SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 312 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं स्स्याश्च संधिषु / असाध्यान् वर्जयन् साध्यान् कृच्छु- साध्या स्मृता पीनसपार्श्वशूलकासज्वरच्छर्दियुता वसाध्या" साध्यांश्च साधयेत्" इति / अन्ये पुनरत्र मांसासृग्जं षष्ठं | (च. चि. अ. १२)-इति / अन्ये तु 'मेदःकफाभ्यां पुनग्रन्थि पठन्ति-मांसास्त्रजं चार्बुदलक्षणेन तुल्यं हि षष्ठं रेष रोगः' इति पठन्ति; पुनःशब्दादधिकार्थाद्दोषान्तरसंबन्धः (दृष्टं) त्वथ लक्षण H" इति / अयमेवार्थः समानतन्ने- | स्थापितो भवतीति च वदन्ति / तत्रापि स एवार्थः / वर्षगणाप्वपि पारम्पर्यात् मर्यते इति च वदन्ति // 8 // 9 // नुबन्धी वर्षसमूहसंबन्धीत्यर्थः / एतेन दीर्घरोगित्वं सूचितम् / इति ग्रन्थीनां निदानं समाप्तम् / मेदःकफाभ्यामिति हेतूद्देशः // 10-12 // हन्वस्थिकक्षाक्षकबाहुसन्धि न्या० च०-ग्रन्थेरनन्तरमपच्यारम्भः, प्रन्थिविशेषादमन्यागलेषूपचितं तु मेदः॥ पच्याः, मेदासमुच्छ्रयग्रन्थिप्रत्यासन्नतश्च / तस्याः संप्राप्ति ग्रन्थि स्थिरं वृत्तमथायतं वा दर्शयन्नाह-हन्वस्थिकक्षाक्षकेत्यादि / हन्वोरस्थि हन्वस्निग्धं कफश्वाल्परुजं करोति // 10 // स्थि / संधिशब्दो हन्वस्थ्यादिभिर्बाह्वन्तैः सह प्रत्येकमभितं ग्रन्थिभिस्त्वामलकास्थिमात्रै संबध्यते / बाहुसंधिशब्देन कूर्परसंधिरुच्यते / बाहुमूलमत्स्याण्डजालप्रतिमैस्तथाऽन्यः॥ सन्धेः कक्षाशब्देनैवोपपनत्वात् / अक्षसन्धिः ग्रीवाधःअनन्यवर्णैरुपचीयमानं सन्धिः / एषु संधिप्रदेशेषूपचितं दृष्यं मेदः, कफश्च चयप्रकर्षादपची वदन्ति // 11 // दोषो प्रन्थि करोति / तमुपचीयमानं खलु अन्यैकण्ड्युतास्तेऽल्परुजः प्रभिन्नाः प्रन्थिभिरामलकास्थिप्रमाणैर्मीनाण्डाकारैः / चयप्रकर्षादस्रवन्ति नश्यन्ति भवन्ति चान्ये // पचीति निरुक्तिः / 'चयापकर्षात्' इति केचित् पठन्ति / मेदःकफाभ्यां खलु रोग एष सा पुनरुपचयापचयाभ्यामपचीयते / उपचयापचयो दर्श यमाह-नश्यन्ति भवन्ति चान्ये इति / मेदःकफाम्या... सुदुस्तरो वर्षगणानुबन्धी // 12 // मिति पूर्वोक्तदोषदृष्ययोरेव नियमनम् / खलुशब्दोऽप्यर्थः, नि० सं०-इदानीमपच्याः संप्राप्त्यादीनाह-हन्वस्थी निपातानामनेकार्थत्वात् / तेन मेदःकफयोरेव वातादिदोत्यादि / हन्वोरस्थि हन्वस्थि; सन्धिशब्दो हन्वस्थ्यादिभिर्बाह्वन्तः पान्तरसंसर्ग सूचयति / तथाहि भोजः-"वातपित्तकफा प्रत्येक संबध्यते; बाहुसन्धिशब्देन कूर्पसन्धिरुच्यते; अक्षक वृद्धा मेदश्चापि समाचितम् / जल्योः कण्डराः प्राप्य कोष्ठकं तस्य सन्धिः, एतेन ग्रीवाग्रकसन्धिरुच्यते; मन्या प्रीवा मत्स्याण्डसहशान् बहुन् / कुर्वन्ति प्रथितांस्तेभ्यः पुनःप्रकुपश्चिमभागस्था धमनी। हन्वस्थीत्यादिसंप्राप्तिः, प्रन्थि स्थिरं वृत्त | पितोऽनिलः / तान् दोषानूवंगो वक्षःकक्षामन्यागला. मित्यादिलक्षणम् / तं प्रन्थिभिरित्यादि तं पूर्वोकं प्रन्थिम् / अ- | श्रितः // नानाप्रकारात् कुरुते ग्रन्थीन् सावपची स्मृता / नन्यवर्णैः समानवणः / उपचीयमानं वर्धमानम् / चयप्रकर्षादिति व्यामिश्रदोषजाता सा कृच्छ्रसाध्या प्रकीर्तिता // तासां उपचयातिशयादित्यर्थः / चयप्रकर्षादपचीमिति निरुक्तिः / खलु वातोत्तरा रूक्षा वातवेदनयाऽन्विता / क्षिप्रपाकसमुत्थाना शब्दोऽप्यर्थः / तेन मेदःकफो वातादिदोषान्तरानुविद्धौ झेयौ / दाहयुक्ता तु पैत्तिकी // गूढपाका.च कठिना कफात् स्निग्धातथाहि भोजः,-"वातपित्तकफा वृद्धा मेदश्चापि समाचितम् / / ऽल्परक स्थिरा। मेदोधिका श्लैष्मिकी च विशेषादतिमा. जयोः कण्डराः प्राप्य मत्स्याण्डसदृशान् बहून् // कुर्वन्ति देवा // अपची कण्ठमन्यासु कक्षावंक्षणसन्धिषु / तां तु प्रथितास्तेभ्यः पुनः प्रकुपितोऽनिलः / तान् दोषानूवंगो मालाकृतिसमां कण्ठहृद्धनुसन्धिषु // गण्डमाला विजानीवक्षःकक्षामन्यागलाश्रितः // नानाप्रकारान् कुरुते ग्रन्थीन् सा यातदपचीतुल्यलक्षणाम्" इति / स्थानकृत एव भेदोऽपची. लपची स्मृता / व्यामिश्रदोषजाता सा कृच्छ्रसाध्या प्रकीर्तिता // गण्डमालयोः, ग्रहण्यतिसारयोरिव / गले एव मालास्थाना तासां वातोत्तरा रूक्षा वातवेदनयाऽन्विता / क्षिप्रपाकसमुत्थाना गण्डमाला चरकेण पठिता-"मेदःकफाच्छोणितसंचयोदाहयुका तु पेत्तिकी // गूढा वाऽपाककठिना कफात् नि स्थः / गलस्य मध्ये गलगण्ड एकः स्याद्गुण्डमाला बहुभिस्तु ग्धाऽल्परुक्करा / मेदोऽधिका श्लैष्मिकी च विशेषादतिमार्दवा // गण्डैः॥ साध्याः स्मृताः पीनसपार्श्वभूलकासज्वरच्छर्दियुताअपची कण्ठमन्यासु कक्षावंक्षणसंधिसु / तां तु मालाकृतिं स्त्वसाध्याः" इति / (च.चि.अ.) इत्यपचीनां निदानं विद्यात् कण्ठहृद्धनुसन्धिषु // गण्डमालां विजानीयादपचीतुल्य संपूर्णम् // 10-12 // लक्षणाम्" इति / चरके गण्डमाला गण्डे एव पठिता गात्रप्रदेशे क्वचिदेव दोषाः "मेदःकफाच्छोणितसंचयोत्थो गण्डस्य पार्श्वे गलगण्ड एकः / __ संमूञ्छिता मांसमभिप्रदूष्य // स्याद्गण्डमाला बहुभिस्तु गण्डैदीप्तानले यूनि बलान्विते च // वृत्तं स्थिरं मन्दरुजं महान्त१'जाले जालाकारे आधारे मत्स्याण्डं मत्स्याण्डनालं, राजद- मनल्पमूलं चिरवृद्ध्यपाकम् // 13 // न्तादिषु द्रष्टव्यं; तत्सदृशैमत्स्याण्डजालप्रतिमैः' इति हाराणचन्द्रः।। कुर्वन्ति मांसोपचयं तु शोफं 2 'प्रीवापःसन्धिः' इति पा० / 3 'त्रिदोषान्' इति पा०। तमबुंदं शास्त्रविदो वदन्ति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy