________________ 316 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं नादिभिरायासविशेषैर्वायुरभिप्रवृद्धः प्रकुपितश्च करजदशनविषशूकनिपातनाद्वन्धनाद्धस्ताभिघाता. स्थूलान्त्रस्येतरस्य चैकदेशं विगुणमादायाधो चतुष्पदीगमनादचौक्षसलिलप्रक्षालनादवपीडना. गत्वा वह्णणसन्धिमुपेत्य ग्रन्थिरूपेण स्थित्वाऽप्रति- च्छुक्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य मुक- भिर्मेदमागम्य प्रकुपिता दोषाः क्षतेऽक्षते वा शोफमापादयति, आध्मातो बस्तिरिवाततः प्रदीर्घः | श्वयथुमुपजनयन्ति, तमुपदंशमित्याचक्षते // 7 // स शोफो भवति, सशब्दमवपीडितश्चोर्ध्वमुपैति, नि० सं०-वृद्धरन्तरमुपदंशानां हेवाद्यभिधानमाहविमुक्तश्च पुनराधमायते, तामन्त्रवृद्धिमसाध्यामि-तत्रातिमैथुनेत्यादि / अतिब्रह्मचारिण्या मैथुनातिनिवृत्त्या सङ्कुत्याचक्षते // 6 // चितकर्कशयोनिमुखत्वात् / चिरोत्सृष्टां प्रभूतकालत्यक्तां, नि० सं०-तासां वातादिजानां लक्षणमाह-तत्रानिले- अत्रा अत्रापि स एव हेतुः / ब्रह्मचारिण्या जन्मनः प्रभृत्येव मैथुनात्यादि / आतताम् आध्माताम् / मेदोवृद्धिमिति कफेन सह / / भावः, चिरोत्सृष्टायास्तु कदाचिदेवेत्यनयोर्भेदः / रजखलाया मूत्रेत्यादि शीलं खभावः / क्षुभ्यति संचलति / आध्मातो| दुष्टार्तवप्रसङ्गात् / दीर्घकर्कशादिरोमाभिगमने पीडनाभिघातबस्तिरिव परिपूर्णो मूत्राशय इव / आततो विस्तीर्णः / उपैति प्रसङ्गात् / संकीर्णरोमा घनरोमा / निगूढरोमा अभ्यन्तररोमा / उद्गच्छति, विमुक्तश्च सशब्दमेवाध्यायते // 6 // अल्पद्वारायामपि स एव हेतुः / महाद्वारायां शोफहेतुश्चिन्त्य एव, तस्मात् केचिन्न पठन्ति / अप्रियायां लिङ्गानुत्थानेनेतश्चेन्या० च०-मूत्रसंधारणशीलस्य मूत्रवृद्धिर्भवति, ताभिघातप्रसङ्गात् / अकामायाः सक्थिसङ्कोचेन द्वाराल्पलात् / पश्चाद्वेगविघातेन च मूत्रप्रवृत्तेन वायुना आप्यायते / अध:- अचोक्षसलिलप्रक्षालितयोनेः सलिलदोषात्, अचोक्षमपवि. प्रदेशे द्विगुणमिति आधाराधेयकृतमिति केचिद्व्याचक्षते। त्रम् / अप्रक्षालितयोनेः खेदमलदोषात् / योनिरोगोपसृष्टाया अन्ये विगुणं दुष्टमादायेति पठन्ति / वंक्षणसन्धिमागम्य रोगदोषानुसारेण दोषोदयात् / स्वभावतो वा दुष्टयोनेवातादय उन्नतत्वाद् अन्थ्याकारेण च स्थानं कृत्वा, उपेक्षितो मुष्क- एव कारणम् / वियोनि हस्तजङ्घान्तरं, तस्य कर्कशत्वात् / कोशमुपैति दीर्घः, अवपीडितश्च सशब्दमूर्ध्वमुत्तिष्ठते, करजा नखाः, दशना दन्ताः, शूकैस्य सविषजलजकीटस्य, मुक्ता सशब्दमेव आध्मायते / अत्रैव भोजः-अति- निपातनाल्लिङ्गादिशरीरे पातनादथवा तेषां मर्दनात् पीडनात् / व्यवायव्यायामभारप्लवनलङ्घनैः / वायुः प्रवृद्धः पत- चतुष्पद्योऽजादयो रासभ्यादयो वा, तासामप्यल्पारम्ययोनिनादुश्चक्रमणेन च // अनं द्विगुणमादाय जन्तोर्नयति त्वात् / अचोक्षसलिलप्रक्षालनादिभिरिति अचोक्षसलिलप्रक्षावंक्षणम् / वंक्षणात्तु रुजायुक्तं फलकोषं प्रपद्यते // तत्र लबमत्र लिङ्गस्य न तु योनेः // 7 // स्थित्वा चिरानुद्धिं करोति न च शाम्यति / स दीर्घकाल न्या० च०-अथात उपदंशनिदानं व्याख्यास्यामः / संवृद्धो दी| बस्तिरिवाततः॥ चिरावनद्धो भवति पीडितश्च | वृद्धेरनन्तरमुपदंशारम्भः, स्थानप्रत्यासमत्वात् / तत्रातिबिलीयते / मुक्तश्चाध्मायते भूयो चर्या तामश्रजां विदुः"। मैथुनादतिब्रह्मचर्याद्वा तथा ब्रह्मचारिणीमित्यादिहेतुविशेषा इति वृद्धिनिदानं समाप्तम् // 6 // यथायोगं व्याख्येयाः / तत्र ब्रह्मचारिण्यां मैथुननिवृत्या तत्रातिमैथुनादतिब्रह्मचर्याद्वा तथाऽतिब्रह्मचा- संकुचितकर्कशयोनिमुखत्वात् / दीर्घकर्कशरोमयोन्यामपि रिणी चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां दीर्घकर्कशरोमभिरेव सुकुमारस्य निष्पीडनाभिधातैः सङ्कीर्णरोमां निगूढरोमामल्पद्वारा महाद्वारामप्रि-शोथः / योनिरोगोपसृष्टायां यथारोगदोषमेव दोषोदयात् / यामकामामचौक्षसलिलप्रक्षालितयोनिमप्रक्षालित- अल्पद्वारायामपि निष्पीडनाभिघातात् / महाद्वारायामपि योनि योनिरोगोपसृष्टां स्वभावतो वा दृष्टयोनि व्रणैर्निष्पीडनाभिघातादिति केचित् पठन्ति / शोथहेतुवियोनि वा नारीमत्यर्थमुपसेवमानस्य तथा नामपि वैमित्यैव (?) / अप्रियायां लिस्थानुस्थानेनेतश्वेत | श्राभिघातेन शोथः / अकामायां सक्थिसंकोचेन द्वाराप. 1 वायुः प्रकुपितोऽत्रस्य स्थूलस्येतरस्य वा' इति ता. वात् / अचोक्षसलिलप्रक्षालितयोनेः मलदोषात् / अप्र२'क्षुद्रावस्यैकदेशं' इति पा० / 3 विगुणं संकुचितं; 'द्विगुणं' झालनेन वा स्वेदमलादिदोषात् / रुजादिभिरभिघाततः / इति पाठान्तरम् , तत्र संकोचेन द्विगुणीकृतमित्यर्थः / 4 'पुनराध.चतुष्पदीनां योनेरल्पामनोज्ञत्वात् / तं श्वयथुमुपदंशमिमति' इति, 'पुनराधमाति' इति च पा०।५ 'तत्र ब्रह्मचारिणीं दीर्घ- त्याचक्षते इस्यनेन शिश्नगतशोफः दंशनोपाधिमन्तरेणापि कर्कशरोमा योनिरोगोपसृष्टामल्पद्वारामप्रियामकामामचौक्षसलिल- | संकेतमात्रेणैव 'उपदंश' इत्युच्यते // 7 // प्रक्षालितयोनि वा नारी योऽभिगच्छेत् तथा करजदशनविषशूकनिपातनादस्वाभिघाताच्चतुष्पदीगमनादचौक्षसलिलप्रक्षालनाहा प्रकु- | 1 'अप्रक्षालनादेवंविधाद्वाऽन्यस्मात्' इति पा०। 2 'सविषपिताः' इति ताडपत्रपुस्तके पाठः। गयदासेनाप्ययमेव व्याख्यातः। शूकेति शूकः सजन्तुर्जकमलः, लिङ्गवृद्धिकरयोगो वा' इति पा०।