SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ अध्यायः 14] सुश्रुतसंहिता। 325 मार्गस्य सौम्यात कच्छेण परीषं तस्य गच्छति // नि० सं०-प्रवाहणेत्यादि / प्रवाहणं प्रकर्षेण निर्वाहणम् / सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् // 56 // अयं वातकोपजः // 61 // नि० सं०-वेगसन्धारणादित्यादि / विहतो निरुद्धगतिः। इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतमहत्स्रोतो गुदम् // 55 // 56 // व्याख्यायां निदानस्थाने त्रयोदशोऽध्यायः // 13 // न्या० च०-गुदं मेढ़ानन्तरं निर्दिशन्नाह-वेगसंधा- न्या० च०-प्रवाहणातिसराभ्यामित्यादिना गुदभ्रंशः / रणादित्यादि / महत्स्रोतः गुदम् / निरुद्धप्रकाशवदत्रापि प्रवाहणं प्रकर्षेण निर्वाहणं; 'वाह' प्रयत्ने, इत्यस्मात् प्रवागुदचर्मसंकोचात् सन्निरुद्धगुदत्वम् // 55 // 56 // हणमिति रूपम् / अतिवेगोदीरणेन वातकोपः पुनरतिसरणेन शकुन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् // धातुक्षयात् / रूक्षदुर्बलदेहस्येति उभयत्र योजनीयम् / चरके खिन्नस्यामाप्यमानस्य कण्ड रक्तकफोडवा॥५७॥ भाजादिषु पुनरतीसार एव गुदभ्रंशः पठितः // 6 // कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते // | इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां न्यायएकीभूतं व्रणेघोरं तं विद्यादहिपूतनम् // 18 // चन्द्रिकाख्यायां पझिकायां निदानस्थाने क्षुद्ररोगाणां निदानम् // 13 // नि० सं०-शकृदित्यादि / शकृन्मूत्रसमायुक्तेऽपाने गुदे, अधोते अक्रियमाणशौचे, शिशो रक्तकफोद्भवा कण्डूभवेदिति संवन्धः / कथंभूतस्य ? खिन्नस्य अस्नाप्यमानस्य च / एकीभू चतुर्दशोऽध्यायः। तमपानं व्रणैः 'सह' इत्यध्याहार्यम् / अहिपूतनं कफरक्तजं अथातःशूकदोषनिदानं व्याख्यास्यामः॥१॥ ज्ञेयम् // 57 // 58 // . यथोवाच भगवान् धन्वन्तरिः॥२॥ न्या०च०-सकृन्मनेत्यादिनाऽहिपूतना / अपाने गुदे नि० सं०-अथात इत्यादि / शूकदोषनिदानमिति अत्रास्विन्ने शिशोरनाप्यमाने अक्रियमाणे शौचे स्वेदमलोल्लेदेन दिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन शूकादिदोषनिदानमित्यर्थः; कण्डूयनं कफरक्तदोषेण स्फोटाश्च जायन्ते / जायन्ते इति आदिशब्दाच्च दुष्टयोनिगूढान्तर्लोमयोनिदुर्भगागमनमभिघातवक्ष्यमाणवचनविपरिणामात् / एकीभूतं व्रणैः 'सह' इत्या- | श्वाभिप्रेतः। तच्छति गयी, दुष्टयोन्यादीनामुपदंशहेतुत्वात् / ध्याहार्यम् / सन्निरुद्धगुदविपरीतोऽयं, व्रणैः सहकीभावेन | शूकः सजन्तुजलमलः, लिङ्गवृद्धिको योगो वा; दोषोऽत्र गुदस्यातिविवृतत्वात् / अत्र भोजः-"दुष्टस्तन्यस्य पानेन दुष्टिः, असम्यक्करणाद्वैकृतम् ; अथवा दोषो वातादिः, वातादिमलस्याधावनेन च / कण्डूदाहरुजावद्भिः पिडकाभिः समा- कृतो बा विकारः; तेषां लक्षणस्यैव निर्देशान्निदानं, न तु हेतोः; चितः // अहिपूतनको नाम यथादोषं सुदारुणः" इति हेतुः पुनरत्र शूक एव, स च प्रतिज्ञासूत्रेणैवाभिहितः॥१॥२॥ // 57 // 5 // न्या. च०-क्षुद्ररोगानन्तरं क्षुद्रत्वसामान्यात् परिवर्तिस्नानोत्सादनहीनस्य मलो वृषणसंश्रितः॥ कादिमेढ़रोगप्रत्यासमवेन च शूकदोषनिदानारम्भः। शूको यदा प्रक्लिद्यते स्वेदात् कण्डूं संजनयेत्तदा // 59 // जलशूकः, आदिपदलोपात् / स तु सजन्तुजलमलः, लिङ्ग तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते // वृद्धिकरयोगो वा, शूकप्रधानत्वात् / शूकवल्लिङ्गवृद्धिकरत्वादप्राहुर्वृषणकच्छ्रे तांश्लेष्मरक्तप्रकोपजाम् // 60 // | न्योऽपि शूकसमः शूकः, तेन वा तस्य वा दोषोऽत्र दुष्टिरनि० सं०-नानोत्सादनेत्यादि / उत्सादनम् उद्वर्तनम् सम्यक्करणाद्वैकृतम् ; अथवा दोषो वातादिः वातादिकृतवि॥ 59 // 6 // .. कारो वा; दोषशब्दो हि वातादिषु तस्कृतव्याधिष्वपि वर्तते, "दोषा अपि व्याधिशब्दं लभन्ते" इति वचनात् / ' न्या० च०-सानोत्सादनेत्यादिना वृषणकच्छूः / अहि- | तेषां लक्षणस्यैव निर्देशान्निदानं, न तु हेतोः; हेतुः पूतनवदृषणकच्छुरपि कफरक्तोद्भवा // 59 // 6 // पुनरत्र शूकदोष एव, तस्यापि च प्रतिपादनमात्र निर्देशाप्रवाहणातिसाराभ्यां निर्गच्छति गदंबहिः॥ निदानम् // 1 // 2 // रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् // 61 // लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिइति सुश्रुतसंहितायां निदानस्थाने क्षुद्ररोग- मित्ता दश चाष्टौ च व्याधयो जायन्ते / तद्यथानिदानं नाम त्रयोदशोऽध्यायः॥१३॥ सर्षपिका, अष्ठीलिको, अथितं, कुम्भीका, अलैजी, {दितं, संमूपिडका, अवमन्थः, पुष्करिका, 1 अस्याग्रे ताडपत्रपुस्तके 'इत्येवं क्षुद्ररोगाणां स्थानं संपरि- स्पर्शहानिः, उत्तमा, शतपोनकः, त्वक्पाकः, शोणिकीर्तितम् / तदवेक्ष्य भिषक् प्राशो यथादोषमुपाचरेत्' इत्यधिकः | तार्बुद, मांसार्बुद, मार्सपाकः, विधिः , तिलकालश्लोक उपलभ्यते। कश्चेति // 3 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy