________________ 300 निबन्धसंग्रहन्यायचन्द्रिकास्यव्याख्याभ्यां संवलिता [निदानस्थान 'योनिमुखं प्रतिपद्यते' इति संबन्धनीयम् / कश्चिदित्यादि अत्रापि नि० सं०-मूढगर्भो यथा भवति तथा दर्शयन्नाह-कृमि'योनिमुखं प्रतिपद्यते' इति संबन्धनीयम् / कश्चिदाभुममध्य | वाताभिघातैरित्यादि / गर्भविच्युतिार्द्वविधा-द्रवस्य स्रावरूपेण, इत्यादि 'योनिमुखं प्रतिपद्यते' इत्यत्रापि संबन्धनीयम् / समा- घनावयवस्य पातरूपेण / तत्र द्रवस्य स्रवणे मूढगर्भनामे नास्ति, सेनाष्टविधा विस्तरेण तु तिर्यग्ग्रीवोरुजङ्घाप्रकारेणानन्ताः // 5 // विगुणानिलसंमोहानिर्गमलक्षणस्याभावात् // 9 // न्या० च०-चतुः संख्याप्रकारान् तानेवानेकप्रकाराधि- आचतुर्थात्ततो मासात् प्रस्रवेदगर्भविच्युतिः॥ दर्शयवाह-तत्र कश्चिद्वाभ्यामित्यादि / समासेनाष्टविधाः, ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः // 10 // विस्तरेण तिर्यग्ग्रीवोरुजङ्घाप्रकारेणानन्ताः॥५॥ नि०सं०-परतस्वस्तीति दर्शयन्नाह-आचतुर्थादित्यादि। तत्र द्वावन्त्यावसाध्यौ मूढगर्भी, शेषानपि विप. गर्भविच्युतिः गर्भविमुक्तिः; प्रस्रवेत् स्रावरूपा भवेत् / एतेन रीतेन्द्रियार्थापैकयोनिभ्रंशसंवरणमकल्लश्वास-मासचतुष्टयं यावन्मूढगर्भता नास्तीत्युक्तम् / तत इत्यादि / कासभ्रमनिपीडितान् परिहरेत् // 6 // ततश्चतुर्थमासादू स्थिरशरीरस्य विच्युतिः पातः पातरूप नि०सं०-तेष्वसाध्यान्निर्दिशन्नाह-तत्रेत्यादि / द्वावन्त्यौ | भवत् / एतन विच्युातारय न सावरूपा; तस्माच्चतुथमा भवेत् / एतेन विच्युतिरियं न स्रावरूपा; तस्माच्चतुर्थमासानन्तरं सप्तमाष्टमावसाध्यो स्वभावेनैव / अन्येष्वप्यवस्थयाऽसाध्यत्वं घनावयवलान्मूढगर्भो भवतीत्युक्तम् // 10 // दर्शयन्नाह-शेषानपीत्यादि / विवरीतेन्द्रियार्थादिभिः पीडिता न्या. च०-स्वभावप्रजननकाले यथा मूढगों न जननी यैर्मूढगर्भस्ते तथाविधास्तान् / विपरीतेन्द्रियार्था रूपाद्यर्थ- भवति, अन्यथा तु भवति, तथा दर्शयबाह-कालय ग्रहणभ्रान्ताः / योनिभ्रंशो योनिबहिर्गमनम् / योनिसंवरणं परिणामेनेत्यादि / तस्याकालच्युतिरपि द्विप्रकारा-वस्य योनिसङ्कोचः / प्रसूताया वायुरसृगारोध्य बस्तिशिरःप्रभृतिषु सावरूपेण, चनावयवस्य पातरूपेण / तत्र द्रवस्य स्रवणे शूलं करोति स मक्कैल्लः / भ्रमश्चक्राधिरूढस्येव भ्रमणम् // 6 // मूढगर्भता नास्ति, विगुणानिलसंमोहनिर्गमलक्षणस्थान्या०च०-तेष्वसाध्यामिर्दिशमाह-तेषु द्वावित्यादि / | भावात् / परतस्तस्मेति दर्शयन्नाह-आचतुर्थात्ततो मासादितत्रैतौ स्वभावेनैवासाध्यौ / अन्येष्वप्यवस्थामात्रासाध्यता त्यादि / प्रनवेद् गर्भस्रावकर्मा(रूपा) विच्युतिः, नातिदर्शयवाह-शेषानपीत्यादि / विपरीतेन्द्रियार्था रूपाचर्थ घनावयवत्वात् / परतस्तु पातव्यपदेशः, किशिद्धनतराग्रहणभ्रान्ताः। योनिभ्रंशोऽधोनिर्गमः। योनिसंवरणं परा वयवत्वात्। नतु स्नावः, सावलक्षणाभावात् / पातः पञ्जामसंगः, स च गर्भिणीव्याकरणीये व्याख्यातः / मकलस्तु षष्ठयोरित्युपलक्षणं, सप्तादिमासमप्युपलक्षयति / ...... प्रसूताया वायुरसृगारोध्य बस्तिशिरःप्रभृतिषु शूलं करोति चरकादिषु / भोजे तृतीयमास एवं चेतनाभिसंबन्धः / स मकलः, तत्संभूतोऽपि विद्रधिर्मकल्लः // 6 // तथाहि-भोज:-"आतृतीयात्ततो मासाद्गर्भः स्त्रवति शोणितम् / ऊर्ध्व संयावभूतस्तु गर्भो पतति योषिताम्" भवन्ति चात्र इति / संयावो नाम नातिमृदकठिनः समिताशर्कराकृत. कालस्य परिणामेन मुक्तं वृन्ताद्यथा फलम् // | भक्ष्यविशेषः / तत्र भोजेन चतुर्थ मासि सवो प्रपद्यते खभावेन नान्यथा पतितुं ध्रुवम् // 7 // | विभागः प्रयकतरो भवति, तेन तत्रापि नातिकाठिन्येन एवं कालप्रकर्षेण मको नाडीनिबन्धनात् / / स्रावसाधात् स्रवतीस्युक्तम् / काश्यपीयेऽप्युक्तम्गर्भाशयस्थो यो गर्भो जननाय प्रपद्यते // 8 // "भाचतुर्थात्ततो मासात् प्रसुतं शोणितं मतम् / ततः स्थिरनि० सं०-खभावप्रजननकाले यथा मूढगर्भो न भवति शरीरस्तु मूढः पतति कृच्छ्रतः" इति // 7-10 // तथा श्लोकद्वयेन दर्शयन्नाह-कालस्येत्यादि / यथा कालस्य प्रविध्यति शिरो या तु शीताङ्गी निरपत्रपा॥ परिणामेन कालकृतपरिपाकेन वृन्तान्मुक्तं फलं खभावेन पतितुं नीलोद्धतसिरा हन्ति सा गर्भ स च तां तथा 11 प्रपद्यते पतनं प्राप्नोति, अन्यथा कालपरिपाकाभावेन पतितुं न प्रपद्यते पतनं न प्राप्नोति, एवं कालप्रकर्षेण नाडीनिवन्धना नि० सं०-असाध्यमूढगर्भगर्भिण्योर्लक्षणं दर्शयन्नाहन्मुको यो गर्भाशयस्थो गर्भः स जननाय प्रपद्यते जन्म प्राप्नो प्रविध्यतीत्यादि / प्रविध्यति ताडयति, अतिशयेन धुनोतीत्यर्थः। तीत्यर्थः // 7 // 8 // | अन्ये 'अपविद्धविरा' इति पठन्ति; तत्रावनतशीर्षेत्यर्थः / या | स्त्री निरपत्रपा लज्जारहिता / नीलोद्धतसिरा कृष्णोद्धतसिरा / सा कृमिवाताभिघातैस्तु तदेवोपद्वतं फलम् // गर्भ स च तां तथेति सा स्त्री गर्भ हन्ति, स च गर्भवती स्त्री पतत्यकालेऽपि यथा तथा स्यादविच्युतिः॥९॥ हन्तीत्यर्थः / तथा तेन प्रकारेण // 11 // १०क्षेपकवातविकारयोनिभ्रंश इति पा० / 2 'मकलः' इति पा० / 3 भवन्ति चात्र' इति हस्तलिखितयुस्तके न पाते। १'गर्भविध्युतिरपि दिप्रकारा' इति पा० / 2 'मूढगर्भता' इति पा०। 3 'गर्मविद्रवः' इति पा० / 4 'गर्भविच्युतिः' इति पाग