SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ 324 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान लाग्छनमिति / पित्तरक्तान्वितो वायुरस्य कारणं, श्यावान्वित- अल्पीयःखां यदा हर्षाद्वालां गच्छेत् स्त्रियं नरः॥५०॥ खान्यच्छस्येति // 14 // हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात् // समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम् // मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः॥५१॥ 'नि० सं०-समुत्थानेत्यादि / समुत्थानं संप्राप्तिः, निदानं | यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् // हेतुलक्षणनिर्देशः / गयी तु समुत्थाननिदानाभ्यामित्यादि / नि०सं०-अल्पीयःखामित्यादि / अल्पीयःखाम् अल्पतरचर्मकीलप्रतिपादकं वाक्यमेव न पठति // योनिद्वाराम् / चर्मण्युद्वर्तिते उत्तानीभूय व्याघुटिते / यस्य चर्म मर्दनादिभिरवपाट्यते विदीर्यते तस्य तामवपाटिकां विद्यादित्यर्थः / क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः॥४५॥ चर्म कर्तृ / उद्वर्तते निश्चितमूर्ध्व प्रवर्तत इत्यन्ये ॥५०॥५१॥सहसा मुखमागत्य मण्डलं विसृजत्यतः॥ नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् // न्या० च०-कन्या पुनरनातवाऽल्पतरयोनिद्वारत्वादेवाकृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः। ल्पीयःखेत्युच्यते / तत्र पक्षान्तरं हस्ताभिघातादथवा चर्मण्यु द्वर्तिते; उद्वर्तिते ऊवं प्रवर्तिते / यस्यावपाट्यते 'स्वयं' नि० सं०-क्रोधेत्यादि / “व्यङ्गमेव स्थानान्तरेण वर्णा- इति शेषःः तेनावदीर्यते / इयं दोपैस्त्रिभिरप्यनुवर्तते / न्तरेण च नीलिका" इत्यन्ये // 45 // 46 // तथा हि भोजः-"मर्दनादभिघाताद्वा कन्यायोनिप्रपीडनात्। . न्या०च०-क्रोधायासप्रकुपितो वायुरित्यादिना व्यङ्गः।। लक्ष्यते यदि मेढस्य चर्म दभैरिव क्षतम् // अवपाटिकेति अस्यैव नीलिकेति लोके ख्यातिः / तत्र तत्रान्तरे "मारुतः तां विद्यात् पृथग्दोषैः समन्विताम् / वातात् सपरुषा कोधहर्षाभ्यामूर्ध्वगो मुखमाश्रितः / पित्तेन सह संयुक्तः | रूक्षा तथा निस्तोदकारिका // पित्तात् सपीता रक्ताद्वा दाहकरोति वदने त्वचि // नीरुजं तनुकं श्यावं तं व्यङ्गमिति तृष्णासमन्विता / श्लैष्मिकी कठिना स्निग्धा कण्डूमत्यल्पनिर्दिशेत् / कृष्णामेवंगुणं गात्रे नीलिकां तां विनिर्दिशेत्" वेदना" इति // 50 ॥५१॥इति // 45 // 46 // वातोपसृष्टमेवं तु चर्म संश्रयते मणिम् // 52 // मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः॥ | मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च // मेढ़चर्म यदा वायुर्भजते सर्वतश्चरः॥४७॥ निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् // 53 // तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते // मूत्रं प्रवर्तते जन्तोमगिर्न च विदीर्यते // मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते // 48 // निरुद्धप्रकशं विद्याहुरूढां चावपाटिकाम् // 54 // सवेदनः सदाहश्च पाकं च व्रजति क्वचित् // नि०सं०-वातोपसृष्टमित्यादि / एवमिति मर्दनपीडनाभिमारुतागन्तुसंभूतां विद्यात्तां परिवर्तिकाम् // 49 // घातादिनेत्यर्थः / संश्रयते स्मग्रं श्रयते / दुरूढां चावपाटिकासकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता // मिति अवपाटिकाऽपि दुरूढा निरूद्धप्रकाशाख्यां लभते . नि. सं०-मर्दनादित्यादि / अतीति मर्दनपीडनाभ्यां // 52-54 // प्रत्येकं संबध्यते; सम्यकृतौ हि मर्दनपीडनौ वायुप्रशान्तिक- न्या०च०-वातोपसृष्टे मेढ़े इत्यादिना निरुद्धप्रकशः। रावेव भवतः / भजते आश्रयति / सर्वतश्चरो वायुया॑नः / एवमित्यतिपीडनाभिघातादिना पूर्ववत् / संश्रयते समग्रं चर्म प्रतिनिवर्तत इति मणिं विहाय सर्वतो व्याघुटतीत्यर्थः / श्रयते / अवपाटिकैव च दुरूढा संकुचितत्वाचर्मणो निरुद्धक्रोशः चर्मकोशः / सैव परिवर्तिकेत्यर्थः // 47-49 // - प्रकाशो भवति / मन्दधारमदेनमन्तर्दोषाबाधात् तस्मिन् न्याच-मर्दनादित्यादि / अत्यर्थमर्दनात् पीडनाद्वा मन्दधारा प्रवर्तते, मणिश्च नातिविवृतो भवेत् / अत्रैव तथाऽभिघाताद्वा सर्वतश्चरो वायानो मेढचर्म भजते. भोजः-"मेदान्ते चर्मणि यदा मारुतः कुपितो भृशम् / अतीति पीडनमर्दनयोर्विशेषणं, तयोहि सम्यकृतयोर्वा द्वारं रुणद्धि च शनैः प्रकाशस्तु मुहुर्भवेत् // मूत्रं मूत्रयते योरेव प्रशमनत्वात् ; अत्यर्थकरणात्तयोरभिघातात् कला कृच्छात् प्रकाशस्तु यदा भवेत् / वातोपसृष्टमेढ़स्तु मणिर्न याश्चर्मणो दूषकत्वात् / चर्मवातोपसृष्टत्वात् परिवर्तते। च विदीर्यते // निरुणद्धि प्रकाशं तं विद्यायाधि सुदारुणम्" चर्म कोषचर्म / परिवर्तिकेति परिपूर्वाद्वृतेः ण्वुल / सकण्डूः इति // 52-54 // कठिना चैव सैव श्लेष्मानुबन्धतः। तथाहि भोजे-"मणेरधो | वेगसंधारणाद्वा हतो गुदमाश्रितः॥ मेढचर्म व्यानस्तु परिवर्तयेत् / सशूलतोददाहाद्यैर्विज्ञेया | निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च // 55 // परिवर्तिका // श्लैष्मिकी कठिना स्तब्धा कण्डूमत्यल्पवेदना" 1 'अल्पीयसी यदा हर्षाद्वलाद्गच्छेत्' इति पा० / 2 'चर्मोप- . इति // 47-49 // | रुद्धस्तु' इति ता.। 3 'सवेदनम्' इति ता.। 4 'मणिविवियते 1 परिवर्तिकेति ता विद्यात् सरुजां वातसंभवाम्' इति ता. नच' इति पा० / 5 'सरुजं वातसंभवम्' इति पा० / /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy