SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अध्यायः 11] - सुश्रुतसंहिता / ..नि० सं०-इदानीमबुंदादीनां संप्राप्त्यादीनाह-गात्रप्रदेशे मुष्टिप्रहारादिभिरर्दितेऽने इत्यादि / कचिदेव गात्रप्रदेशे दोषाः शोफ कुर्वन्तीति संबन्धः / मांसं प्रदुष्टं प्रकरोति शोफम् // 17 // संमूञ्छिता वृद्धिं गताः / क्वचिदेवानियतप्रदेशे, न पुनरपचीव- अवेदनं स्निग्धमनन्यवर्णधन्वस्थ्यादिसंधिष्वेव / अपाकम् अविद्यमानपाकम् / मांसो. मपाकमश्मोपममप्रचाल्यम् // पचयं मांससंघातम् / गात्रप्रदेशे क्वचिदेवेति संप्राप्तिः / संमू- प्रदुष्टमांसस्य नरस्य बाढच्छिता दोषा इति हेतुः / वृत्तं स्थिरमित्यादि खलक्षणम् / मेतद्भवेन्मांसपरायणस्य // 18 // गयी तु 'कुर्वन्ति मासोच्छ्यमत्यगाधम्' इति पठति // 13 // - मांसार्बुदं त्वेतदसाध्यमुक्तं न्या० च०-अपयनन्तरमर्बुदारम्भः, मेदःकफाधिक नि० सं०-मांसजस्य संप्राप्तिं दर्शयन्नाह-मुष्टिप्रहाराजन्मसामान्यात् / तस्य संप्राप्तिमाह-गानप्रदेश इत्यादि / दिभिरित्यादि / समुपैति सम्यग्गच्छति / बाढम् अतिशयेन / कचिदेवानियतप्रदेशे न पुनरपचीवद्धन्वस्थ्यादिष्वेव / मांसपरायणस्य मांसभक्षणशीलस्य / 'मुष्टिप्रहारादिभिः' इत्यत्र संमूञ्छिता वृद्धाः / अपाकमिति अविद्यमानपाकम् / मांसो- केचित् 'काष्ठप्रहारादिभिः' इति पठन्ति // 17 // १८॥ज्यं मांससंघातम् / अत्यगाधमांसं तन्मूलत्वात्। साध्येऽवपीमानि विवर्जयेत्तु // तमादेव हेतोरर्बुदमपाकम् : भगाधमांसोग्यमबुंदं जायते, संप्रचुतं मर्मणि यञ्च जातं वस्तुस्वभावादिति // 13 // स्रोतःसु वा यश्च भवेदचाल्यम् // 19 // वातेन पित्तेन कफेन चापि यजायतेऽन्यत् खलु पूर्वजाते रतन मसिन च मेदसा च // 14 // शेयं तदध्यर्बुदमर्बुदझैः॥ तत्जायते तस्य च लक्षणानि यद्वन्द्वजातं युगपत् क्रमाद्वा - ग्रन्थेः समानानि सदा भवन्ति // द्विरदं तच्च भवेदसाध्यम् // 20 // नि० सं०-तज्जायते तदर्बुदं भवतीत्यर्थः / तस्य च | | नि० सं०-साध्येष्वपीत्यादि / साध्येष्वपीमानि विवर्जयेदिति लक्षणानि तस्य वातपित्तकफमेदोजस्य // 14 // | साध्येषु मध्ये इमानि वक्ष्यमाणानि विवर्जयेदित्यर्थः / अध्यन्या०च०-तेषां वातपित्तकफमेदोजानां वातादिग्रन्थि-बंदमपि द्विरबदमेव. अन्ये 'अत्यर्बुदं' इति पठन्ति / यद्वन्द्वलक्षणैर्लक्षणानि समानानि // 14 // जातमित्यादि द्वन्द्वेन युग्मेन जातं द्वन्द्वजातं; न केवलमध्यर्बुद दोषः प्रदुष्टो रुधिरं सिरास्तु द्विर्द्धदं, यद्वन्द्वजातं तदपि द्विरर्बुदमित्यर्थः / भेदश्च तयोरुपसंपीड्य सङ्कोच्य गतस्त्वपाकम् // 15 // रिजातत्वेन पार्श्वजातत्वेन च / एतेन द्विरर्बुद द्वितयमप्यसाध्यसानावमुन्नाति मांसपिण्डं मुक्तम् // 19 // 20 // मांसाङ्करैराचितमाशुवृद्धिम् // / न्या० च०-मांसजस्य संप्राप्तिं दर्शयबाह-काष्ठप्रहा. स्रवत्यजस्रं रुधिरं प्रदुष्ट रादिभिरित्यादि / मांसपरायणस्येति मांसैकपरस्थातिमसाध्यमेतदुधिरात्मकं स्यात् // 16 // मांसवृद्धांसजं, तदसाध्यं; तथैव संप्रत्रुतादीन्यप्यरक्तक्षयोपद्रवपीडितत्वात् साध्यानि / अध्यर्बुदम् अधिकमव॒दम् ; अध्यर्बुदं यत्तदपि पाण्डुर्भवेत् सोऽर्बुदपीडितस्तु // द्विरर्बुदं, यद् द्वन्द्वेन युगपदेव जातं क्रमाद्वा तदभ्यर्बुदं द्विर. नि० सं०-रक्तजस्याबंदस्य लक्षणमाह-दोषः प्रष्ट | बुंदमपि द्वयमेतदसाध्यम् / तथा च भोजः-"अबदे त्वईद इत्यादि / प्रदुष्टो दोषः सिरासु गतो रुधिरं संपीज्य संकोच्य | जातं द्वन्द्वजं वाऽनुजं च यत् / द्विरर्बुदमिति ज्ञेयं तदसायं मांसपिण्डमुन्नयतीति संबन्धः / उन्नयति उद्बभ्रातीव; अन्ये तु विनिर्दिशेत्" इति // 17-20 // 'प्रदुष्टो दोष उन्नयति उच्छितो भवति, मांसपिण्डमाशुवृद्धिं न पाकमायान्ति कफाधिकत्वाशीघ्रवर्धनशीलं करोति' इति व्याख्यानयन्ति / अपाकम् __न्मेदोबहुत्वाञ्च विशेषतस्तु // ईषत्पाकम् // 15 // 16 // न्या० च०-शोणितजस्य लक्षणं दर्शयन्नाह-दोषः सर्वार्बुदान्येव निसर्गतस्तु // 21 // 'प्रदुष्ट इत्यादि / अपाकमीषरपाकम् , ईषदर्थे नजअलोमिका नि० सं०-तेषां पाकाभावे हेतुं दर्शयन्नाहन पाकमि. पिण्डिकेति यथा / दोष उन्नाति उच्छ्रितो भवति / न त्यादि / ग्रन्थ्यादिष्वपि कफादयश्चलारो हेतवः सन्ति, परमर्बु. केवलमुन्नाति आशुवृद्धिं शीघ्रवृद्धिं मांसपिण्डं च करोति / देषु विशेषतः कफस्य मेदसश्चाधिक्यं तस्मात् , तथा विशेषतो नवेदजनम् अधिष्ठानभूतसिरारुधिरं; नतु पाककृतम्, ईषदेव वेदमात्रलक्षणस्यास्रावस्योक्तत्वात् // 15 // 16 // - 1 'संजायते यत्' इति पा० / सु० सं०४० दोषस्थिरत्वाइथनाच्च त
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy