________________ अध्यायः 12] सुश्रुतसंहिता। 317 . स पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा तास्त्वित्यादि / प्रकुपिता इत्यनेन सामर्थ्यादेव हेतवो निचेति // 8 // र्दिष्टाः, अहतोदोषस्यादुष्टत्वात् / स्थानसंश्रयलक्षणा नि० सं०-तेषां संख्यामाह-स पञ्चविध इत्यादि / / संप्राप्तिरपि लक्षणमेव / तत्र पूर्वो लक्षणोदयो दोषदृष्यराशेत्रिभिषैिः पृथगिति त्रयः, समस्तैरेकः, असृजा चैकः, एवं रेवः दूष्यान् दूषयन्तो दोषाः शोफं जनयन्ति / तं श्लीपदपञ्च // 8 // मित्याचक्षते इति पारिभाषिकी निरुपाधिरेव श्लीपद संज्ञेतीतिशब्देन प्रकाशयति // 10 // न्या० च०-दोषदूष्याश्रयसंख्यया पञ्चविधः // 8 // तत्र, वातजं खरं कृष्णं परुषमनिमित्तानिलरुजं तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तब्धमेढ़ता परिस्फुटति च बहुशः; पित्तजं तु पीतावभासमीपरुषशोफता विविधाश्च वातवेदनाः; पैत्तिके ज्वरः | षन्मृदु ज्वरदाहप्रायं च; श्लेष्मजं तु श्वेतं स्निग्धाश्वयथुः पक्कोडुम्बरसङ्काशस्तीवदाहः क्षिप्रपाकः वभासं मन्दवेदनं भारिक महाग्रन्थिकं कण्टकैरुपपित्तवेदनाश्च; श्लैष्मिके श्वयथुः कण्डूमान् कठिनः चितं च // 11 // निग्धः श्लेष्मवेदनाश्च; रक्तजे कृष्णस्फोटप्रादुर्भा- न्या००-कफजे भारिकं गुर्वित्यर्थः // 11 // वोऽत्यर्थमसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थ ज्वरदा- तत्र संवत्सरातीतमतिमहद्वल्मीकजातं प्रसृतहो शोषश्च, याप्यश्चैव कदाचित्; सर्वजे सर्वलिङ्गः मिति वर्जनीयानि // 12 // दर्शनमवदरणं च शेफसः कृमिप्रादुर्भावो मरणं| नि० सं०-वल्मीकजातं वल्मीकवजातम् , अतिबहुतरचेति // 9 // . शिखरैर्ग्रन्थिभिरुपचितखात्; परपदार्थेषु हि प्रवृत्ता शब्दा नि०सं०-तेषां वातादिजानां प्रत्येक लक्षणमाह-तत्र वतिमन्तरेणापि वत्यर्थ जनयन्ति // 10-12 // वातिके इत्यादि / “मेढ़सन्धी व्रणाः केचित् केचित् सर्वाश्रयाः | न्या०च०-तस्यासाध्यावस्थां निर्दिशनाह-संवत्सरातीस्मृताः / कुलत्थाकृतयः केचित् केचिन्मुद्गदलोपमाः // रुजा- तमित्यादि / वल्मीकजातं वल्मीकवजातम् , अतिबहुतरदाहपरीताश्च तृष्णामोहसमन्विताः / शीघ्रं केचिद्विसन्ति | शिखरैर्ग्रन्थिभिरुपचितत्वात् , परपदार्थेषु हि प्रवृत्ता शब्दा शनैः केचित्तथाऽपरे // स्त्रीणां पुंसां च जायन्ते उपदंशाः वतिमन्तरेणापि वत्यथं गमयन्ति // 12 // सुदारुणाः" इति तत्रान्तरे // 9 // ___ भवन्ति चात्रन्याच-तत्र वार्तिके विविधाश्च वातवेदना इति | त्रीण्यप्येतानि जानीयाच्छीपदानि कफोच्छयात् // * 'नानाविधतोदादिवेदनाः / रक्तजे पित्तलिङ्गानि ज्वरदाहचोषा- | गुरुत्वं च महत्त्वं च यस्मानास्ति विना कफात् // 13 // दीनि / सर्वजे भवदरणं कृमिप्रादुर्भावो मरणं चेति / रक्त नि० सं०-वातपित्तश्लीपदान्यपि कफाधिकान्येवेति दर्शजेऽपि कट्वम्लादिहेतुमी रक्तकफकोपात् कर्णिका जायते / यभाह-त्रीणीत्यादि.॥ 13 // तथा च भोजः-"कट्वम्ललवणाअन्तोः पित्तलस्थाति न्या० च०-वातपित्तश्लीपदान्यपि कफाधिकान्येवेति सेविनः / रक्तं प्रदूषयत्वम्लं तदुष्टमनिलेरितम् // करोति ते दर्शयबाह-त्रीण्यप्येतानीत्यादि // 13 // मेहनं प्राप्य श्वयधुं....कथंचिदत्युपेक्षातस्ततो रक्तकफास्मिका ।कर्णिका जायते तत्र सकण्डका सवेदना" इति। पुराणोदकभूयिष्ठाः सर्वतुषु च शीतलाः॥ केचित् सुश्रुताध्यायिनः पठन्ति 'मेसंधौ प्रणाः केचित् | ये देशास्तेषु जायन्ते क्लीपदानि विशेषतः॥१४॥ इत्यादिकं तमनार्षमाचक्षते, स्त्रीणां चोपदंशा भवन्तीति | नि० सं०-देशविशेष एवास्योत्पत्तिं दर्शयन्नाह-पुराणोसर्वतश्रेष्वप्रसिद्धः / इत्युपदंशनिदानं समाप्तम् // 9 // दकभूयिष्ठा इत्यादि / अनूपदेशस्य पुराणोदकभूयिष्ठता / कुपितास्तु दोषा पातपित्तश्लेष्माणोऽधःप्रपन्ना | जाङ्गलस्योन्नतसमभूतलखात् सलिलं पतितं न तिष्ठति, स्थित मपि रूक्षोष्णशुष्कलाद्देशस्य शोषमुपैति; तेन जाङ्गलदेशस्य बङ्गणोजानुजबास्ववतिष्ठमानाः कालान्तरेण पा. शीतेऽप्यशीतता // 14 // दमाश्रित्य शनैः शोफं जनयन्ति, तं श्लीपदमित्याचक्षते / तत्रिविधं-बातपित्तकफनिमित्तमिति न्या०च०-देशविशेष एवास्योत्पत्तिं दर्शयवाह पुराणोदकभूयिष्ठा इत्यादि। अनूपदेशस्य पुराणोदकभूयिष्ठता; न्या० च०-भतः परं श्लीपदारम्भः, उपदंशस्थानेऽपि | जाङ्गलस्य तूमतसमभूतलत्वात् सलिलं पतितं न तिष्ठति, श्लीपदसंभवात् , 'शिश्नोष्ठनासास्वपि च केचिदिच्छन्ति स्थितमपि रूक्षोष्णशुष्कत्वाद्देशस्य शोषमुपैतीति जाङ्गलदेतद्विदः' इति वचनात् / तेषां संप्राप्ति निर्दिशबाह-प्रकुपि | शस्य शीतेऽप्यशीतता; तदुक्तं-"समाः साधारणे" (सू.अ. |35) इत्यादि लक्षणद्वन्द्वमेतत् पञ्चविधस्यानूपस्यावरोध१ चैकः' इति पा०।२ विविधवेदनाप्रादुर्भावश्च' इति ता.।। कम् (0) अत्रैव हि देशविशेषेण श्लीपदानामुत्पत्तिरिति // 14 //