श्लेष्मणा नीरुजं च जिह्वाग्ररूपः श्वयथुर्हि जिह्वा ताल्वन्तःस्थं मांससङ्घातमाहुः॥ मुन्नम्य जातःकफरक्कयोनिः॥ नीरुक् स्थायी कोलमात्रः कफात् स्या१.पित्तात् सदाहेरनुचीयते च दीः' इति ता. / 2 | 1 'मृदुः शोथो लोहितस्तालुदेशे शेयोऽधुषः सज्वरस्तीवरक् च' अधोगतो यः' इति ता.। 3 'कफरकमूलः / लालाकरः कण्डु- इति ता.। 2 'कूमोन्नतः' इति ता. 3 'मरक् सिरः युतः सचोपः स तूपजिहा कथिता भिषग्भिः' इति पा०। कोलमात्रः कफेन समेदसा' इति ता.।