SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 309 सुश्रुतसंहिता। अध्यायः 10] हेतुसंख्ये अतिदेशेन दर्शयत्राह-यावन्त्यो गतय इत्यादि / ततो जातं, तदुक्तं चरके-"रसात् स्तन्यं तथा रक्तमसृजः यहेतुभिर्वातपित्तकफससिपाताभिघातैर्याव-प्रमाणा गतयस्तै- कण्डराः सिराः" (च..वि. भ. 15) इति / तथा रेव कारणैस्तावत्प्रमाणाः स्तनरोगाः // 15 // भोजेऽपि-"सिराखायुरजःस्तन्यत्वचो गतिविवर्जिताः / धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः॥ धातुभ्यश्चोपजायन्ते तस्मात्त उपधातवः" इति / तस्येदानीं दोषाविसरणासासां न भवन्ति स्तनामयाः॥१६॥ 'स्तनभवं स्तन्यं' इत्यस्यार्थस्य योगं दर्शयन्नाह-कृत्लादेहा दित्यादि / रसधातोानविक्षिप्तस्य सर्वदेहगत्वात् // 18 // नि०सं०-इदानीं समानायामपि जातावसंभूतगर्भाणां ते रोगा न भवन्तीति दर्शयन्नाह-धमन्य इत्यादि / कन्यानाम विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते // संभूतगर्भार्णा स्त्रीणामित्यर्थः / अविसरणम् अप्रसरणम् // 16 // सर्वदेहाश्रितत्वाश्च शुक्रलक्षणमुच्यते // 19 // तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि // न्या०च०-इदानीं समानायामपि जातावसंभूतगर्भाणां ते रोगा न भवन्तीति दर्शयन्नाह-धमन्य इत्यादि // 16 // शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते // 20 // सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते // तासामेव प्रजातांनां गर्भिणीनां च ताः पुनः॥ आहाररसयोनित्वादेवं स्तन्यमपि खियाः॥२१॥ स्वभावादेव विवृता जायन्ते संभवन्त्यतः॥ 17 // | तदेवापत्यसंस्पर्शाइर्शनात् स्मरणादपि // नि०सं०-तासामेव सगर्भाणां प्रजातानां च सा एव | ग्रहणाच शरीरस्य शुक्रवत् संप्रवर्तते // 22 // धमन्यो विवृतद्वारा भवन्तीति दर्शयन्नाह-तासामेवेत्यादि / स्नेहो निरन्तरस्तत्र प्रनवे हेतुरुच्यते // प्रजातानां प्रसूतानाम् / ता इति धमन्यः / विवृताः प्रसृतद्वाराः, | नि०सं०-तस्य शरीराभ्यन्तरस्थस्यादृश्यस्यापि प्रसिद्धोपजायन्ते भवन्तीत्यर्थः / संभवन्तीति 'स्तनरोगा' इति | मानेन प्रवर्तने हेतुं दर्शयन्नाह-विशस्तेष्वपीत्यादि / शुक्रलक्षणं शेषः॥१७॥ 'स्तन्यमुच्यते' इति शेषः / कुत इत्याह-यथा शुक्रं विशस्तेषु ... न्या०च०-तासामेव सगर्भाणां प्रजातानां च ता एव | छिन्नेष्वपि गात्रेषु न दृश्यते, तस्माद्वितीयं हेतुमाह-सर्वधमन्यो विवृतद्वारा भवन्तीति दर्शयन्नाह-तासामेवे- | देहाश्रितत्वादिति, शुक्रवत् समस्तशरीराश्रितत्वात् / शुक्रहत्यादि / तत्र हेत्वन्तरमपश्यन्नाह-स्वभावादेवेति / संभव-टान्तेन स्तन्यस्याभ्यन्तरदर्शनं प्रतिपाद्य तेनैव दृष्टान्तेन सामन्त्यतो हेतोः 'स्तनरोगाः' इति शेषः // 17 // प्रीतस्तस्य प्रवर्तनाद्वहिःप्रत्यक्षता प्रतिपादयन्नाह-तदेवेत्यादि / रसप्रसादो मधुरः पक्काहारनिमित्तजः॥ तदेव शुक्र प्रवर्तते बहिनिःसरति / संहर्षाद् विशिष्टस्पर्शसंक'कृत्स्नदेहात् स्तनौ प्राप्तःस्तन्यमित्यभिधीयते॥१८॥ ल्पलक्षणात् / विशिष्टस्पर्शसंकल्पे हेतुचतुष्टयं दर्शयन्नाहनि०सं०-'सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषा' इति इष्टयुवतेरित्यादि / इष्टयुवतिदर्शनादिहेतुचतुष्टयेन यः संहर्षः स्त्रीक्षीरस्य स्वनरोगाणां हेतुत्वेनोक्तत्वात् स्त्रीक्षीरस्यैव संभव | स सुप्रसन्न एव मनांत भवतीति मनसोऽपि सुप्रसन्नस्य कार णवं दर्शयन्नाह-सुप्रसन्नमित्यादि। सुप्रसन्नमीाद्यनभिभूतम्। माह-रसप्रसाद इत्यादि ।-रसप्रसादः रसस्य प्रसादो धाम एवं स्तन्यमपि स्त्रियाः प्रवर्तते, शुक्रमाहाररसयोनिलात् प्रवर्तते सारस्तेज इत्यर्थः / पक्काहारनिमित्तज इति प्राधान्यात् पक्काहारनिमित्तशब्देन रसः कथ्यते, तेन रसज इत्यर्थः / स्तन्यनिरु स्तन्यमपि तथा, तस्मात् प्रवर्तते / ननु शुक्रमाहारयोन्यपि क्तिमाह-कृत्स्नदेहादित्यादि / रसधातोक्नविक्षिप्तस्य सर्व संहर्षात् कारणात् प्रवर्तते, अत्र च किं कारणमित्याह-तदेवे. त्यादि / तदेव खन्यं शुक्रवत् संप्रवर्तते / अपत्यसंस्पर्शादिकादेहगतत्वात् // 18 // रणचतुष्टयेऽपि स्नेहो मूलकारणमिति तदेव दर्शयन्नाहन्या०च०-दानी 'सक्षीरौ वाऽप्यदुग्धौ चा' इति | स्नेह इत्यादि / प्रस्रवे स्तन्यस्रवणे / अत्रापि चखारो हेतवः, स्त्रीक्षीरस्य खनरोगाणां हेतुत्वेनोक्तत्वात् सीक्षीरस्यैव | परमिष्टयुवतिस्थानेऽत्रापत्यग्रहणं, मूलहेतुहर्षस्थाने नेहः // प्रभवं, तस्य सन्यस्य प्रकृतिभूतस्य विकृतस्य च प्रसङ्गेन १९-२२॥लक्षणं च दर्शयमाह-रसप्रसाद इत्यादि / रस्यस्य प्रसादो रसप्रसादः, धाम सारः, तेन मधुरता शुक्लता च / वातादि न्या० च०-तस्य पुनः शरीराभ्यन्तरस्थस्य प्रमाणैरनुप लभ्यस्यापि प्रसिद्धोपमानेन प्रवर्तने हेत्वन्तरं दर्शयत्राहदोषदुष्टस्य पुनः कषायत्वमम्लत्वमतिमाधुर्य वा / पश्चासा विशस्तेष्वपीत्यादि / विशस्तेषु विकृत्तेषु / यत् पुनरन्तः वाहारः, स एव निमित्तं यस्य स तथा, स तु 'रस' उच्यते, प्रत्यक्षं न भवति बहिरपि तत् प्रत्यक्षं न भवतीत्याशंक्य प्राधान्यात्, न पुनर्मलभूतं विद पक्कम् , अप्राधान्यादेव; सामग्रीवस्तस्य बहिराविर्भावेन प्रत्यक्षतां दर्शयसाह१ 'दोषावितरणात्' इति हाराणचन्द्रः पठति, दोषावितरणात् संवृतद्वारतया स्तनामयारम्भकाणां दोषाणामविसर्जनात्' 1 'सर्वदेहाश्रितत्वेऽपि स्तन्यं लक्षणतस्तथा' इति हाराणचन्द्रइति च व्याख्यानयति / संमतः पाठः। २'आहाररसवीर्यस्यात् इति ता.। पीत्यादिनन प्रवर्तक |
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy