SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अध्यायः 12] सुश्रुतसंहिता / 315 न्या० च०-इदानीं गलगण्डस्यासाध्यतां दर्शयन्नाह- रन्यतम इति / केवलं परम् , उत्पत्तेरुत्पादकस्य हेतुः कारणमकृच्छाच्छसन्तमित्यादि // 28 // न्यत् मूत्रमन्त्रं वा / अन्ये तु अनयोवृद्ध्योर्य उत्पत्तहेतुर्वायुः निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले // सोऽन्यतमो भिन्नो ज्ञेयः; एतेन मूत्रसंधारणकुपितो वायुमूत्रमहान् वा यदि वा हस्खो गलगण्डं तमादिशेत्॥२९॥ वृद्धः कारणं, भारहरणादिभिः कुपितस्त्वन्त्रवृद्धरित्यर्थः // 3 // इति सुश्रुतसंहितायां निदानस्थाने गल- न्या०च०-वृद्धिस्तु वातादिभेदेन सप्तविधः; संख्येयगण्डगण्डमालापच्यर्बुदनिदानं निर्देशादेव सप्तसंख्यासिद्धौ सप्तग्रहणं द्वन्द्वजादिवृद्धिनामैकादशोऽध्यायः॥ 11 // निषेधार्थ तेषां पुनरसंभवोऽपि व्याधेः स्वभावात् / धातुनि०सं०-न सर्व एव गलाश्रयो गण्डो गलगण्डः, किं तर्हि मलकृतेऽपि दोषस्यैव चिकित्सार्थ संभवं दर्शयन्नाहकश्चिदेव वक्ष्यमाणखरूप इति दर्शयन्नाह-निबद्ध इत्यादि / तेषां मूत्रात्रनिमित्ते वातसमुत्थे इति; वातात् सम्यगुत्तिष्ठेते, परमुत्पत्तेरुत्पादकस्य कारणमन्यत् मूत्रमन्त्रं वा / अत नियमेन बद्धो निबद्धः / मुष्कवत् अण्डवत् // 29 // एवाह-"वायुरप्रतिकारिणः कालान्तरेण मुष्की समुपैति" इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- इति / शोणितजे पित्तदोषः, मेदोजे कफः // 3 // व्याख्यायां निदानस्थाने. एकादशोऽध्यायः // 11 // __ अधःप्रकुपितोऽन्यतमो हि दोषः फलकोशवा. न्या०च०-न गलाश्रयो गलगण्डः, किं तर्हि कश्चिदेव हिनीरभिप्रपद्य धमनीः फलकोषयोवृद्धिं जनयति, पारिभाषिक इति दर्शयन्नाह-निबद्ध इत्यादि / नियमेन तां वृद्धिमित्याचक्षते // 4 // . बद्धो निबद्धः / मुष्कवदण्डवत् / भोजेप्युक्तं-"महान्तं शोथमल्पं वा हनुमन्यागलाश्रयम् / लम्बन्तं मुष्कवदृष्ट्वा | नि०सं०-तासां संप्राप्तिमाह-अधः प्रकुपित इत्यादि / गलगण्डं विनिर्दिशेत्" इति // 29 // फलकोशयोरित्यनेन द्विवचनेन मुष्कद्वय एव वृद्धिरिति न ज्ञेयं, किं तर्हि एकस्मिन्नपि पक्षे वृद्धिरिति ज्ञातव्यम् // 4 // . इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां न्याय. चन्द्रिकाख्यायां पञ्चिकायां निदानस्थाने न्या० च०-तेषां संप्राप्तिं निर्दिशन्नाह-अधः प्रकुपित एकादशोऽध्यायः // 11 // इत्यादि / फलं च कोषश्च तयोर्वाहिनीः धमनीः; फलकोष. योरिति द्विवचनमतत्रं, तेनैकस्य च फलकोषस्य वृद्धिर्भवति / द्वादशोऽध्यायः। तं वृद्धिमाचक्षेत इति केचिद्बुद्धिपदं पठन्ति / तत्र च "क्ति चक्तौ च संज्ञायाम्" (पा. अ. 3 / 3 / 174) इत्यनेन सिद्धो - अथातो वृद्धथुपदंशश्लीपदानां निदानं व्याख्या वृद्धिशब्दः, स च पुंल्लिङ्गः // 4 // स्यामः॥१॥ यथोवाच भगवान धन्वन्तरिः॥२॥ तासां भविष्यतीनां पूर्वरूपाणि-बस्तिकटीमुष्क | मेरेषु वेदना मारुतनिग्रहः फलकोशशोफश्चेति॥५॥ नि०सं०-अथात इत्यादि // 1 // 2 // न्या० च-मुष्कप्रलम्बनस्य पूर्व प्रक्रान्तत्वात् , शोथ नि० सं०-तासां पूर्वरूपाण्याह-तासामित्यादि // 5 // सामान्याच गलगण्डानन्तरं वृद्धिनिदानारम्भः // 1 // 2 // न्या० च०-केचिद्बुद्धीनां पूर्वरूपाणि पठन्ति तेषां वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताःसप्त भविष्यतां पूर्वरूपाणीत्यादि // 5 // वृद्धयो भवन्ति / तासां मूत्रान्त्रनिमित्ते वृद्धी वात- तत्रानिलपरिपूर्णा बस्तिमिवाततां परुषामनिसमुत्थे, केवलमुत्पत्तिहेतुरन्यतमः // 3 // मित्तानिलरुजां वातवृद्धिमाचक्षते; पक्कोदुम्बरस नि० सं०-वृद्धीनां संख्यामाह-वातेत्यादि / संख्येयनि- काशां ज्वरदाहोष्मवतीं चाशुसमुत्थानपाकां पित्तर्देशादेव सप्तसंख्यासिद्धौ सप्तग्रहणं द्वन्द्वजादिवृद्धिनिषेधार्थ; वृद्धि; कठिनामल्पवेदनां शीतां कण्डूमती श्लेष्मतासां पुनरसंभवो व्याधिखभावात् / धातुमलकृतायामपि वृद्धौ वृद्धि; कृष्णस्फोटावृतां पित्तवृद्धिलिङ्गां रक्तवृद्धि, दोषस्यैव चिकित्सार्थ संभवं दर्शयन्नाह-तासामित्यादि / मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफलप्रकाशा वातसमुत्थे वातात् सम्यगुत्तिष्ठते वृद्धि गच्छत इत्यर्थः / जन- मेदोवृद्धि; मूत्रसंधारणशीलस्य मूत्रवृद्धिर्भवति, नहेतुः पुनरन्यतम इति तं प्रतिपादयन्नाह-केवलमुत्पत्तिहेतु- सा गच्छतोऽम्बुपूणो दृतिरिव क्षुभ्यति मूत्रकृच्छ वेदनां वृषणयोः श्वय) कोशयोश्वापादयति, तां 1 'तं गण्डमिति निर्दिशेत्' इति पा० / 2 'तेषां' इत्यादि / मूत्रवृद्धिं विद्यात्; भारहरणबलवद्विग्रहवृक्षप्रपतताडपत्रपुस्तके तथा गबदासेन च वृद्धिशब्दः सर्वत्र पुंलिङ्ग एव पठ्यते। 1 'कठिनं स्निग्धमल्पवेदनं श्लेष्मवृद्धिं' इति ता.।।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy