SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 302 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थान न्तरं व्याख्यानयन्ति / शिष्यायोवाच शिष्यार्थं कथितवानित्यर्थः। नि० सं०-पित्तविद्रधिमाह-पक्केत्यादि // 8 // निखिलं समस्तम् / इदं वक्ष्यमाणम् / अनेन धन्वन्तरिखरूपो. न्याच०-पैत्तिके ज्वरदाही संभवमानमेव. पच्यमाने पवर्णनेन विधेर्गरीयस्वं ख्यापितं भवति // 3 // पुनरत्यन्तौ भवतः // 8 // स्वरक्तमांस मेदांसि प्रदूष्यास्थिसमाश्रिताः॥ शरावसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः // दोषाः शोफ शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् // 4 // चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः // 9 // महामूलं रुजावन्तं वृत्तं चा(वाऽ)प्यथवाऽऽयतम् // | | नि०सं०-कफजमाह-शरावसदृश इत्यादि / शरावसा. तमाहुर्विद्रधिं धीरा, विज्ञेयः स च षड्विधः // 5 // | दृश्येन महत्त्वमुक्तम् // 9 // पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा // षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते // 6 // . न्याच०-कफजे सरावसदृशत्वेन महत्वसूचनम् // 9 // तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः॥ नि० सं०-संप्राप्ति सामान्यलक्षणं च दर्शयन्नाह-वग्रक्त नि०सं०-तेषां विद्रधीनां यथाक्रममास्रावानाह-तन्वित्यादि / भृशमित्यतिशयेनोच्छ्रिता इति संबन्धः। धीरा धीमन्तः।। एतेन संप्राप्तिरुक्ता / महामूलमित्यादि सामान्यलक्षणमुक्तं, त्यादि / एषां वातपित्तकफोत्थानां विद्रधीनाम् ॥विशिष्टं कृष्णोऽरुण इत्यादि, कारणं तु सामान्यं शोफकारणाभि- न्या०च०-पाकानन्तरसंभवं सावं दर्शयत्राह-तनुधानेनैवोक्तम् / संख्यामाह-विज्ञेयः स च षड्विध इति / स | पीतसिताश्चैषामित्यादि / एते त्रयाणां वातपित्तकफानां विद्रधिः / तदेव षड्विधत्वमाह-पृथगित्यादि / समस्तैश्चेत्येकः, यथासंख्येन ॥क्षतेनाप्येकः, असृजाऽप्येक इति षट् // 4-6 // नानावर्णरुजात्रावो घाटालो विषमो महान् // 10 // न्या०च०-सामरगुरुः श्रीमानिति अमराणां गुरुरिति | कि अमृतोद्धारं सारयति; सुरा ह्यमृतेन धन्वन्तरिणोद्धृतेन नि० सं०-सान्निपातिकमाह-नानेत्यादि / नानावर्णाः निर्जरामरणादमरीकृताः; अत एव सर्वामरगुरुः / निमित्ता. कृष्णपीतशुक्लाः, नानारुजास्तोददाहकण्ड्वाद्याः, नानास्रावास्तनुतरभमिप इति नरेष्वपि स्वभैषज्यामृतप्रदानाय भूपालतां पीतशक्काः, ते यस्य सन्ति स यथोक्तः / घाटाल इति घाटा गत इति गमयति / यदुक्तं प्राक्-"शल्यं महच्छास्त्रवरं ऊर्ध्वभागो महान् यस्यास्तीति स घाटालः / विषमोऽसाध्यत्वात् / त्वा" (सू. अ. 1) इत्यादि / एतस्यार्थस्य अन्य एवा- विषमं पच्यते चापीति चिराचिरगम्भीरोत्तानानुनतोन्नतध्यायेऽपि प्रतिपादितस्य पुनः प्रतिपादनं विदधेरीयस्व. भेदेन ॥१०॥बोधनार्थम् ; अत एव महाव्याधीनामनन्तरमेव विद्रधेरभि न्या० च०-सानिपातिकं दर्शयन्नाह-नानेत्यादि / धानम् / विद्रधिलक्षणमिति लक्ष्यते अनेनेति लक्षणं | नानाविधा वर्णवेदनासाषा यस्य स तथा / तत्र नानावर्णाः ज्ञापको हेतुरिति / तच्च लक्षणं द्विविधं-सामान्यं, विशिष्ट कृष्णपीतशुक्लाः; वेदनास्तोददाहकण्डादिकाः, नानासावाः छ / तत्र सामान्य 'शोथं घोरं महामूलं' इति; विशिष्टं तु कृष्णपीतसिताः। विषमं पच्यते चिराचिरगभीरोत्तानकृतेन 'कृष्णोऽरुणे वा' इत्यादि / कारकहेतवस्तु सामान्यशोथ भेदेनासमत्वात् / वातजेऽपि पाकस्राववैषम्यमस्ति, नतु हेत्वभिधानेनोक्ताः। अन्ये पुनराहुः-विद्गधिषु परुषादी नि गाम्भीर्यादीनामपि वर्णरुजात्रावाणाम् , अत एव वातजस्य वातादीनां स्वाभाविकलिङ्गानि, कृष्णादीनि कार्यभूतानि / साध्यत्वमुक्तम् / घाटाल इति “प्राणिस्थादातो लजन्यतस विद्रधिरिति ख्यात इति इतिशब्देन निरुपाधिरेव विद्रधिसंज्ञा संकेतमात्राकृतेति // 3-6 // रस्याम्" (पा. अ. 5 / 2 / 96) इति लच् / अत्युस्थाना दुरुत्वेन घाटा इवं / तथा च भोज:-"बहुदोषो रसान् कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः॥ सर्वान् रसते यो यदा नरः / तस्य देहे स्वगादीनि दोषाः चित्रोत्थानप्रपाकश्च विद्रधिर्वातसंभवः // 7 // | संदूज्य देहिनः // कुर्वन्ति सर्वरूपोस्थं शोथं सर्वरुजा. नि० सं०-वातविद्रधिलक्षणमाह-कृष्ण इत्यादि / चित्रो. न्वितम् / विषम पाकि (2) विषमं घाटालं चिरपाकिनम् // स्थानप्रपाक इति नानाप्रकारोत्थानो नानाप्रकारपाकश्चत्यर्थः // 7 // व्यामिश्रवर्णस्तुतिकं भिषक्तं परिवर्जयेत्" इति // 10 // न्या० ०-चित्रोस्थानप्रपाक इति चित्रौ उत्थानप्र- | तैस्तैर्भावैरभिहते क्षते वाऽपथ्यसेविनः // 11 // पाको यस्य, वायोर्विषमक्रियत्वात् // 7 // क्षतोष्मा वायुविसृतः सरक्कं पित्तमीरयेत् // पक्कोदुम्बरसङ्काशःश्यावो वा ज्वरदाहवान् // ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः॥१२॥ क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसंभवः॥८॥ एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः // १'नानाप्रकोपपाकश्चेत्यर्थः' इति पा० / १°नानतोनतमेदेन' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy