SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान तदेव चेष्टयुवतेरिस्यादि / संहर्षात् इष्टयुवतेर्विशिष्टस्पर्श- नि० सं०-स्तनरोगहेतुं स्तन्यं प्रकृति विकृतिभिरभिनिर्दिश्य संकल्पलक्षणात् / दर्शनादिष्वपि चतुर्वन्वयव्यतिरेका- स्तनरोगसंप्राप्तिं दर्शयन्नाह-सक्षीरावित्यादि। सक्षीरी गर्भिण्याः, भ्यां शुक्रभावाभावात् समौलं कारणं हर्षस्यापि दर्शय- तस्या दोहस्यासंभवात् / अदुग्धौ प्रसूतायाः, तस्या दोहस्य नाह-सुप्रसन्नमित्यादि / सुप्रसन्नम् ईर्ष्यादिभिरनभिभू- संभवात् / तत्र यदा दोह्यावदुग्धौ भवतः, तदा क्षीरभरपीडिता , तम् / शुक्रेण सह प्रस्तुतस्य स्तन्यस्य साधाद्धेतुं दर्शय- दोषाः कुपिताः स्तनरोगाय जायन्ते / स्तनरोगाय कल्पते स्तननाह-सर्वदेहाश्रितत्वाञ्चेति / उभयोरपि सर्वदेहाश्रयत्वा- रोगार्थे समर्थो भवति // 26 // दित्यर्थः / अत्रापि चत्वार एव हेतवः / परिमिष्टयुवतिस्थाने | पञ्चानामपि तेषां तु हित्वा शोणितविद्रधिम् // अत्रापत्यग्रहणं, मौलहेतुहर्षस्थाने तु स्नेहः, सुप्रसन्नस्थाने लक्षणानि समानानि बाह्यविद्रधिलक्षणः // 27 // निरन्तरः; निरन्तरो निरतिशय इत्यर्थः // 19-22 // - इति सुश्रुतसंहितायां निदानस्थाने विसर्पनाडीतत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि // 23 // स्तनरोगनिदानं नाम दशमोऽध्यायः // 10 // पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः॥ | नि०सं०-तेषामपि संक्षेपार्थ लक्षणमतिदेशेन निर्दिशकफाद्धनं पिच्छिलं च जले चाप्यवसीदति // माह-पञ्चानामपीत्यादि / तेषां स्तनरोगाणाम् / समानानि सर्वैर्दुष्टः सर्वलिङ्गमभिघाताच्च दुष्यति // 24 // तुल्यानि, 'भवन्ति' इत्यध्याहारः // 27 // नि० सं०-स्तन्यस्य प्रभवं प्रवर्तनं चाभिधाय प्रकृतिमभि- इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां धातुकामः परित्याज्यतया प्रथमं विकृतिं दर्शयन्नाह-तदित्यादि। सुश्रुतव्याख्यायां निदानस्थाने दशमोऽध्यायः // 10 // क्षिप्तं चेति चकारेणानुक्तमपि तनुवादिकं समुच्चीयते / सकटु- न्या०च०-तत्र स्तनरोगहेतुं स्तन्यं प्रभवप्रकृतिविकृ. कम् ईषत्तिक्तं, तिक्तेऽपि कटुशब्दस्य प्रवृत्तेः / अम्भसि चेति तिभिरभिनिर्दिश्य स्तनरोगसंप्राप्तिं प्रतिपादयनाह-सक्षीचकारानीललोहिताश्च राज्यो द्रष्टव्याः / पिच्छिलं चेति चकारेण | रावित्यादि // 26 // 27 // दाषसप्लवः सूच्यत / अवसादात बुडात / आभघातात् पतन- इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां न्यायपीडनादिकात् // 23 // 24 // चन्द्रिकायां पञ्जिकायां निदानस्थाने यत् क्षीरमुदके क्षिप्तमेकीभवति पाण्डुरम् // . दशमोऽध्यायः॥१०॥ मधुरं चाविवर्ण च प्रसन्नं तद्विनिर्दिशेत् // 25 // नि० सं०-निर्दोषस्य खन्यस्य लक्षणमाह-यदित्यादि / एकादशोऽध्यायः। एकीभवति एकत्वं याति मिलतीत्यर्थः / अविवर्णम् ईषत्पीतादिवर्णम् / प्रसनं प्रकृतिस्थम् // 25 // अथातो ग्रन्थपच्यर्बुद्गलगण्डानां निदानं व्या | ख्यास्यामः॥१॥ 5. न्या०च०-स्तन्यस्य प्रकृतिमभिधाय विकृति निदर्शयमाह-तदित्यादि / क्षितं च प्लवते लघुत्वात् / क्षिप्तं चेति यथोवाच भगवान् धन्वन्तरिः॥२॥ चकारेण तनुत्वादीन्यनुक्तान्यपि समुचीयन्ते / सकटुकम् नि० सं०-अथात इत्यादि // 1 // 2 // ईषत्तिक्तमित्यर्थः, तिक्तेऽपि कटुकशन्दप्रवृत्तेः / राज्योऽ- वातादयो मांसमसक च दृष्टाः म्भसि च पीतिका इति चकारो भिमक्रमे, तेन पीतिका- संदूष्य मेदश्च कफानुविद्धम् // श्वेति द्रष्टव्यं, तेन पित्तदुष्टस्य नीललोहिताश्च राज्यो वृत्तोन्नतं विप्रथितं तु शोफं द्रष्टव्याः / तोये चाप्यवसीदति गुरुत्वात् मजनाप्ल. कुर्वन्त्यतो प्रन्थिरिति प्रदिष्टः // 3 // वनाभ्यां प्रदेशे एकीभावोपलम्भात् / पिच्छिलं चेति नि० सं०-तेषां हेतुसंप्राप्तिलक्षणनिरुक्तीराह-वातादय चकारेणातिमाधुर्याद्यपि बोद्धव्यम् / प्रसन्नं तु साधारणं इत्यादि / वातादयो दोषा दुष्टा मांसमसृक् च संदूष्य शोफं पाण्डुरं मधुरं च / चकारेण कफवर्धकरवेऽप्यनयोः स्तन्य कुर्वन्तीति संबन्धः / एतेन त्रयो प्रन्थय उक्ताः / मेदश्च कफाप्रकृतित्वमित्यभिनिर्दिश्यते / अतिपाण्डस्वमतिमाधुर्य च | नुविद्धं कफसंसृष्टं वायुदूषितत्वाच्छोकं करोतीति संबन्धः / कफवृद्धिलक्षणम् / वातकफदोषेणातिविष्यन्दि / अविवर्णम् भोजेऽपि वातकर्तृवं मेदोग्रन्थावभिहितम् / तथा च,-"वायुईषत्पीतादिप्रकृतिवर्णम् / प्रसवं प्रकृतिस्थम् // 23-25 // मेंदो यदा मांसे संक्षिपेदथवा खचि / तत्र मेदोभवो ग्रन्थिः समीरी वाऽप्यदधौवा प्राप्य दोषः स्तनौतियाः श्यावो भवति कण्डल:-" इत्यादि / अयं चतुर्थो प्र रक्कं मांसं च सन्दूष्य स्तनरोगाय कल्पते // 26 // | चकारात् सिराजो प्रन्थिः पञ्चमो प्रायः / दुष्टा वृद्धिं गता 1-2 'एकत्वं याति' इति पा०। 1 तथा सिराध' इति वा.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy