SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9] सुश्रुतसंहिता / Nawarwwwwwwwww न्या. च०-असाध्यमूढगर्भगर्भिण्योलक्षणं दर्शय- | बस्तिरिवाततः / तेनावृताया नार्यास्तु कुक्षिरानह्यते भृशम् // माह-अपविद्धशिरा इत्यादि / अपविद्धशिरा अवनत- उत्क्षिप्यन्त इवाहानि मूत्रबस्तिश्च भिद्यते / क्लोम प्लीहा यकृशीष / नीलोन्नतसिरा कृष्णोन्नतसिरा // 11 // चव फुफ्फुस हृदयं तथा // गौण पीडितं ह्येतदूर्व प्रक्रामति गर्भास्पन्दनमावीनां प्रणाशः इयावपाण्डुता // स्त्रियाः / सा शूयते मुह्यति च कृच्छ्रोच्छ्वासा च जायते // भवत्युच्छासपूतित्वं शूलं चान्तभृते शिशौ // 12 // पूतिगन्धस्तथा खेदो जिह्वा तालु च शुष्यति / वेपते भ्राम्यति मानसांगन्तुभिर्मातुरुपतापैःप्रपीडितः॥ तथा जीवितं चोपरुध्यते // एतैर्लिङ्गैर्विजानीयान्मृतं गर्भ चिकिगर्भो व्यापद्यते कुक्षौ व्याधिभिश्च प्रपीडितः१३ त्सकः" इति पठन्ति; तन पठनीयं पुनरुक्तखात् , जेजटा दिभिः परिहृतलाच / श्रीब्रह्मदेवेन तु किंचिद्याख्यातं, तेन नि० सं०-गर्भिणीरक्षार्थमन्तम॒तस्य गर्भस्यापकर्षणाय खार्षानार्षचिन्ता न कृता // 14 // तलक्षणं दर्शयन्नाह-गर्भास्पन्दन मित्यादि / आवी प्रसववेदना; अथवा आवीशब्देन योनेप॑त्रकफप्रसेकादीन्यावीलिङ्गा-।। इति श्रीडल्ह(ह)णविरचितायो निबन्धसंग्रहाख्यायो न्युच्यन्ते // 12 // 13 // सुश्रुतव्याख्यायां निदानस्थानेऽष्टमोऽध्यायः // 8 // न्या०च०-मूढगर्भस्य रक्षणार्थ मृतस्य पुनर्गर्भिणी- न्या० च०-मातुम॒ताया अपि गर्भस्य जीवतोऽपकर्षणं रक्षणार्थ विपाव्याकर्षणाय लक्षणं दर्शयन्नाह-गर्भास्पन्दन- दर्शयवाह-बस्तमारविपनाया इत्यादि / गर्भः प्रस्पन्दते मित्यादि / आविः प्रसववेदना, तासामदर्शनम् / शूनतान्त- यदि जीवतो गर्भस्य स्पन्दनं लक्षणम् / बस्तमारः छगल. सृते शिशाविति उत्थानत्वं मृतगर्भस्याध्मानेन / तस्यान्तर्ग-मरणं ग्रीवावमोटनेनाशुतममलिष्टमरणम् / जन्मकाले इति वस्थ मरणहेतुं मानसागन्तुव्याधिभेदेन द्विविधं दर्शयन्नाह-नवमादिमासकाले इत्यर्थः / मुहादिति प्रागित्यध्याहार्यमानसागन्तुभिरित्यादि / अन्ये स्वस्तमंतस्य अर्भकस्य लक्षणं नाडिकाद्वयात् प्राक्, परस्तु गर्भो मृत इति // 14 // निर्दिशमाह-स यदवेत्यादि पठन्ति / स न पठनीयः, मृत इति सौश्रुते शल्यतत्रे श्रीगयदासविरचितायां गर्भस्य गर्भास्पन्दनमित्यादिनैव पठित्वात् // 12 // 13 // न्यायचन्द्रिकायां पञ्जिकायां निदानस्थाने बस्तमारविपन्नायाः कुक्षिःप्रस्पन्दते यदि // मूढगर्भनिदानं नामाष्टमोऽध्यायः॥८॥ तरक्षणाजन्मकाले तं पाटयित्वोद्धरेषिक 14 इति सुश्रुतसंहितायां निदानस्थाने मूढगर्भ नवमोऽध्यायः। निदानं नामाष्टमोऽध्यायः // 8 // अथातो विद्रधीनां निदानं व्याख्यास्यामः॥१॥ नि०सं०-मातुम॒ताया अपि जीवतो गर्भस्यापकर्षणं दर्श-| यथोवाच भगवान् धन्वन्तरिः॥२॥ यमाह-बस्तमारेत्यादि / बस्तमारश्छगलवन्मरणम्, एतेन नि० सं०-अथात इत्यादि // 1 // 2 // प्रीवामोटनेनाशुतममक्लिष्टं मरणमुक्तं; तेन विपनाया मृतायाः न्याच०- अथातो विधेर्निदानं व्याख्यास्यामः। त्रिय इत्यर्थः / अयमभिप्रायः-यथा बस्तं निरुच्छासं कृत्वा मूढगर्भानन्तरं शसकर्मसाध्यत्वसाधात्, अन्तर्विधावयाज्ञिका मारयन्ति, एवं या मृता तस्या इत्यर्थः / तत्क्षणात् | प्युदरोत्सेधस्य सामान्याद् विद्रधेरारम्भः। निरुपाधिर्विद्रधि. घटिकाद्वयमध्ये, परतस्तु गर्भोऽपि म्रियत इति भावः / अन्ये संक्षेति स्वमतं, "शीघ्रविदाहाद्विद्रधिः' इत्यन्ये तदुर्क'तत्क्षणात्' इत्यत्र 'मुहूर्तात्' इति पठन्ति, तत्रापि स एवार्थः / "स वै शीघ्रविदाहित्वाद्विद्रधीति निरुच्यते-(च. सू. जन्मकाले नवममासादिकाल इत्यर्थः / तं गर्भ, पाटयित्वा अ.१७) इति // // 2 // श्रीकुक्षि विदार्य / अत्र केचित्-“यदा सोऽन्तम॒तो गर्भःशूनो सर्वामरगुरुः श्रीमानिमित्तान्तरभूमिपः // १'शूनताऽन्तम॒ते' इति पा० / 2 वाग्भटे स्वयं श्लोकोऽन्यथा शिष्यायोवाच निखिलमिदं विधिलक्षणम् // 3 // पठ्यते; यथा,-"बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि / / | नि० सं०-सर्वामरगुरुरिदं निखिलं विद्रधीलक्षणं शिष्यार्थ. जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्" इति / "गर्मिण्या मुवाचेति संबन्धः / अमृतदानेन सर्वे देवा अमराः कृताः, मृताया यदि कुक्षिः प्रस्पन्दतेऽत्यन्तं चलतिः क प्रदेशे ? बस्तिद्वारे / तेनासौ धन्वन्तरिः सर्वेषां देवानां गुरुरित्यर्थः / श्रीमान् कदा ! जन्मकाले गर्भप्रसवोन्मुखे काले; तदा कुशलो वैधः शीघ्रं / ज्ञानातिशयेनैश्वर्येण च युक्त इत्यर्थः / निमित्तान्तरभूमिप इति कुक्षिप्रस्पन्दनादनन्तरं पाटयित्वा शिशु बालकमुद्धरेत्" इत्यरुण निमित्तान्तरेण कारणान्तरेण नरेष्वपि भैषज्यामृतप्रदानलक्षणेन दत्तटीका / हाराणचन्द्रस्तु 'बस्तिद्वारे विपन्नायाः' इति पठित्वा भूपालतां गत इत्यर्थः / अन्ये तु 'अपुत्रस्य काशिराजस्य पर'जन्मकाले उपस्थिते प्रसवकाले विपन्नाया मृताया यदि कुक्षिः माराधनया निर्वाणे चित्तमधिष्ठाय पुत्रलमापन' इति कारणा. प्रस्पन्दते, तहिं तत्क्षणात् बस्तिद्वारे बस्ति द्वारं च पाटयित्वा भिषक् ' तं गर्भमुद्धरेत्' इति ब्याख्यानयति / / 1 'निर्वाणां तनूमधिष्ठाय' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy