________________ 304 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं पार्थोत्पाटनमिव / हृदीति हृदयोत्थे विद्रधी, सर्वाङ्गप्रग्रहादय नि० सं०-तस्यैव रक्तविद्रथेविशेषमाह-अपि सम्यगिउपद्रवा भवन्तीत्यर्थः / 'क्लोम्नि पिपासा' इत्यादि पाठान्तरं त्यादि। मकलसंज्ञितं मकलजनितं, कारणे कार्योपचारात्; केचित् पठन्ति, तच्चाभावान लिखितम् // 19-22 // घृतमायुरिति यथा / सप्तरात्रमप्रशान्तः पित्तोष्मणाऽन्तः पच्यते, न्या०च०-अधिष्ठानविशेषेण लिङ्गं दर्शयबाह-गुदे पक्कश्चासाध्यः // 27 ॥घातनिरोध इत्यादि / तथा आटोपः संक्षोभः / क्लोनि न्या०च०-आभ्यन्तर रक्त विद्रधिं नारीणामेव पिपासा मुखस्य शोषः; 'पेपीयते पयः' इत्यन्ये पठन्ति, दर्शयन्नाह-स्त्रीणामित्यादि / अधःप्रजातानाम् अकालतत्रात्यर्थ पीयते पय इत्यर्थः / कुक्षौ मारुतकोपनं विद्गधि प्रजातानाम् ; 'अपप्रजातानां' इत्यन्ये; तत्र पतितगर्भाणाकृतमार्गनिरोधात् / सर्वाङ्गप्रग्रहः सर्वेषामङ्गानां प्रकर्षेण मित्यर्थः / प्रजातानां सम्यकाले प्रजातानामित्यर्थः / ग्रहणमिव / तीव्रो दुस्सहः, ऊर्ध्वाधस्तिर्यक्सिराधिष्ठानत्वा- तत्रापि रक्तनिरोधे हेतुमाह-अहितैरिति; शीतरूक्षाहारबृदयस्य // 19-22 // विहारैः / मकलसंज्ञितं मक्कलजनितं, कारणे कार्योपचारात्; आमो वा यदि वा पक्को महान् वा यदि वेतरः॥ | घृतमायुरिति यथा / तत्र सप्तरात्रादनुपक्रान्तः पित्तोऽमणा सर्वो मोत्थितश्चापि विद्रधिः कष्ट उच्यते // 23 // पच्यते / अत्रैवार्थे भोजः-"प्रजातानां तु नारीणां मकल्ल निःसंह-तत्र मोत्थितानां सर्वावस्थास कष्टत्वं दर्शय- प्रतिमः स्थिरः / सप्तरात्रात् परं कुक्षौ जायते रक्तवि. जाह-आम इत्यादि / यदि वेतर इति इतरोऽल्पः // 23 // द्रधिः // न चेत् प्रशान्तः सप्ताहादहिताशनतः कचित् / न्या० च०-ममोंस्थितानां सर्वास्ववस्थासु कष्टत्वं दर्शय-! पच्यते पित्तसंसर्गात्तदा वो विजानता" इति / केचि. नाह-आमो वा यदि वा पक्क इत्यादि // 23 // दत्रापि “अथ मजपरीपाकः" इत्यादिकं प्रन्थमधीयते / प्रायेण हि मेदोस्थिसमाश्रय एव विद्रधिः सर्वः / यदाहनामेरुपरिजाः पक्का यान्यूर्वमितरे त्वधः॥ "त्वमक्तमांसमेदोस्थि प्रदूष्यास्थिसमाश्रिताः" इति / भोजेजीवत्यधो निःसुतेषु तेषूज़ न जीवति // 24 // नाप्युक्तं "स्थित्वाऽस्ति वा समुद्धतस्युरत्यात् (1) / यस्यावहनाभिवस्तिवा ये तेषु भिन्नेषु बाह्यतः // पाककर्मणा(2)ऽस्थि विनिर्भिद्य चिराद्वा प्रसवेद्यदि / विदग्धो जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन // 25 // दर्शयेदूपं वातादीनां मुहर्मुहः” इति / सर्व विद्रधिशेष नि० स०-अवस्थाविशषादसायलमाह-नामारत्यादि ।मजपाकमिच्छन्ति ॥२६॥२७॥नाभेरुपरिजाः प्लीहयकृन्क्लोमकुक्षिहृदयजाः, पक्का ऊ यान्ति स्रवन्ति / इतरे गुदबस्तिवृक्तवतणजा अधो यान्ति / एष विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः // 28 // चाधोनिःसुतेषु जीवति, नोर्ध्वनिःसुतेषु / हन्नाभिबस्तिजान् वर्ज- | गुल्मदोषसमुत्थानाद्विद्रधेर्गुल्मकस्य च // यित्वा येऽन्ये गुदकुक्षिवसणवृक्कप्लीहयकृक्लोमजास्तेष्वन्तर्विद्र- कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च // 29 // धिषु बाह्यतो भिन्नेषु कदाचिदैववशाजीवेत्, न पुनरितरेव- न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः। भ्यन्तरतो भिन्नेष्वित्यर्थः। हन्नाभिबस्तिजानां चासाध्यखमग्रे गुल्माकारा: स्वयं दोषा विद्रधिमीसशोणिते // 30 // वाच्यम् // 24 // 25 // विवरानुचरो प्रन्थिरप्सु बुद्दको यथा // न्या०च०-इदानीं विशिष्टावयव विभागेन साध्यासाध्य एवंप्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति 31 / त्वज्ञापनार्थमस्य स्रावनिर्गममार्गमविशेष दर्शयबाह मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः॥ नाभेरुपरिजाः पक्का इत्यादि // 24 // 25 // मांसशोणितहीनत्वाहुल्मः पाकं न गच्छति // 32 // स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः॥ गुल्मस्तिष्ठति दोष स्खे विद्रधिर्मासशोणिते // . दाहज्वरकरो घोरो जायते रक्तविद्रधिः॥२६॥ विद्रधिः पच्यते तस्माहुल्मश्चापि न पच्यते // 33 // नि०सं०-आभ्यन्तरं रक्त नारीणामेव दर्शयना नि० सं०-पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणस्त्रीणामित्यादि / स्त्रीणां रक्तविद्रधिर्जायत इति संबन्धः। मित्यत्रैकरूपत्वादन्तर्विदधिगुल्मयोः कुतो गुल्मादस्य विद्रधेः किंभूतानां स्त्रीणाम् ? अपप्रजातानां, पतितगर्भाणां; पुनरपि पाककृतो विशेष इत्याह-विशेषमित्यादि / विशेष भेदम् / समुकिंभूतानां ? प्रजातानां सम्यकालप्रसूतानाम् / अहितैः शीत. स्थानं कारणं, दोषा एव समुत्थानं, तच द्वयोस्तुल्यम् / सिद्धा. रूशाहारविहारैः // 26 // न्तमाह-न निबन्धोऽस्तीति; निश्चित्य बनातीति निबन्धो अपि सम्यकप्रजातानामस्क कायादनिःसृतम् // मूलं; तद्गुल्मानां मूलं नास्तीति, रसरक्तादिदूष्याणामभावत्वात् / रक्त विद्रधिं कुर्यात कुक्षी मकल्लसंशितम् // 27 // कुतः पुनरेषां शोफरूपाणामपि मूलं नास्तीत्याह-गुल्माकारा सप्ताहान्नोपशान्तश्चेत्ततोऽसौ संप्रपच्यते // . गुल्मरूपाः, खयमात्मनैव, दोषा वातादयः, न पुनर्दूष्यसंश्रयाः। विद्रधेर्मूलसंभवे हेतुमाह-विद्रधिर्मासशोणिते इति; 'भवति' 1 'ममोत्थितत्वाच्च' इति पा० / इति शेषः। तत्र कथं पित्ते कफे चा द्रवे वातजनितस्य गुल्मस्य