SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 326 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान नि० सं०-तेषां शूकदोषजानां व्याधीनां सामान्यां संप्रा- रित्याचक्षते / दुःखचारितशूकदोषहेतुः पुनरत्र सर्वत्रैवोप्तिमाह-लिङ्गेत्यादि / लिङ्गवृद्धिः स्थूलीकरणम् ; आयामपरि- त्सर्गन्यायेनास्ति / अष्ठीलिका अष्ठीला नाम लोहकाराणां णाहाभ्यामित्यन्ये / वात्स्यायनायुक्तलिङ्गवृद्धिकरयोगस्य अक्रमोऽ- लौही दीर्घवर्तुला भाण्डिः // 5 // नाचारः; 'उत्तरबस्तिकर्मणोऽनाचार' इत्यन्ये, तन्नेच्छति गयी। शर्यत् परितं शश्वद्थितं तत् कफोत्थितम् // . संख्येयनिर्देशादेव संख्यायां लब्धायामष्टादशवचनं संख्येयनिर्दे | नि० सं०-शूकैरित्यादि / शश्वत् प्रतिदिनम् , एतेनैकदिशभ्रान्तिनिरासार्थम् // 3 // नान्तरपूरणं प्रशस्तमिच्छन्ति कामतन्त्राचार्याः; नित्यपूरणादथिन्या० च०-तेषां शूकदोषजानां सामान्यां संप्राप्ति तनानो रोगस्योत्पत्तिः॥दर्शयन्नाह-लिङ्गवृद्धिमिच्छतामित्यादिना / वृद्धिः स्थूलीकरणम्: आयामपरिणाहवृद्धिरित्यन्ये / क्रमविरोधो न्या० च०-शूकैर्यत् पूरितमित्यादिना प्रथितम् ॥अक्रमः, नजन विरोधार्थः / शूकदोषनिमित्ताः शूकदोषा कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा६ एव निमित्तं कारणं येषां ते तथोक्ताः। शूकदोष एव निमित्त- नि० सं०-कुम्भीकेत्यादि / कुम्भीका कुम्भीफलमिव / मत्रोच्यते, न तु योनिदोषादय उपदंशहेतव इति / तेन अशुभेति शुभा शुक्ला, तद्विरोधेनाशुभा कृष्णेत्यर्थः / इयमपि आदिपदलोपस्य प्रयोजनमेव नास्ति / तेषां लिङ्गवृद्धिविधीनां दरवचारितशूकजा / 'आशुजा' इति केचित् पठन्ति; तत्र वात्स्यायनादौ विस्तर औपनिषदिके द्रष्टव्यः / तथाहि शूकपातानन्तरं शीघ्रं जायत इत्यर्थः // 6 // "भल्लातकास्थिजलशूकमथाब्जपत्रमन्तर्विदय मतिमान् सह न्या० च०-कुम्भीकाः कुम्भ्याः फलं कुम्भी, फले लुक् सैन्धवेन / एतद्विरूढबृहतीफलतोयपिष्टमालेपनं महिपविडि-। (पा. अ. 12 / 163) इति तद्धितस्य लुक् , 'इवे प्रकृती' मलीकृतेऽङ्गे / स्थूलं बृहद्वरतुरङ्गमतुल्यमाशु शेफः करोत्यभि-17 (पा. अ. 5 / 3 / 96) इति कन् / अशुभेति शुभं शुक्लं,. नाह संशयास्त / एवमादाना दुरवचारण शूकदा तद्विरोधे नञ् , तेन कृष्णेत्यर्थः // 6 // जानां निदानम् / अन्ये तु मन्यन्तेऽत्रापचारस्त्रिविधःप्रणिधानाश्रयः, परिकर्माश्रयः, पुरुषाश्रयश्च; तथा हि अल अलजीलक्षणैर्युतामलजीं च वितर्कयेत् // भालुकिः-"एकोनविंशतिः शूकदोषाः-प्रणिधानदो- मृदितं पीडितं यत्तु संरब्धं वायुकोपतः // 7 // षात्, परिकर्मदोषात् , पुरुषदोषाच"। तन्न, तन्त्रेषु सर्वेष्वद- अलजीलक्षणैः प्रमेहपिडकालजीलक्षणरित्यर्थः / इयमपि र्शनात् / संख्येयनिर्देशादेव संख्यायां लब्धायामष्टादशवचनं दुष्टशूकावचारणाज्ज्ञेया। यत् पुनर्लिङ्गं पातितशूकं सत् हस्ताभ्यां संमूढपिडकादीनां समासनिर्देशभ्रान्तिनिरासार्थम् // 3 // भृशपीडितम् , अत एव वातकोपतः संरब्धं सशोफं, तन्मृदि. गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका // ताख्यरोगाक्रान्तं ज्ञेयम् // 7 // पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः // 4 // न्या० च०-अलजीलक्षणैरित्यादिना अलजी / अलजीनि०सं०-शूकदुर्भग्नहेतुकेति दुरवचारितशूकहेतुकेत्यर्थः / लक्षणैरिति प्रमेहपिडिकालक्षणैरिति शेषः / सा च रक्ताऽ. अन्ये 'शूकदुर्भगहेतुका' इति पठन्ति, व्याख्यानयन्ति च सिता स्फोटावृतेत्यादिना तुल्यलक्षणा / तत्र प्रमेहे जाय. शूको दुष्टभगश्च हेतुर्यस्याः सा तथा / तन्नेच्छति गयी // 4 // माना प्रमेहदोषादधःकाये एव विशेषेण, शूकदोषजा तु रक्तपित्तदोषजा लिङ्गजैव / पातितशूकं लिङ्गं पाणिभ्यां न्या०च०-शूकदुर्भगहेतुकेति केचित् पठन्ति / तन्न, भृशं पीडितं मृदितं; व्याधिनामेदम् // 7 // तेषामनुपदंशत्वात् // 4 // कटिना विषमैरन्तैर्मारुतस्य प्रकोपतः। | पाणिभ्यां भृशसंमूढे संमूढपिडको भवेत् // शूकैस्तु विषसंभुग्नैः पिडकाऽष्ठीलिका भवेत् // 5 // नि० सं०-भृशसंमूढे अत्यर्थपिच्चितावनते, 'पातितशूके नि० सं०-कठिनेत्यादि / शूकैरष्ठीलिका भवेदिति | लिङ्गे' इत्यध्याहार्यम् / संमूढपिडका मृदितं च वातरक्तात् ॥संबन्धः / विषमैः अप्रशस्तैः / अन्तैरिति कोऽर्थः; पतितैः / न्या० च०-पातितशूके लिङ्गे पाणिभ्यां भृशसंमूढे अन्ये तु "विषमैरन्तरुपलक्षिता" इति व्याचक्षते; एतेन विष पिच्चितावनते; संमूढपिडका मृदितं च वातरक्ताभ्याम् ॥मान्तसहितेत्युक्तम् / विषसंभुमैः विषेण कृत्वा वक्रेरित्यर्थः // 5 // दीर्घा बह्वयश्च पिडका दीर्यन्ते मध्यतस्तु याः॥८॥ न्या०च०-कठिनेत्यादिना अष्ठीलिका। कठिना विषम- सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् // (ग्नैरिति परस्परासक्तैः; अन्ये पुनरत्रैव विषमैर्लक्ष्यमाणै- सं०नि०-बह्वयः प्रभूताः / अवमन्थोऽपि स्थूलीकरणशू ककर्मापचारेण ज्ञेयः॥८॥१ 'आयामपरिणाहवृद्धिरित्यन्ये' इति पा० / 2 लिङ्गवृद्धिव्यतिरिक्तो' इति पा० / 3 'विषसंयुक्तः' इति पा० / 4 'कठिना १'नाम तत् कफात्' इति ता.। २'तुल्यजां त्वलजी विद्याविषमा भ (भु)नैर्वायुनाऽष्ठीलिका भवेत्' इति ता. / यथाप्रोक्तां विचक्षणः' इति ता.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy