SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 306 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं स्वाद, वल्मीकवदुन्नतस्य विद्रधेरुतत्वादनुन्नतस्य विसर्प- सदृशैः स्फोटैयुत इति संबन्धः / अतिदूषितलात् काभ्यां ? शोथस्यावशिष्टत्वाद् , विस्रावणस्य साधाच // 1 // 2 // वातपित्ताभ्याम् / इदं पित्तानुगतवातविसर्पलक्षणमुक्तम् / त्वमांसशोणितगताः कुपितास्तु दोषाः / अपरे तु सकलेनापि श्लोकेन शुद्धवातविसर्पलक्षणमाहुः, तन्मसर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम् // तेऽतिदूषितत्वाद् वातेनैवेति बोद्धव्यम् // 4 // कुर्वन्ति विस्तृतमनुन्नतमाशु शोफं न्या०च०-तेषां दोषभेदेन विशिष्टं लक्षणं निर्दिशतं सर्वतो विसरणाच्च विसर्पमाहुः // 3 // नाह-वातात्मक इत्यादि / वात आत्मा हेतुर्यस्य स ... नि०सं०-इदानीं संप्राप्तिहेतुखरूपनिरुतीराह-वङ्मांसे तथा / केचिद्वातात्मक एव 'गण्डैः' इत्यादि ग्रन्थमधीयते / त्यादि / खड्यांसशोणितगताः कुपिता दोषाः शोफ कुर्वन्तीति अयं पित्तानुगतेन / तत्रान्तरे पुनर्यमग्निविसर्प इत्युच्यते / संबन्धः / किंभूतं शोफं ? सर्वाङ्गसारिणम् / इह अस्मिञ् शास्त्रे, गण्डैरिति स्फोटैरग्निदग्धनिभैश्चोपचीयते / अत एवायमतं विसर्पमाहुरिति संबन्धः। पुनरपि किंभूतम् ? अस्थितम् अन साध्यो द्वन्द्वजत्वात् // 4 // वस्थितं, देशाद्देशान्तरगमनात् ; अन्ये तु आस्थितं प्राप्तं; किं तत् ? | पित्तात्मको द्रुतगतिवरदाहपाकआत्मलिङ्गम् ; एतेन वातादिशोथलिङ्गं प्राप्तमित्यर्थः; अन्ये तु स्फोटप्रमेदबहुलः क्षतजप्रकाशः॥ इहास्थितं क्वचिदेवावयवे स्थितमिति व्याख्यानयन्ति / विस्तृतं | दोषप्रवृद्धिहतमांससिरो यदा स्यात् विस्तीर्णम्। अनुन्नतं तनुवाच्छोफस्य / विसरणाचेति चकारात् स्रोतोजकर्दमनिभो न तदा स सिध्येत् // 5 // नानाप्रकार विर्सेर्पतीति समुच्चीयते / खन्यांसशोणितगता इति नि० सं०-पित्तात्मक इत्यादि / ज्वरादिभिः प्रभेदान्तैर्बसंप्राप्तिः / कुपिता दोषा इति हेतुः / सर्वाङ्गसारिणमित्यादि हुलशब्दः प्रत्येकं संबध्यते / क्षतजप्रकाश इति रक्तमिव यः खरूपम् / सर्वतो विसरणाच्चेति निरुक्तिः // 3 // प्रकाशत इत्यर्थः / पूर्वार्धन केवलपित्तारब्धो विसर्प उक्तः / न्या०च०-तेषां विसर्पाणां स्थानसंश्रयस्वभावसंप्राप्तीः | दोषप्रवृद्धीत्यादि दोषप्रवृद्ध्या पित्तकफवृद्या हतं मांसं सिराश्च प्रतिपादयन् पूर्व सामान्यलक्षणं दर्शयबाह-वग्मा- यस्मिन् स तथा / स्रोतोजकर्दमनिभ इति अजनसदृशकर्दमसशोणितगता इत्यादि / सर्वाङ्गसारिणं सर्वाङ्गानुसरण- | द्रव्यतुल्यः। अनेनोत्तरार्धेन कफपैत्तिको विसर्प उक्तः // 5 // शीलम् / अस्थितम् अनवस्थितं, देशान्तरगमनात्; | न्या० च०-पित्तात्मको द्रुतगतिः द्रुतविसरणशीलः / "मात्मनो लिङ्गमास्थितं संप्राप्तम्" इत्यन्ये; तेन वातादि- पित्तजे ज्वरादिभिः प्रमेदान्तैः सह बहुलशब्दः प्रत्येकमभिशोथलिङ्गं प्राप्तमित्यर्थः, अनवस्थितत्वं पुनः सर्वाङ्गानु-संबध्यते / क्षतजप्रकाशः क्षतजवक्तवत् प्रकाशते / तस्ये. सारित्वेनैवोक्तम् / विस्तृतं विस्तीर्णम् / अनुन्नतं तनुस्वा- दानी दोषसंसर्गेणावस्थायामसाध्यत्वं दर्शयन्नाह-दोषच्छोफस्य / विसपे इत्यथेस्य व्याल्यथेन सर्वतोपरिशब्दार्थन प्रवृत्तिहतमांससिर इत्यादि / दोषोऽत्र कफपित्ते / स्रोतोजविशब्देन विशेषितव्योऽयं प्राय इति दर्शयनाह-तं सर्वतो | कर्दमनिभः अञ्जनसशकर्दमद्रव्यतुल्यसंभवप्रदेशः / अस्यैव विसरणाचेत्यादि / विसरणाचेति चकारो निरुको विशब्दस्य विसर्पस्य कफपित्तजस्य चरके कर्दमसंज्ञा, असाध्यताऽपिच विविधार्थस्य वाचिस्वमपि समुचिनोति / तथाहि विसर्प- पठिता // 5 // निरुतौ चरकः-"विविध विसर्पति यतो विसर्पस्तेन श्लेष्मात्मकः सरति मन्दमशीघ्रपाक: संशितः / परिसपोऽथवा नाना सर्वतः परिसर्पणात् स्निग्धः सितश्वयथुरल्पगुग्रकण्डुः // (च. सू. अ. 17) इति // 3 // नि०सं०-श्लेष्मात्मक इत्यादि / सरति विसर्पति / कफवातात्मकोऽसितमृदुः परुषोऽनमर्द. बाताभ्यां प्रन्थिविसर्पः, सः असाध्य एव / स पुरस्तादेव संमेदतोदपवनज्वरलिङ्गयुक्तः॥ प्रन्थिनिर्देश (8) इति नात्र निर्दिष्टः, अत्रैव 'वातकफविसर्पगण्डैर्यदा तु विषमैरतिदूषितत्वा लिङ्गेन निर्दिष्टेनावरुध्यते' इत्यन्ये ॥धुक्तः स एव कथितः खलु वर्जनीयः॥४॥ न्या०च०-कफवाताभ्यां ग्रन्थिविसर्पः।नि० सं०-तेषां दोषमेदेन विशिष्टं लक्षणं दर्शयबाहवातात्मक इत्यादि / असितः कृष्णः / अङ्गमर्दो वेदनाविशेषः। सर्वात्मकस्त्रिविधवर्णरुजोऽवगाढः इदं शुद्धवातविसर्पलक्षणमुकम् / गण्डैरित्यादि / गण्डैरग्निदग्ध- पक्को न सिध्यति च मांससिराप्रशातात् // 6 // नि० सं०-सान्निपातिकं दर्शयन्नाह-सर्वात्मक इत्यादि / 1 विसृतमुन्नतमाशु' इति हाराणचन्द्रः पठति, 'विसृतं "त्रिविधवर्णरुज इति प्रत्येकं वातादिदोषनिर्दिष्टकृष्णपीत सितादि.. विस्तीर्ण, उन्नतं महान्तम्' इति च व्याख्यानयति / 2 'वातादि वर्णः, वातादिदोषजनितविसर्पनिर्दिष्टतोददाहकण्डादिवेदनश्च / दोषलिङ्ग' इति पा०। 3 'तनुत्वं' इति पा०। 4 'सर्पतीति' इति पा०। 1 मांसमिराप्रणासात्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy