________________ अध्यायः 8] सुश्रुतसंहिता। 299 न्या० च०-अथातो मूढगर्भनिदानं व्याख्यास्यामः / वाहनमश्वादि / प्रस्खलनं समुच्छ्रितादेः / प्रपतनं प्रपाउंदरानन्तरं मूढगर्भनिदानारम्भः, उदरस्थाने च्छिन्ने शस्त्र- तादेः / अत्र ग्राम्यधर्मादयो वेगविघातान्ता विहारकर्मसाध्यस्वसामान्यात्, महाव्याधित्वसामान्याच। मूढ- विशेषाः, अतिरूक्षादयः पुनरजीर्णान्ता आहारविशेषाः / श्वासौ गर्भश्चेति मूढगर्भः / मूढो व्यासक्तगतिः / तथा हि गर्भशातनं भेषजेन गर्भपातनम् ।......तस्य क्षोभः कोष्ठ. चरकः-"मूढवातानुलोमनं" इति, तथाऽत्राप्यनिर्गच्छ-संक्षोभः / वायुरपानो मूढः विमार्गवर्ती / तरुणम् अघन्तमनिलसंमोहितमिति // 1 // 2 // नामव्यक्तचेतनम् // 3 // ग्राम्यधर्मयानवाहनाध्वगमनप्रस्खलनप्रपतनप्र. ततः कील प्रतिखुरो बीजकः परिघ इति / पीडनधावनाभिघातविषमशयनासनोपवासवेगा- | तत्र, ऊर्ध्वबाहुशिरस्पादो यो योनिमुखं निरुणद्धि भिघातातिरूक्षकटुतिक्तभोजनशोकातिक्षारसेव- कील इव स कील, निःसृतहस्तपाद शिराः कायनातिसारवमनविरेचनप्रेढोलनाजीर्णगर्भशातनप्र- | सङ्गी प्रतिखुरः, यो निर्गच्छत्येकशिरोभुजः स भृतिभिर्विशेषैर्बन्धनान्मुच्यते गर्भः, फलमिव वृन्त- बीजकः, यस्तु परिघ इव योनिमुखमावृत्य तिष्ठति बन्धनादभिघातविशेषैः; स विमुक्तबन्धनो गर्भाश-स परिधः, इति चतुर्विधो भवतीत्येके भाषन्ते / यमतिक्रम्य यकृत्प्लीहान्त्र विवरैरवस्रंसमानः कोष्ठ- | तत्तु न सम्यक कस्मात् ? स यदा विगुणानिलप्रसंक्षोभमापादयति, तस्या जठरसंक्षोभाद्वायुरपानो पीडितोऽपत्यपथमनेकधा प्रपद्यते तदा सङ्ख्या मूढः पार्श्ववस्तिशीर्षोदरयोनिशूलानाहमूत्रसङ्गा- | हीयते // 4 // नामन्यतममापाद्य गर्भ च्यावयति तरुणं शोणित नि० सं०-तस्य चातुर्विध्यमाह-तत इत्यादि / ततः स्रावणः तमेव कदाचिद्विवृद्धमसम्यगागतमप- असम्यगागमनात् / तान् प्रकारान् प्रकटयन्नाह-तत्रोबात्यपथमनुप्राप्तमनिरस्यमानं विगुणापानसंमोहितं | हुशिर इत्यादि / कायसङ्गी निरुद्धकायः / एकशिरोभुज इति गर्भ मूढगर्भमित्याचक्षते // 3 // एको भुजः शिरसा सह यस्य निर्गच्छतीत्यर्थः। परिघ इवेति नि० सं०-तस्य हेतुं दर्शयन्नाह-प्राम्यधर्मेत्यादि / परिघोऽर्गलादण्डः // 4 // प्राम्यधर्मों मैथुनं, यानं रथादि, वाहनमश्वादि, अध्वगमनं न्या०च०-"अधः पार्श्वगतो वाऽपि तथैवाकुञ्चितोपद्भ्यां मार्गगमनं, प्रस्खलनमाखुडनादि, प्रपतनं प्रासादादेः ऽपि वा / यो निःसृत्य मुखं योनेज्ञेयः प्रतिखुरस्तु सः / / सकाशादतिशयेन पतनं, प्रपीडनमतिशयेन पीडनं, प्रधावनम योनिद्वारात्तु निर्गच्छेद्यस्यैकांशशिरोभुजम् / तमाहुर्बीजकं तिशयेन धावनम् , अभिघातः शस्त्रलोष्टकशादिभिः प्रहारः, नाम मूढगर्भचिकित्सकाः // योनिमाश्रि(वृ)स्य यस्तिष्ठेत् वेगाभिघातो वाताधवरोधः, प्रेढोलनं हिन्दोलनं, गर्भशातनं परिघो गोपुरं यथा / तथाऽन्तगर्भमायन्तं विद्यात् परिघभेषजेन गर्भपातनम् / केचिदेतद्द्यमन्यथा पठन्ति, तत्त्व संज्ञकम्" इत्येषां चतुर्णा लक्षणं परिपठ्यते नागाभावान्न लिखितम् / बन्धनमत्र गर्भाशयप्रतिबद्धाः सिराः र्जनीयात // 4 // पेश्यश्च / मोचने उपमानमाह-फलमित्यादि / एतेनैतदुकं भवति-यथा वृक्षेऽपरिपक्वं फलमभिघातैरकाल एवं पतति, तत्र, कश्चिद्वाभ्यां सक्थिभ्यां योनिमुखं प्रतितद्वयथोक्तपातनहेतुसामर्थ्यादप्रसवकाल एव गर्भः पतति / अति- पद्यते; कश्चिदाभुग्नैकसक्थिरेकेन, कश्चिदाभुनसक्रम्य उल्लथय / विवरैः अन्तरालैः / अवलंसमानः अधःपतन् / क्थिशरीर स्फिग्देशेन तिर्यगागतः, कश्चिदुर:कोष्ठशब्देनामाशयपक्काशयादिस्थानम् / संक्षोभश्चलनम् / तस्याः पार्श्वपृष्ठानामन्यतमेन योनिद्वारं पिधायावतिस्त्रियाः / मूढो विमार्गगामी। अन्यतमम् एकतमम् / आपाद्य ष्ठते, अन्तःपार्थापवृत्तशिराः कश्चिदेकेन बाहुना; निवर्त्य / तरुणं गर्भमपानो मूढः सन् व्यावयतीति संबन्धः / | कश्चिदाभुग्नशिरा बाहुद्वयेन; कश्चिदाभुग्नमध्यो तरुणम् अघनाजमव्यक्तचेतनम् / मूढगर्भस्य निरुक्तिमाह हस्तपादशिरोभिः कश्चिदेकेन सक्ना योनिमुखं तमेवेत्यादि / असम्यगागतं विलोमभागेनागतम्, अवाग्ग- | अवोग- प्रतिपद्यतेऽपरेण पायुम् / इत्यष्टविधा मूढगर्भगति. मनात् / अपत्यपथं योनिम् / अनुप्राप्तम् आश्रितम् / अनिर रुद्दिष्टा समासेन // 5 // स्यमानम् अनिःसरन्तम् / संमोहितं मूच्छितम् // 3 // नि०सं०-तानेवानेकप्रकारान् दर्शयन्नाह-तत्रेत्यादि / न्या० च०-तस्य हेतुं दर्शयन्नाह-ग्राम्यधर्मत्यादि। आभुनं सङ्कुचितम् / एकेन सक्मा 'योनिमुखं प्रतिपद्यते' इति ग्राम्यधों व्यवायः, यात्यनेनेति पानं रथादि, वाद्यत इति संबन्धनीयम् / आभुमं सक्थिशरीरं यस्येत्यर्थः / 'योनिमुखं प्रतिपद्यते' इत्यत्रापि संबन्धनीयम् / पिधाय आच्छाद्य / 1 'व्यापादयति' इति पा० / 2 'बन्धनान्नाभिनाडीवन्धनात्'। अन्तःपापिवृत्तशिराः पार्श्वमध्यनिक्षिप्तशिराः / एकेन बाहुना इति हाराणचन्द्रः। 3 'विमार्गवती' इति पा०। 4 'व्यापादयतीत्यर्थः' इति पा०। १'संकीलः' इति पा०।