SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] सुश्रुतसंहिता / 307 अवगाढोऽभ्यन्तरमूलः / प्रेशातः शटनं; मांससिराप्रशातात् नि० सं०-तेषां साध्यासाध्यखमाह-सिध्यन्तीत्यादि / न परतो न सिध्यति, मांससिराप्रशातात् पूर्व कृच्छ्रतः सिद्धिगेति न साध्यतां याति / दर्शितपूर्वलिझा इति गण्डयुक्तो सिध्यति // 6 // वातविसर्पः, स्रोतोजकर्दमनिभः पित्तविसर्प इति / अन्ये तु न्या० च०-सानिपातिकं दर्शयन्नाह-सर्वात्मक 'पित्तात्मकोऽजनवपुश्च तथा न सिध्येत्' इति पठन्ति, इत्यादि / त्रिविधवर्णरुजोऽवगाढः प्रत्येक वातादिदोष- चकारेण गण्डेयंदाऽतिविषमैरित्येवंविशिष्टो वातिकोऽप्यसाध्य निर्दिष्टकृष्णपीतसितादिवर्णः, वातादिदोषजनितविसर्प नि- इति समुचीयत इति व्याख्यानयन्ति / गण्डेयंदा तु विषमैरिर्दिष्टतोददाहकण्डादिवेदनश्च / अवगाढ इत्यभ्यन्तर त्यादिना वातजस्य, स्रोतोजकर्दमनिभरित्यादिना पित्तजस्यासामूलः / अस्य चरके अन्तर्ज इति संज्ञा / तदक्तं चरके- ध्यत्वमुक्तं यत् पुनरुच्यते तत् क्षतजस्यासाध्यताप्रसङ्गेन. "बहिःश्रितः श्रितश्चान्तस्तथा चोभयसंश्रितः / विसो प्रसङ्गोकं च न पौनरुक्त्यमर्हति // 8 // बलमेषां तु ज्ञेयं गुरु यथोत्तरम् // बहिर्मार्गाश्रितं साध्यम- न्या० च०-तेषां साध्यासाध्यतां निर्दिशनाह-सिध्यसाध्यमुभयाश्रितम् / अन्तःप्रकुपिता दोषा विसर्पत्यन्तरा- न्तीत्यादि / पित्तात्मकोऽअनवपुश्चेति चकारेण गण्डैर्यदा श्रयम् // बहिर्बहिःप्रकुपिताः सर्वतोभयसंस्थिताः / मर्मो- तु विषमैरित्येवंविशिष्टो वातिकोऽप्यसाध्य इति समु. पघातात् संमोहादयनानां विघटनात् / तृष्णातियोगाद्वेगानां चीयते / अन्ये पुनरवस्थान्तरे वातकफजस्यासाध्यत्वं विषमं च प्रवर्तनात् // विद्यात् विसर्पमन्तर्जमाशु चाग्नि- दर्शयितुमन्यथा पठन्ति-"पैत्तानिलावपि च दर्शितपूर्वबलक्षयात् / अतो विपर्ययाद्वाह्यमन्यैर्विद्यात् स्वलक्षणैः" लिङ्गो, कृच्छाश्च मर्मसु भवन्ति हि सर्व एव" इति / ननु (च. चि. अ. 21) इति / पक्को न सिध्यतीत्याचमसाध्य- प्रागेव गण्डैर्यदा तु विषमैरित्यादिना वातजस्थासाध्यत्वविद्रधिलक्षणम् / मांससिराप्रणाशात् परतो न सिध्यति, मुक्तमेव, तथा :स्रोतोजकर्दमवपुः' 'इत्यादिना पित्तजस्य, : मांससिराप्रणाशात् पूर्व कृच्छ्रतः सिध्यति // 6 // तत् किं 'पैत्तानिलावपि च' इत्यादिना पुनरसाभ्यवचनसद्यःक्षतवणमुपेत्य नरस्य पित्तं मुक्तम्? उच्यते-क्षतजस्यासाध्यताप्रक्रमेण पैत्तानिलरक्तं च दोषबहुलस्य करोति शोफम् // योरपि पुनरसाध्यतावचनमपूर्ववचनं; अत एवोक्तं-- श्यावं सलोहितमतिज्वरदाहपाकं "प्रक्रमादुत्थितो वादो न याति पुनरुक्तताम् / दूषणं दातुस्फोटैः कुलत्थसहशैरसितैश्च कीर्णम् // 7 // मधिकं चोक्केऽपि पुनरुच्यते" इति // 8 // नि० सं०-सय इत्यादि / दोषबहुलस्य पित्तं रक्तं च शोफ शोफ न पक्कमिति पक्कमुपेक्षते यो करोतीति. संबन्धः / किं कृत्वा ? सद्यःक्षतव्रणमुपेत्य प्राप्य / यो वा वणं प्रचुरपूयमसाधुवृत्तः॥ किंभूतं शोफं? श्यावमित्यादिविशेषणविशिष्टम् / दोषबहु- अभ्यन्तरं प्रविशति प्रविदार्य तस्य लस्येति कुष्ठवातरक्कादिपूर्वरूपादिदोषदूषितधातोः, तदुक्कं तयोः | | स्थानानि पूर्वविहितानि ततः स प्रयः॥९॥ पूर्वरूपे 'क्षतविसर्पणम्' (नि. अ. 5) इति; अन्ये तु | तस्यातिमात्रगमनाद्दतिरित्यतश्च त्रिदोषबहुलस्येत्यर्थमाहुः / कीर्ण व्याप्तम् // 5 // नाडीव यद्वहति तेन मता तु नाडी। न्याच०-सचःक्षतमिस्यादिना क्षतविसर्पः। दोषबहु- नि० सं०-नाडी निर्दिशमाह-शोफमित्यादि / व्रणमित्यलस्येति दोषो बहुलो यस्य स तथा; कुष्ठवातरक्तादि-प्रोपेक्षत इति संबन्धः / असाधुवृत्तः अहिताहाराचारः / पूर्वरूपादिदोषदूषितधातोः। तदुक्तं तयोः पूर्वरूपे-क्षत- स्थानानि बगादीनि व्रणवास्तुशब्दाभिहितानि / तस्य पूयस्य / विसर्पणमिति / तथैव भोजः "शस्त्रप्रहारैस्तैस्तैस्तु व्याल- अतश्चेति चकारो नाडीनिरुक्तिपक्षान्तरसमुच्चये / तामेव नाही. दन्तनखैरपि / क्षते वाऽप्यथवा भग्ने बहुदोषस्य देहिनः॥ निरुक्तिमाह-नाडीव यद्वहति तेन मता तु नाडी; येन हेतुना रक्तं पित्तं च कुपितं व्रणमाशु प्रपद्यते / कुरुतस्ते समेते तु नाडीवत् प्रणालीवद्वहति याति तेन हेतुना नाडी मतेत्यर्थः / व्रणशोथं सुदारुणम् // आततं तु तनुस्फोटैः कृष्णैः पीतक- शोफ न पक्वमित्यादि हेतुः, अभ्यन्तरमित्यादि संप्राप्तिः, नाडी. सन्निभैः / पित्तवीसर्पवच्छेषं तस्य लिङ्गं विनिर्दिशेत्" वेत्यादि निरुक्तिः ॥९॥इति // 7 // न्या० च०-इदानीं विसर्पसंख्यापरिमितसामान्यात्, सिध्यन्ति वातकफपित्तकृता विसर्पाः शोथप्रबद्धत्वाच नाडीनिर्दिशमाह-शोथं न पक्कमित्यादि। ' सर्वात्मकः क्षतकृतश्च न सिद्धिमेति // पक्कमेव शोथमपक्कमिति य उपेक्षते, अत एवासाधु. पैत्तानिलावपि च दर्शितपूर्व लिङ्गौ वृत्तः, व्रणेऽप्यहिताहारविहारयोरतिवृत्तत्वात् / स्थानानि __ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः // 8 // पूर्वगदितानीति त्वगादीनि व्रणवस्तुशब्दाभिहितानि / 1 'प्रणाशः' इति पा०। 1 'शोफो न पक इति' इति पा० / 2 'पूर्वगदितानि' इति ग.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy