SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 318 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम् // * समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति / कर्णाक्षिनासिकौष्टेषु केचिदिच्छन्ति तद्विदः // 15 // तद्यथा,-अजंगल्लिका, येवप्रख्या, अन्धालजी, वि. इति सुश्रुतसंहितायां निदानस्थाने वृद्ध्यु- वृता, कच्छपिका, वल्मीकं, इन्द्वृद्धा, पनसिका, पदंशश्लीपदनिदानं नाम द्वादशोऽ- पाषाणगर्दभः, जालैंगर्दभः, कक्षा, विस्फोटका, ध्यायः॥१२॥ अग्निरोहिणी, चि, कुनखः, अनुशयी, विदौरिका नि० सं०-श्लीपदस्य पादाभ्यामन्यस्मिन्नप्यने उत्पत्ति शर्कराँर्बुद, पामा, वि.र्चिका, रकैसा, पादेदारिका, दर्शयन्नाह-पादवद्धस्तयोश्चापीत्यादि // 15 // कैदरं, अलसेन्द्रलुप्तो,दारुणकः, अरुषिका, पलितं, इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- मसूरिका, यौवनपिउँका, पद्मिनीकण्टकः, जतुमव्याख्यायां निदानस्थाने द्वादशोऽध्यायः // 12 // णिः, मशैकः, चैर्मकीलः, तिलकालकः, न्यच्छं, न्या०च०-श्लीपदस्य पादाभ्यामन्यस्मिन्नप्यने उत्पत्ति व्यङ्गः, परिवर्तिका, अवपाटिका, निरुद्धप्रकशः दर्शयन्नाह-पादबद्धस्तयोश्चापीत्यादि / इति श्लीपदनिदानं सनिरुद्धगुदः, अहिपूतन, वृषणकच्छ्रः , गुदभ्रंशसमाप्तम् // 15 // श्चेति // 3 // इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां नि० सं०-संख्यामाह-समासेनेत्यादि / समासेन न्यायचदिकाख्यायां पञ्जिकायां निदानस्थाने संक्षेपेण, विस्तरेण प्रमाणं तु नास्त्येव / श्रीब्रह्मदेवस्तु गर्दद्वादशोऽध्यायः // 12 // भिकेरिवेल्लिकागन्धपिडिकानीलिकानां संग्रहणेनाष्टचत्वारिंशदिति पठति / श्रीजेज्झटेन तु गर्दभिकादयश्चत्वारो न पठिताः / पूर्वव्याख्यातारोऽपि सुवीरनन्दिवाराहादयः समानतन्त्रात्रयोदशोऽध्यायः। पाठात् गर्दभिकादीनां चतुर्णा पाठं गर्हितं मन्यन्ते / गयदासाअथातःक्षुद्ररोगाणां निदानं व्याख्यास्यामः॥१॥चार्यस्तु समानतन्त्रादर्शनेऽपि सर्वेष्वेव पाठेषु पाताद् गर्दभिका यथोवाच भगवान् धन्वन्तरिः॥२॥ / दीन् पठति, पामादींश्च क्षुद्रत्वेऽपि चतुरः कुष्ठ एव पठति // 3 // नि० स०-अथात इत्यादि / यद्याप क्षुद्ररागषु राहणाव. न्या० च०-प्रथम संख्यामेव निर्दिशन्नाह-समासेन ल्मीकादयो महाव्याधयः सन्ति, तथाऽपि क्षुद्ररोगाणां बहुत्वा क्षुद्ररागाणा बहुला- चतुश्चत्वारिंशत् क्षुद्ररोगाः / समासेन संक्षेपेण, दोषविकातैरेव व्यपदेशः; यथा बहुषु छत्रिषु गच्छत्सु अच्छत्रिष्वपि | राणामानन्त्यात् ; यदुक्तं-"अनुक्तमपि दोषाणां लिङ्गैर्व्याधिकेषुचिच् छत्रिणो यान्तीति व्यपदेशः, तथाऽत्रापीति न दोषः। मुपाचरेत्" (सू. अ. 35) इत्यादि // 3 // . अन्ये तु क्षुद्रा लघवस्तिलकाद्यपेक्षया, अग्निरोहिणीवल्मीकाद्यपेक्षया क्षुदास्तीक्ष्णोः; अथवा पूर्वाचार्यप्रसिद्धा निर्हेतकेयं स्निग्धा सवर्णा ग्रथिता नीरजा मद्सन्निभा॥ संज्ञा // 1 // 2 // कफवातोत्थिता शेया बालानामजगल्लिका // 4 // न्या०च०-वृद्ध्यादिनिदानानन्तरं क्षुद्ररोगाणामारम्भः / नि० सं०-तेषां प्रत्येकं लक्षणमाह-स्निग्धेस्यादि / निदानस्य हेतुलक्षणनिर्देशस्यारम्भः, व्याधिवर्गनिर्देशस्या-"प्रायोग्रहणमत्र लुप्तनिर्दिष्टं द्रष्टव्यं, तेन क्वचिदबालेष्वपि" रम्भः, साधात् क्षतरोगपारिशेष्यात् / प्रथम यधिकानां| इत्यक मन्यन्ते // 4 // महाव्याधीनां निर्देशः कृतः, तदनु मध्यानां महाव्याधीनां / न्या०च०-अजगल्लिका बालानामेव “यदा कुर्वन्ति से विद्रधीनाम् , अनन्तरं स्वल्पानां क्षुद्राणां निदानमवतिष्ठति, कालः" (सू. अ. 41) इति बाल्ये एव तद्रोगधातन्निर्दिशन्नाह-अथात इत्यादि / क्षुद्रत्वं पुनरेषां हेतुलक्षण- राणसामथ्यं, न पुनस्तारुण्यादिषु वातपिडिकावत् / चिकित्साल्पत्वेन; यद्येवं रोहिणीवल्मीकादीनां त्रिदोषजत्वेन प्रायोग्रहणमत्र लुप्तनिर्दिष्टं द्रष्टव्यं तेन क्वचिदबालेष्वपीत्येके हेतुबाहुल्याद् रोहिण्यास्तावदिहासाध्यत्वात् , तथैव वल्मी- मन्यन्ते / अत्र भोज:-"मारुतः कफमादाय पिडिका कस्य च कृच्छ्रस्वादसाध्यत्वाद्वा महाव्याधिवप्रसङ्गः। नैतदस्ति, माषमुन्द्रयोः / तुल्यां सवर्णां त्वङ्मांसे कुरुते साऽजगल्लिका" बाहुल्येनोक्तत्वात् तद्यथा-छत्रिबाहुल्येन छत्रिणो यान्तीति बाहुल्यन छात्रणा यान्तीति इति // 4 // व्यपदेशः / अद्वितीयत्वेन वा क्षुद्राः, तथा हि-नहि क्षुद्र- यवाकारा सुकठिना प्रथिता मांससंश्रिता॥ रोगनिर्दिष्टेषु रोगेष्वजगल्लिकागुदभ्रंशादिषु दोषधातुमल- पिडका श्लेष्मवाताभ्यां यवप्रख्यति सोच्यते॥५॥ संसर्गाद् व्यभिचरति संख्या, अल्पत्वेनापि क्षुद्रत्वं, जेजडेनेति पुनरिह बहुतरमसंबद्धं प्रलपितं, तद्विस्तरभयाद 1 'सप्तचत्वारिंशत्' इति ता.। 2 'इन्द्रविद्धा, गर्दभिका' स्माभिर्दूषयितुमपि नानुगदितम् // 1 // 2 // | इति ता.। 3 'कक्षा, इरिवेछिका, गन्धनामा' इति ता. / 4 'अलसः, रुज्या' इति पा०। 5 ताडपत्रपुस्तके चर्मकीलस्थाने . 1 'सूक्ष्माः ' इति पा० / नीलिका पठ्यते। 6 'ग्रन्थिसन्निभा' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy