SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ अध्यायः 13] सुश्रुतसंहिता / 319 - नि० सं०-यवेत्यादि / यवाकारा स्थूलमध्यनिम्नान्त- व्याधि वल्मीकमादिशेत्" इति / तथाऽन्यत्राप्युक्तं-'ग्रीवांत्वेन // 5 // सकक्षे करपाददेशे संधौ गले वा त्रिभिरेव दोषैः / प्रन्थिः न्या० च०-यवप्रख्याः स्थूलमध्यत्वेन यवाकाराः // 5 // स वल्मीकवदक्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् // मुखै. रनेकैः सतितोदवद्भिर्विसर्पवत् सर्पति चोन्नताप्रैः / वल्मीघनामवक्रां पिडकामुन्नतां परिमण्डलाम् // कमाहुभिषजो विकारं निष्प्रत्यनीकं चिरजं विशेषात्" अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् // 6 // | इति // 9 // 10 // नि० सं०-घनामित्यादि / अवक्रामिति अल्पमुखीम् / परि-पापकरवन्मध्ये पिडकाभिः समाचिताम् // मण्डलां वर्तुलामित्यर्थः / अन्धालजी स्नायुप्रसृतान्तर्मुखीम् // 6 // इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितांभिषक // 11 // न्या० च०-अन्धालजी सायुश्रिताऽन्तर्मुखी / तथा च मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् / भोज:-"श्लेष्मानिलौ श्रितो सायं पिडिकां परिमण्डलाम्।। रुजाकरी गदर्भिकां तां विद्याद्वातपित्तजाम् // दुष्टौ जनयतोऽवक्रामल्पपूयामकण्डराम् // आमोदुम्बरसंका- नि० सं०-पछेत्यादि / पद्मपुष्करं पद्मकर्णिका / गयी शां विद्यादन्धालजी तु ताम्" इति / एतासु दोषाः स्वयमा- खत्र गर्दभिकां पठति; यथा--"मण्डलां वृत्तमुत्सन्नां सरकां चार्येण निर्दिष्टा एव; यत्र पुनराचार्येण दोषाः स्वयं न निर्दि- पिडकाचिताम् / रुज़ाकरी गर्दभिकां तां विद्याद्वातपित्तजाम्" टास्तत्र दोषाः परतन्त्रप्रत्ययेन लिङ्गेनैव निर्दिश्यन्ते // 6 // // 11-18 // विवृतास्यां महादाहां पक्कोदुम्बरसन्निभाम् // न्या० च०-महापुष्करवन्मध्ये इति पुष्कर वराटकम् / विवृतामिति तां विद्यात् पित्तोत्था परिमण्डलाम् 7 इन्द्रविद्धा वातपित्तजा, गर्दभिकाऽपि; सा पठ्यते, सर्वेषु समानतत्रेषु दृश्यते इति // 11 // नि० सं०-विवृतास्यामित्यादि / विवृतास्यामिति व्यात्त करें परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् // मुखीम् // 7 // शालूकवत्पनसिकां तां विद्याच्लेष्मवातजाम् // 12 // न्या० च०-पित्ताधिकत्वेनाधिकपाकाद्विवृतास्यत्वेन वि न्या०च०-कर्णस्याभ्यन्तरे देशे जाता वातकफास्मिका / वृता // 7 // समन्तत इति वचनात् कर्णाद्वहिरपीति व्याचक्षते, तन्न, सर्वेषु प्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः॥ पादेषु बहिरिति अप्राप्तेः / न च समानतन्त्रेषु बहिरिति कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः // 8 // लभ्यते / तथाहि भोजः-"कफवातौ प्रकुपितौ मांसनि० सं०-दारुणाः कठिनाः // 8 // माश्रित्य कर्णयोः / समन्ततः परिस्तब्धां कुरुतः पिडकां स्थिराम् // विषमा दाहसंयुक्त विद्यात् पनसिकां तु ताम्" न्या० च०-मध्योन्नतत्वेन पर्यन्तेष्वनतत्वेन काठिन्येन इति / भोजेऽस्यां वातकफजायां दाहः पठितः, स हि विकृतिच कच्छपिका / सा कफवातोत्था // 8 // विषमसमवायारम्भादधिष्ठानप्रभावाद्वाऽवगन्तव्यः॥१२॥ पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि // हनुसन्धौ समुद्भुतं शोफमल्परुजं स्थिरम् // ग्रन्थिर्वल्मीकवास्तु शनेः समुपचीयते // 9 // पाषाणगर्दभं विद्यादलासपवनात्मकम् // 13 // तोदक्लेदपरीदाहकण्ड्रमद्भिर्मुखैर्वृतः // न्या० च०-हनुसंधिसमुद्भूतमित्यादिना पाषाणगर्दभः / व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः // 10 // स्थिरकठिनपाषाणवत् काठिन्येन पाषाणगर्दभः // 13 // नि० सं०-प्रन्थय इत्यादि // 9 // 10 // विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः॥ न्या. च०-वल्मीकवदिति बहुतरशिखरत्वेनोच्छ्रायेण | अपाकः श्वयथुः पित्तात् स शेयो जालगर्दभः // 14 // च, तथा दूरावगाढदोषदूषितदूष्यतयाऽन्तर्मूलत्वेनापि न्या० च०-विसर्पवत् सर्पति य इत्यादिना जालगर्दभः / वल्मीकसमता; अत एव चिकित्सिते अवगाढमूलशोध- अपाकवान् ईषत्पाकवान् , ईषदथे नञ् ; पित्तकृतत्वेनात्यर्थ नार्थमग्निक्षाराभ्यां प्रसाधनमुक्तम् / तं च केचित् कफ- पाकाभावस्यायुक्तत्वादल्पपाक इत्यङ्गीक्रियते / प्रतनुस्तोपैत्तिकमिच्छन्ति; तन्न, तोदस्य क्लेददाहयोः कण्ड्वादीनां च कपाकपिडिकाजालाभस्वाज जालगर्दभः / पित्तादित्युद्भूतवातादिलिङ्गानां दर्शनात् सान्निपातिक एवायं; तथा हि १'पनकर्णिवन्मध्ये' इति पा० / 2 'विपुलोत्सन्नां' इति पा०। भोजः-"सन्निपातेन पिडिका मुखैर्बहुभिरावृता / पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुषु // जायते हि विशेषेण 3 'कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् / स्थिरां पनसिका तां तु विद्याद्वातकफोत्थिताम्' इति ता.। 4 पाषाणगर्दभमिति 1 अन्तनिम्नमध्योन्नतत्वेन' इति पा० / 2 'विज्ञेयः कफ- ब्रूयात्तत् कफपित्ततः' इति ता.। 5 'यः शोफस्तनुरपाकवान् / पैत्तिकः' इति ता.। / दाहज्वरकरः पित्तात्' इति ता. /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy