SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ अध्यायः 13] सुश्रुतसंहिता। दन्ते / तत्राहुरेके-असर्वजा असर्वलक्षणेत्युभयत्रापि नमः | चि. अ. 1) इति / चरकेऽपि पित्तवचनाद्विदारिका स्वल्पप्रश्लेषः, अन्ये तु पुनः असर्वजा सर्वलक्षणेति पूर्वपदे नज- पित्तादेव, स्वतन्त्रे परतन्त्रेऽपि सर्वजैवावगम्यते, विदारीचिमिच्छन्ति प्रश्लिष्टं न पुनरुत्तरपदे; तथोत्तरपदे एवापरे कित्सिते च पित्तकफहरविम्लापनाधुक्तेः / “विदारी मिति नजः प्रश्लेषं प्रजानन्ते न पूर्वपदे इति; अत्राप्यपक्षपातिनो | तां विद्यात् सर्वजां सर्वलक्षणाम्' इति पाठान्तरे नास्ति हि नोऽयं वाक्यार्थ:-सर्वजेति सर्वैः सन्निपतितैर्भवति | कोऽपि विवादः // २४॥असर्वलक्षणेत्यत्रापि सन्निपातलक्षणरहितेत्यर्थः / तेन प्राप्यमांससिरास्नायु श्लेष्मा मेदस्तथाऽनिलः॥२५॥ प्रत्येकदोषद्वन्द्वजत्वेन षद्भिधा, सान्निपातिकी न भवतीति ग्रन्थि कुर्वन्ति भिन्नोऽसौ मधुसर्विसानिमम् // समुदायार्थः / अत्र पक्षेऽसंदेहार्थमाचार्येण षड्विधा ध्येक- स्रवत्यास्रावमत्यर्थ तत्र वृद्धिं गतोऽनिलः // 26 // दोषजा' इति पठितं स्यात् / असर्वजा सर्वलक्षणेत्यत्रापि मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः॥ पक्षे सर्वैर्दोषैर्न जायते अथ सर्वदोषलिङ्गान्वितेति वदतां दुर्गन्धं क्लिन्नमत्यर्थ नानावर्ण ततः सिराः // 27 // लिङ्गिनमन्तरेणापि लिङ्गसद्भावमङ्गीकुर्वतां लिङ्गमनिश्चायकं नवन्ति सहसा रक्तं तद्विद्याच्छकेराबुदम् // स्यात् / तत्र स्वदोषाद्यपेक्षिणी चिकित्सैव न स्यात् , दोष नि०सं०-प्राप्येत्यादि / इयं शर्करासंप्राप्तिरुक्ता, सा च लिङ्गस्यैव.......... / अथ सर्वाणि च तानि लक्षणानि तान्य शर्करा हेतुः शर्करार्बुदस्य / काठिन्यादेव शर्करासादृश्येन विद्यमानानि यस्यामिति सन्निपातजाऽप्यसंपूर्णलक्षणेत्यर्थः, शर्करा / अत्यगाधोच्छ्रायाभ्यामर्बुदम् / नानावणं मधुघृतवसातदा सर्वत्रास्य न्यायस्य सामान्यात् असर्वलक्षणेति न च सन्निभम् / तत इत्यादि ततः शर्करायाः सिरा रकं सवन्तीवक्तव्यं भवेत् , तदुक्तं "दोषे विबद्धे नष्टेऽग्नौ सर्वसंपूर्ण त्यर्थः / केचित् शर्करा शर्कराबुदं चेति व्याधिद्वयं वदन्ति; लक्षणः" (च. चि. अ.३) इति / हेत्वनुरूपकोपबलेन तन्नेच्छति गयी, संख्यातिरेकाच्छर्करायाः पृथक्त्वेनोक्तेरहि सर्वत्र सर्वार्धाल्पसर्वलक्षणोदय इति विशेषणमनर्थक दर्शनाच // 25-27 // - / स्यात् / तदेवं सर्वजा सर्वलक्षणा इति उभयत्राप्यनजेव न्या०च०-प्राप्य मांसेत्यादिना शर्कराव॒दम् / तत्र शर्कपक्षः। अत्रापि त्रिदोषजत्वेनासाध्यत्वेन विदार्याः क्षुद्ररोग र्रायां कफानिलौ दोषौ, मांससिरास्नायुमेदांसि तु दूष्याणि, चिकित्साप्रणयनमनर्थकं स्यात् / न सन्निपातमात्रजा मधुघृतवसासदृशः सावः / धातुक्षयेण वृद्धिंगतोऽनिलो किं तर्हि व्यस्तसमस्तद्वन्द्वजत्वेन सप्तविधा सर्वलक्षणेत्यत्रा मांसं विशोध्य ग्रथितां कठिनां शर्करां करोति; काठिन्यादेव पीयमेव व्याख्यानपक्षः / स चार्थः क्षुद्ररोगस्य सामान्य शर्करासादृश्येन शर्करा, अवगाढोच्छायाभ्यामर्बुदम् / तत न्यायेन नोपपद्यते / न हि क्षुद्ररोगेषु कोऽपि व्याधिः पठितः इति शर्करायाः सिरा रक्तं स्रवन्ति / नानावणं मधुघृतवसाप्रत्येकादिदोषजः / अपि च यद्ययमभिप्राय आचार्यस्य स्यात् सन्निभमेव, प्रक्रान्तत्वात्। तत्रान्तरेऽप्येवमेवोक्तत्वात् / तदाऽसंदेहार्थ 'दोषैः सप्तविधा तु सा' इति पठितं स्यात् / तथाहि भोज:-"वायुः श्लेष्माणमादाय मेदःस्नायुसिरातस्मात् सान्निपातजैवेयं, न चासाध्या; न हि सर्व एव सन्नि गतः। करोति विषमं ग्रन्थि ज्वरदाहसमन्वितम् // अवगाडं पातजो व्याधिरसाध्यः, यतो न सर्वेषामेव दोषाणां तुल्यं सुकठिनमव॒दं तं विदुर्बुधाः / तदेव भिन्नं दुर्गन्धं घृतमेदोपमं बलं, यथाहेतुबलमेव हि दोषबलाबलं; यदुक्तं-"हेतु- सिराः // स्रवन्ति स्रावमनिशं तदा तं शर्करार्बुदम्" इति / भिबहुाभजाता बालाभबहुलक्षणः" (च. चि. अ. 3)| केचित् शर्करा अर्बुदं चेति व्याधिद्वयमाचक्षते / तन, इति, तथा "संततज्वर एवान्यः स्वल्पदुर्बलकारणः" संख्यातिरेकात, शर्करायाः पृथक्वेनानुक्केः, अदर्शनाच (च. चि. अ. 3) इति / सन्निपातजा सर्वलक्षणोपेतेत्यपि // 25-27 ॥विशेषणमर्थवत् ; येन न सर्वत्र सर्वजे विकृतिविषमसमवाया-. पामाविचच्यौँ कुष्ठेषु रकसा च प्रकीर्तिता // 28 // रब्धं प्रत्येकदोषजेष्वपठितमेव लिङ्गं भवति, किं तर्हि समुदायिभ्योऽन्यत्वात् समुदायस्य चूर्णहरिद्रासंयोग इवान्या नि०सं०-पामेत्यादि / कुष्ठेष्विति कुष्ठनिदाने इत्यर्थः // 28 // न्यपि, अत एव विकृतिविषमसमवायारब्धस्य सन्निपातस्या- परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः॥ वश्यमेव लक्षणानि पठ्यन्ते, प्रत्येकदोषलिङ्गेभ्योऽन्यत्वा- पादयोः कुरुते दारी सरुजां तलसंश्रितः॥२९॥ देव तेषां समिपातलिङ्गानाम् ; एवं चिकित्साऽपि पृथगेव नि० सं०-परीत्यादि / परिक्रमणशीलस्य सर्वतो भ्रमणपठ्यते, तत एव हेतोरन्यत्वाद्दोषदूष्यस्वभावस्य व्याधेः। खभावस्य / दारीमिति विपादिकां; "विश्रावाकु' इति लोके // 9 // चरके तु कफवातजैव विदारी पठिता; तदुक्तं-"ज्वरान्विता न्या०च०-परिभ्रमणशीलस्येत्यादिना पाददारी। परिवजणकक्षजा या वर्तिनिरर्तिः कठिनायता च / विदारिका भ्रमणशीलस्य सर्वतो भ्रमणशीलस्य / अन्ये तु विचर्चिकैव स्यात् कफमारुताभ्याम्" (च. चि. अ. 12) इति / तत्रापि ज्वरान्वितेति वचनेन पित्तमप्यनुमीयते / यदुक्तं- 1 करोति' ता.। 2 गतः पुनः' इति ता.। 3 'जनय"अम्मा पित्ताहते नास्तिज्वसे नास्त्यूष्मणा चिना" (वा. | त्यतः' इति ता.। सु० सं०४१
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy