SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ म् // 320 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानखानं पित्तात्, पित्तोत्कटैखिभिरेव दोषैरन्यत्र पठ्यते / तथाहि नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम् // भोजः- "पितोत्कटास्त्रयो दोषा जनयन्ति त्वगाश्रिताः / करोति दाहपाकौ च तं व्याधि चिप्पमादिशेत् // 21 // श्यावरक्ततनुशोथप्रपाकं बहुवेदनम् // विसर्पिणं सदाहं च तदेवाक्षतरोगाख्यं तथोपनखमित्यपि // तृष्णाज्वरसमन्वितम् / विसर्पमाहुस्तं व्याधिमपरे जाल- अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः 22 गर्दभम्" इति // 14 // | भवेत्तं कुनखं विद्यात् कुलीनमिति संक्षितम् // पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् // नि०सं०-नखेत्यादि / चिप्पमिति तत्रान्तरेऽङ्गुलीवेष्टकसर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् // 15 // | मिति प्रसिद्धम् // 20 // 22 // न्या० च०-पिडकामुत्तमाङ्गस्थामित्यादिना इरिवेल्लिका / न्या०च०-नखमांसमधिष्ठायेत्यादिना चिप्पं; चरके तु सा च सर्वजा सर्वदोषारब्धेत्यर्थः / सर्वेषां वातादिदोषाणां अक्षतनाम्नाऽयं विकारः / तथाहि चरकः-"रोगोऽक्षतस्वभावकार्याणां लिङ्गदर्शनं सन्निपातेन प्रकृतिसमवाया- श्वर्मनखान्तरे स्यान्मांसास्रदूषी भृशदाहपाकः" (च.चि. रब्धत्वान्मन्यन्ते / इयं सर्वेष्वेव पाठेषु पठ्यते, न तु समान- अ. 12) इति / अन्ये तु "तदेवाक्षतरोगाख्यं तथोपनतत्रेष्विति पूर्वव्याख्यातारो मन्यन्ते // 15 // खमित्यपि" इति ग्रन्थमधीयते ॥२१॥२२॥बाहुपासकक्षासु कृष्णस्फोटां सवेदनाम् // | गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् // 23 // पित्तप्रकोपसंभूतां कक्षामिति विनिर्दिशेत् // 16 // | कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक् // न्या०च०-बाहुपाश्वासकक्षेत्यादिना कक्षा // 16 // नि० सं०-गम्भीरामित्यादि / अन्तःपाकेन गम्भीराम् / एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम् // अल्पसंरम्भाम् अल्पशोथाम् / उपरिस्थितां मस्तके स्थिताम् त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते // 17 // // 23 // न्या० च०-एकामेतादृशीं कक्षानिर्दिष्टस्फोटसदृशीं न्या० च०-गम्भीरामल्पसंरम्भामित्यादिना अनुशयी। गन्धनामां वदन्ति // 17 // उपरि मूर्धनि / संरम्भः शोथः / अन्तःपाकेन गम्भीरा अग्निदग्धनिभा:स्फोटा: सज्वराः पित्तरक्ततः॥ // 23 ॥क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति // 18 // विदारीकन्दवद्वत्तां कक्षावसणसन्धिषु // 24 // न्या० च०-अग्निदग्धनिभाः स्फोटा इत्यादिना विस्फो- रक्तां विदारिका विद्यात् सर्वजां सर्वलक्षणाम् // टकाः / अन्यैः पुनरमी विसर्पभेदस्वादेषां न पच्यन्ते / अत नि० सं०-विदारीकन्दवदित्यादि / वसणसन्धिः गण्डकः / एवान्यतन्त्रीयैर्विसर्पभेदत्वादेषां दोषभेदेन लक्षणं पठ्यते। रक्तां लोहिताम् / सर्वजां सन्निपातजा; परं तथाऽपि साध्या, क्षुद्ररोगपाठे तु दोषभेदोऽत्र न युज्यते / अत्रार्थे न हि सर्व एव सन्निपातजा व्याधयोऽसाध्याः / सर्वलक्षणां भोजः "पित्तं रक्तं च कुपितं वातेनातुगतं त्वचि / अग्नि दोषसमुदायलक्षणां, न तु प्रत्येकदोषलक्षणां, दोषेभ्यो दोषदग्धनिभान् स्फोटान् कुरुते सर्वदेहगान् // सज्वरान् सपरी- समुदायस्यान्यत्वात्, चूर्णहरिद्रासंयोगस्येव / अन्ये तु दाहान् विद्याद्विस्फोटकांस्तु तान्" इति // 18 // "सर्वेभ्यो वातपित्तकफेभ्यः पृथक् द्विशस्त्रिशो वा जायत इति कक्षाभागेषु ये स्फोटा जायन्ते मांसदारु(र)णाः॥ सर्वजा इत्यस्याः साप्तविध्यं दोषलिङ्गैः सूक्ष्ममतिनाऽनुक्तमप्यूअन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः॥१९॥ | ह्यम्" इत्याचक्षते; तन्नेच्छति गयी “येन क्षुद्ररोगसामान्यसप्ताहाद्वादशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्॥ न्यायेनास्याः साप्तविध्यं न प्रपद्यते, न हि क्षुद्ररोगेषु कोऽपि तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः॥२०॥ व्याधिः पठितो यः प्रत्येकादिदोषजः, अपि च यद्याचार्यस्य नि० सं०-कक्षाभागेष्वित्यादि / असाध्यामिति अत एवा साप्तविध्यमभिप्रेतं स्यात्तदा 'दोषैः सप्तविधा तु सा' इति पाठं स्याश्चिकित्सितेषु न चिकित्साभिधानम् / 'मांसदारणा' इत्यपि | कुर्यात् / तत्रान्तरे चेयं वातकफान्विता पठिता, तस्माद्वातकपाठः / तथाहि तन्त्रान्तरम्,-"पित्तोत्कटा नृणां दोषाः फाधिक्येन हीनपित्ततया अस्या उत्पत्ति या" इति ॥२४॥प्रदीप्ताङ्गारसन्निभान् / कक्षाभागेषु कुर्वन्ति तीव्रदाहरुजाज्व- न्या० च०-विदारीकन्दवद्वृत्तामित्यादिना विदारी / रान् // मांसावदारणान् स्फोटान् ये हन्युरनुपक्रमात् / पक्षाद्द- | स सर्वजा सर्वलक्षणेति अत्र वाक्यार्थे पूर्वव्याख्यातारो विवशाहादर्वाग्वा सा ज्ञेया वहिरोहिणी-" इति / तत्र वाताधिकैः / देहिनाम' इति ता.। 2 'तदेवाल्पतरदोषैः कुन सप्ताहात्, पित्ताधिदशाहात्, कफाधिकः पक्षात् // 19 // 20 // खरम्' इति ता.। 3 'पादस्यानुशयीं तां तु विद्यादन्तःप्रपा न्या०च०-कक्षाभागेषु ये स्फोटा इत्यादिना .अग्नि- किनीम्' इति ता.। 4 'विदारिकामिति वदेत् सरुजां सर्वलक्ष. रोहणी / असाध्यामिति अत एवास्याश्चिकित्सितेषु न चिकि- णाम्' इति ता. / 'विदारीकन्दवद्वत्ता कक्षावंक्षणसंधिषु / रक्ता साभिधानम् // 19 // 20 // | विदारिका श्रेया सर्वजा सर्वलक्षणा' इति गयदाससंमतः पाठः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy