SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9] सुश्रुतसंहिता। 303 wwwwwwwwwar anwarww wwwwwwwwwwwwwwwwwwer . नि० सं०-आगन्तोः संप्राप्तिं दर्शयन्नाह-तैस्तरित्यादि / नि० सं०-अन्तर्विद्रधेर्हेतुसंप्राप्तिलक्षणान्याह-आभ्यन्ततैस्तैरिति अश्वपतनगू(मूकप्रहारादिभिरित्यर्थः; तेना तशोणित- रानित्यादि। संसृष्टभोजनात् कदशनभोजनात् / संभूय मिलिखा। पिचितादीनां ग्रहणम् / क्षते वेत्यत्र तैस्तै वैरिति तीक्ष्ण- गुल्मरूपिणं वल्मीकवत्समुन्नद्धं विद्रधिं कुर्वन्तीति संबन्धः; प्रहारादिभिरित्यर्थः; अनेन च सुतशोणितानां छिन्नादीनां | गुल्मरूपिणं काठिन्येन, वल्मीकवत्समुन्नद्धं सर्वत उन्नतम् / प्रहणम् / क्षतोष्मा वायुविसृतो वातेन विस्तारितः / पित्तविधि- गुर्वसात्म्येत्यादि विदाहिभिरिति यावद्धेतुः, पृथक् संभूय वेति लक्षणो 'भवति' इत्यध्याहारः // 11 // 12 // संप्राप्तिः, गुल्मरूपिणं वल्मीकवत्समुन्नद्धमिति च सामान्य. न्या०च०-अभिघातजस्यागन्तोः संप्राप्तिं दर्शयन्नाह लक्षणम् / तत्रापि वल्मीकवत्समुन्नद्धलं पच्यमानावस्थायाम् / तैस्तै वैरित्यादि / प्रपतनप्रहारादिभिर्हतेऽत्यन्तदुष्टशोणिता तेषां वातादिभेदभिन्नानां विशेषवर्णलिङ्गसंख्यादिकं बाह्यविद्रनाम् / हते इति मथितादीनामप्युपलक्षणम् / क्षते इति धिवज्ज्ञेयम् / जेजटस्तु आभ्यन्तरस्यागन्तोरभावमेव तैस्तै वैरित्यादिभिः / क्षत इति स्वतशोणितानां छिन्ना मन्यते / तेषां बाह्यानामाभ्यन्तराणां च स्थानमाह-गुदे दीनामुपलक्षणम् / तत्रैका मथितपिच्चितयोः सिरामार्गा इत्यादि / गुदादिषु स्थानेषु दोषा विद्रधिं कुर्वन्तीति संबन्धः। वरणेन वातकोपः, अन्यत्र छिन्नादौ धातुक्षयेणातिरक्ता बस्तिमुखे न तु बस्ती, तत्र. मांसमेदसोरभावात् / वङ्क्षण सावनिमित्तेन / तत्राभिघातजस्योपचारार्थ दोषलिझं दर्श ऊरुमूलाश्रयः 'गंडक' इति लोके / वृक्को मांसपिण्डद्वयम् (एको यसाह-पित्तविधिलक्षण इति / रक्तं च रक्तजे एवं सव. वामपार्श्वस्थितः, द्वितीयो दक्षिणपार्श्वस्थितेः)। यकृत् कालखण्ड तीति पित्तविधिलिङ्गातिदेशः कृतः, पीतस्वस्थावयवविकृ. दक्षिणपार्श्वस्थम् / प्लीहा उदरवामपार्श्वे स्थितः / हृदयं कमलमुकुलाकारमधोमुखम् / क्लोम कालखण्डादधस्तात् तत्वात् // 11 // 12 // स्थितं दक्षिणपार्श्वस्थं तिलकं प्रसिद्धम् / तेषामाभ्यन्तराणाकृष्णस्फोटावृतःश्यावस्तीवदाहरुजाज्वरेः॥१३॥ मित्यर्थः ॥१५-१८॥पित्तविद्रधिलिङ्गास्तु रक्तविद्रधिरुच्यते // न्या०च०-अधिष्ठान विशेषेण विशेषलिङ्गज्ञानार्थ साध्यानि०सं०-रक्तविद्रधिलक्षणमाह-कृष्णस्फोटात इत्यादि साध्यविनिश्चयार्थ चाभ्यन्तरान् विद्रधीन् दर्शयन्नाह॥ 13 // भाभ्यन्तरानित्यादि / अभ्यन्तरभवान् / पृथक् संभूय न्या० च०-रक्तजे दाहपाकादीनां तीव्रत्वमधिकम् / वेति संप्राप्तिः / आगन्तोराभ्यन्तरस्य बाह्यागन्तुविधिरक्तस्य दृष्यवाहोपलिङ्गमतिदेशेन निर्दिशन्नाह-पित्तस्य संप्रात्यभिधानेनैव संप्राप्तिरुक्ता / गुल्मरूपिणमिति प्रथम विधैर्लिङ्गैरित्यादि / भोजप्रभृतयस्तु रक्तविद्रधिं नाधीयते। सामान्यलक्षणं गुल्मरूपमेवाभ्यन्तरविद्गधीनाम् / वल्मीक'अन्ये स्विह रक्तजेऽधिकविधानार्थ रक्त पठन्त्येव // 13 // - वरसमुनस्वं सर्वेषामेव समानम् / शेषं वर्णरुजानावादि उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः॥१४॥ बाह्यविधिलक्षणेनैवावगन्तव्यम् / अत एवोक्तं "सर्व शोथविकारेषु व्रणवल्लक्षयेत् भिषक्" (सू. अ. 22) इति / नि०सं०-बाह्येष्वसाध्यमाह-उक्ता इत्यादि / सर्वजः तेषां साध्यासाध्यस्व विभागार्थ लक्षणविशेषज्ञानार्थ चाधिसान्निपातिकः // 14 // ठानं निर्दिशमाह-गुदे बस्तिमुखे इत्यादि / आमपक्कैष. न्या०च०-बाझेज्वसाध्यं निर्दिशवाह-उक्ता विद्धय | णीयाचेति चकारो भित्रक्रमे, भामं पकं च विभावयेदिति / इत्यादि / तेष्वसाध्यत्वेन त्रिदोषजः पृथक् क्रियते // 14 // आमपक्षणीयादिति ल्यब्लोपे पञ्चमी; तेनामपक्कैषिणीयमआभ्यन्तरानतस्तूर्व विद्रधीन परिचक्षते // वेश्येत्यर्थः // १५-१८॥गुर्घसात्म्य विरुद्धानशुष्कसंसृष्टभोजनात् // 15 // अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः // 19 // अतिव्यवायव्यायामवेगाघातविदाहिभिः॥ गुदे वातनिरोधस्तु बस्तौ कृच्छाल्पमूत्रता // पृथक् संभूय वादोषाः कुपिता गुल्मरूपिणम् // 16 // नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् 20 वल्मीकवत्समुन्नशमन्तः कुर्वन्ति विद्रधिम् // कटीपृष्ठग्रहस्तीवो वक्षणोत्थे तु विद्रधौ // गुदे बस्तिमुखे नाभ्यां कुक्षौ वकणयोस्तथा // 17 // वृकयोः पार्श्वसङ्कोचः प्लीयुच्छासावरोधनम् 21 वकयोर्यकृति प्लीहि हृदये क्रोनि वा तथा॥ सर्वाङ्गप्रग्रहस्तीवो हृदि शुलश्च दारुणः॥ तेषां लिङ्गानि जानीयाद्वाह्यविद्रधिलक्षणैः // 18 // श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका 22 आमपक्कैषणीयाच्च पक्कापक्कं विनिर्दिशेत् // नि० सं०-बाह्यानामाभ्यन्तराणां चाधिष्ठान विशेषेण लक्षणं दर्शयन्नाह-अधिष्ठानेत्यादि / आटोपः संक्षोभः / पार्श्वसंकोचः 1 सुतशोणितपिशितादीनां' इति पा० / 2 'तीवदाहरुजाकरः' इति पा० / 3 'संक्लिष्टभोजनात्' इति, 'संक्लिन्नभोजनात्' १'संक्लिष्ट भोजनाहुष्टदेशे भोजनात्' इति पा० / 2 अयं पाठः इति च पा० / 4 'आमपक्कैषणीयेन' इति पा० / कचित्पुस्तके नोपलभ्यते /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy