SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] सुश्रुतसंहिता। 305 ततः अस्थिय उपेक्षणाद स्थितिरित्याह-विवरानुचर इत्यादि / यथाऽप्सु बुद्बुदकः, | अथ मजपरीपाको घोरः समुपजायते // 34 // एवंप्रकारो विवरानुचरः स्रोतोऽनुसा(चा)री वातप्रन्थिरूपो | सोऽस्थिमांस निरोधेन द्वारं न लभते यदा // गुल्मः, 'कफपित्तयोः' इति शेषः; तस्मात् पूर्वोक्काद्धेतोः पाकं / ततः स व्याधिना तेन ज्वलनेनेव दह्यते // 35 // न याति / अमुमेवार्थ नियमयन्नाह-मांसशोणितबाहुल्यादि- अस्थि(थ) मजोष्मणा तेन शीर्यते दह्यमानवत् // त्यादि / विद्रधिगुल्मयोर्मूलसंभवासंभवाभ्यां पाकापाको प्रति- विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम् // 36 // पाद्य स्थानविशेषादपि हेतोः पाकापाको प्रतिपादयन्नाह- अथास्य कर्मणा व्याधिद्वारं तु लभते यदा // गुल्मस्तिष्ठतीत्यादि / गुल्मश्चापि न पच्यत इति अपिशब्देन ततो मेदःप्रभ स्निग्धं शुक्लं शीतमथो गुरु // 37 // पच्यते गुल्म इति कायचिकित्सायामुक्तं गुल्मपाकित्वं समुच्ची- | भिन्नेऽस्मि निःस्रवेत् पूयमेतदस्थिगतं विदुः // यते // 28-33 // | विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम् // 38 // न्या० च०-यत् प्रागुक्तं "पृथक् संभूय वा दोषाः इति सुश्रुतसंहितायां निदानस्थाने विधिकुपिता गुल्मरूपिणम्" इत्यत्रैकरूपत्वादन्तर्विद्रधिगुल्मयोः निदानं नाम नवमोऽध्यायः॥९॥ कुतो गुल्मादस्य विद्रधेः पाककृतो विशेष इत्याह-विशेष- | नि०सं०-प्राक्तनकर्मवशादुपेक्षणाद्वा यो विद्रधिष्वस्थ्यन्तमथ वक्ष्यामीत्यादि / समुत्थानं कारणं द्वयोर्विदधि- गतः पाको भवति तस्य लक्षणमाह-अथेत्यादि / सर्वविदधयो गुल्मयोः समानं, तत् किं गुल्मो न पच्यत इति संशय- वातादिना यदाऽस्थ्याश्रित्य जायन्ते, उपेक्षणादनन्तरं तद्गतमज्जा मुस्पाय स्वयमेव शिष्याणां हिततया सिद्धान्तमात्रसूत्रण- | च परिपच्यते तदेतद्रूपमुक्तम् / सोऽस्थिमांसनिरोधेनेति स माचार्येण कृतम् / एवं मन्यते-भेदो हि भेदवतां कारण मज्जपरिपाकः / ततः स व्याधिना तेनेति तदा स पुरुषः, तेन मेदाद्विरुधर्माभ्यासाद्वा, तत्र कारणमभित्रमिति सर्वथैवा व्याधिना मज्जपरिपाकेन / अस्थि(थ) मज्जोष्मणा तेन शीर्यते मेदेन भवितव्यमित्याशयोपादानकारणभेदेनानयोर्भेदमेव | दह्यमानवदिति तेन मज्जोष्मणा, अथ उपेक्षणादनन्तरं, शीर्यते सिद्धान्तं दर्शयन्नाह-न निबन्धोऽस्तीत्यादि / निश्चित्य | विनश्यति, किंवत् ? दह्यमानवत् / अथास्य कर्मणेति कर्मणा बनातीति निबन्धो मूलं रसरक्तादि दृष्याणामभावागुल्मानां शस्त्रक / व्याधिः पूयम् // 34-38 // मूलं नास्तीति / कुतः पुनरेषां महत्तरशोथरूपाणां मूलं इति धारल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतनास्तीत्याह-गुस्माकाराः स्वयं दोषा इति / गुल्माकारा गुल्मरूपा आरमनैव, दोषा वातादयः, व्याख्यायां निदानस्थाने नवमोऽध्यायः // 9 // न पुनर्दूष्यसंश्रयाः / विद्धेस्तु मूलं सहेतुमाह-विद्रधिर्मासशोणिते; न्या०च०-हनाभिबस्तिजो वयंः एतेन सानिपातिकस्त 'भवति' इति शेषः / मांसशोणिते एव पाकहेतुः, तेन पुनः पको यन्त्र कुत्रचित् स्थितो वर्जनीयः / यदुक्तं भोजेन चात्रोपगीते / तत्र कथं पित्ते कफे वा द्रवे वातजनितस्य "सामिपातिको य एव विधिस्तं व्यामिश्रवस्तुं पक्कमेव गुल्मस्य स्थिति रित्याह-विवरानुचरो गुल्मो मप्सु बुहुदको विवर्जयेत्" इति / "मुष्टिप्रमाणो गुल्मस्तु"इत्यादि केचित् यथा / मांसशोणितबाहुल्यादित्यादि / किंनिविष्टो गुल्मो पठन्ति पूरपि सरनन्दिवराहादिभिग्रंथो व्याख्याता भवतीत्याह-गुल्मस्तिष्ठति स्खे दोष इति दोषे एव वातपित्त एवायम् // 34-28 // कफस्थानरूपे / दोषमात्रास्तित्वं पुनरप्सु बुहुदको यथेत्येन इति सौश्रुते शस्यतचे श्रीगवदासविरपितायां प्रतिपादितम् / गुल्मश्चापि न पच्यत इत्यपिशब्देन पच्यतेऽपि न्यायचन्द्रिकायां पञ्जिकार्या निदानस्थाने . गुल्म इति कायचिकित्सासिदं गुल्मपाकित्वमुक्तं समुच्चीयते। विद्रधीनां निदानम् / तदुक्तं चरके-"रक्तपित्तातिबाहुल्यात् क्रियामनुपलभ्य वा / गुल्मो यन्त्र विदोत शचं तत्र भिषग्जितम्" (च. दशमोऽध्यायः। चि. भ.५) इति / दैववशाल्मोऽपि कृतपरिग्रहः पच्यते; स खलु समूलस्वाद्विदधिरेवेति भान्वन्तरीयाणां | अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामा मतामिति // 24-33 // यथोवाच भगवान् धन्वन्तरिः॥२॥ हृन्नाभिवस्तिजा पक्को वयो यश्च त्रिदोषजः॥ नि० सं०-अथात इत्यादि // 1 // 2 // न्या०च०-अथातो विसर्पाणां निदानं व्याख्यास्यामः / नि०सं०-हृदित्यादि / एतेन सान्निपातिकः पक्को यत्र बिद्धेरनन्तरं विसर्पोदीनामारम्भः / गम्भीरस्य विधेः कुत्रचित् स्थितो विद्रधिर्वर्जनीयः / केचिद्गल्मविद्रध्योर्मानकथ-विषम परियोजना शोथविशेषस्य प्रतिपादितत्वेनोत्तानस्य विसर्पशोथस्यावशिष्टमाय श्लोकं पठन्ति-"मुष्टिप्रमाणो गुल्मस्तु विधिश्च ततः परम्" इति। ततः परमिति मुष्टेरधिक इत्यर्थः। १'प्रस्रवेत्' इति पा०। सु.सं.३७
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy