SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं - - दोषस्थिरत्वादु दोषकार्यस्य मांसोच्छयस्य तेनैव खरूपेण चिर- पारुष्ययुक्तश्चिरवृद्ध्वपाको कालावस्थितिशीलवात् , तथा ग्रथनाद् ग्रन्थिरूपत्वात्तेषां मेद:- यदृच्छया पाकमियात् कदाचित् प्रभृतीनां; निसर्गतस्विति तुशब्दोऽप्यर्थः, तेन स्वभावादप्यq. वैरस्यमास्यस्य च तस्य जन्तो. दानि पाकं न गच्छतीत्यर्थः // 21 // भवेत्तथा तालुगलप्रशोषः॥२४॥ न्या० च०-तेषां पाकाभावे हेतुं दर्शयन्नाह-न पाक स्थिरः सवर्णोऽल्परुगुग्रकण्डूः मायान्तीत्यादि / ग्रन्थ्यादिष्वपि कफादयश्चत्वारो हेतवः, शीतो महांश्चापि कफात्मकस्तु॥ भर्बुदेषु पुनः कफमेदसोराधिक्यमिति विशेषः, ततो न चिराभिवृद्धिं कुरुते चिराञ्च पाकमायान्ति। सर्वाण्येवार्बुदानि पित्तरक्तकृतान्यपि न पाक प्रपच्यते मन्दरुजः कदाचित् // 25 // मागच्छन्ति, कुतः ? कफाधिकरवादित्यादि / विशेषत इति माधुर्यमास्यस्य च तस्य जन्तोविशेषादत्र कफमेदसोराधिक्यात् / तत्रैवासिद्धतासाधन र्भवेत्तथा तालुगलप्रलेपः॥ दोषं निरस्यन्नाह-विशेषतो दोषस्थिरत्वात् ; कफकार्यस्थिर स्निग्धो मृदुः पाण्डुरनिष्टगन्धो त्वात् , तथा मेदःकार्यके दोषकार्यग्रथनरूपात्; विशेषेणै मेदेःकृतो नीरुगथातिकण्डूः // 26 // वात्र कफमेदसोः कार्यसामर्थ्येनेत्यर्थः / निसर्गतस्तु अत्र तु प्रलम्बतेऽलाबुवदल्पमूलो शब्दोऽप्यर्थः, स्वभावादपीत्यर्थः / भोजेऽप्युक्तं-"न देहानुरूपक्षयवृद्धियुक्तः॥ पच्यते स्थिरत्वाच्च प्रथितत्वात् स्वभावतः" इति / रक्तज स्निग्धास्यता तस्य भवेच्च जन्तो. मांसजयोरपि दोषा एवारम्भकाः सन्ति, तथाऽपि तैल गेलेऽनुशब्दं कुरुते च नित्यम् // 27 // दग्धवत् रक्तजादिव्यपदेश इति // 21 // नि० सं०-तस्यैव वातादिविशेषलिङ्गानि निर्दिशन्नाहवातः कफश्चैव गेले प्रवृद्धौ तोदान्वित इत्यादि / अरुज इति सोऽपि वातगलगण्डो यदा मन्ये तु संसृत्य तथैव मेदः॥ कालात् कालेन कृला मेदोऽन्वितो भवति, तदा अरुजो भवत्तीकुर्वन्ति गण्डं क्रमशः स्खलिङ्गैः त्यर्थः / यदृच्छया अज्ञातहेतुनियमेन, पाकमियात् गच्छेत् / समन्वितं तं गलगण्डमाहुः॥२२॥ कदाचित् न सर्वकालम् / वात कफजं चोक्त्वा मेदोजमाहनि० सं०-इदानीं गलगण्डसंप्राप्तिं दर्शयन्नाह-वात स्निग्ध इत्यादि / गलेऽनुशब्दमनुनादं प्रतिशब्दमित्यर्थः इत्यादि / वातादयो गण्डं क्रमशः कुर्वन्तीति संबन्धः / किंवि // 23-27 // शिष्टं गण्डं ? खलिङ्गैः समन्वितम् / वातेन कफेन च गल- न्या० च०-तस्यैव वातादिविशेषलिङ्गानि निर्दिशगण्डो भवति, न पित्तेन; खभावेन पित्तजस्य गलगण्डस्याभा- माह-तोदान्वित इत्यादि / श्यावारुण्यं दोषदृष्यराशेः, वात् // 22 // न पुनरवर्णस्य वायोरेव / कदाचिदिति न सर्वकालम् / न्या०च०-मेदःकफवातारम्भसमानाबूदानन्तरं गल यहच्छया अज्ञातहेतुनियमेन / कफजः सवर्णः प्रकृतिगण्डारम्भः / तेषां संप्राप्तिं निर्दिशमाह-वातः कफवे. समानवर्णः / तालुगलप्रलेपः प्रलिप्सत्वम् / विवर्धते हीयति त्यादि / वातेन कफेन च गलगण्डो भवति न पित्तेन, चात्र देहः देहवृद्धिहानिभ्यां लक्षणाभ्यां विवर्धते हीयति स्वभावेन पित्तजस्य गलगण्डस्याभावात् , पित्तजचातुर्थ-.' च / हीयतीति दिवादेराकृतिगणस्वात् हिधातुं परस्मैपदेषु कवत् / तदुक्तं चरके-"चतुर्थको दर्शयति प्रभावं द्विविध पठान्त पठन्ति; तेन हीयतीति रूपम् / अन्ये तु "वृद्धिक्षयाज्वरः / जङ्घाभ्यां श्लैष्मिकः पूर्व शिरस्तोऽनिलसंभवः" वृछात चात्र दहः" इति पठन्ति / गलेन शब्दमनुनाद (च. चि. भ.३) इति / अत्र च गण्डशब्दस्य सामान्य // 23-27 // शोफरूपकार्थव्युदास्यर्थ स्वलिङ्गैरित्युक्तं; तानि तु गल- कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं गण्डस्य सामान्यलिङ्गानि "निबद्धः श्वयथुः" इत्यादीनि संवत्सरातीतमरोचकार्तम् // वक्ष्यमाणानि // 22 // क्षीणं च वैद्यो गलगण्डिनं तु तोदान्वितः कृष्णसिरावनद्धः भिन्नखरं चैव विवर्जयेत्तु // 28 // __ कृष्णोऽरुणो वा पवनात्मकस्तु॥ नि० सं०-इदानीं गलगण्डस्यासाध्यतामाह-कृच्छ्रादिमेदोन्वितश्चोपचितश्च काला त्यादि // 28 // वेदतिग्धितरोऽरुजश्च // 23 // 1 'गुरुरुग्रकण्डूः' इति ता.। 2 'मेदःश्रितः' इति पा० / १'भृशं' इति पा० / 2 भवेत् प्रतिस्तन्धगलोऽरुजश्च' इति, | 3 'विवर्धते हीयति चात्र देहः' इति ता. / गयदाससंमतोऽयं 'भवेत् प्रदिग्धे च गलेऽरुजन' इति च पा० / | पाठः। 4 'गलेन' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy