________________ अध्यायः 7] सुश्रुतसंहिता / 295 www सप्तमोऽध्यायः। स्नेहादिमिथ्याचरणाच जन्तोअथात उदराणां निदानं व्याख्यास्यामः॥१॥ वृद्धिं गताः कोष्ठमभिप्रपन्नाः // 5 // यथोवाच भगवान् धन्वन्तरिः॥२॥ गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः // नि० सं०-अथात इत्यादि // 1 // 2 // नि० सं०-उदराणां हेतुं दर्शयन्नाह-सुदुर्बलामेरित्यादि / म्या० च०-प्रमेहानन्तरमुदरारम्भा, उदकवहस्रोतो. दुर्बलानेः अत्यन्तनष्टाग्नेः / अहिताशनस्येति विरुद्धसमशनाध्य. दुष्टिसंभवसामान्यात्, त्रिदोषजसाधान्महान्याधिस्वसा शनविषमाशनस्य / स्नेहादीत्यादिशब्दाद्वमनविरेचनास्थापनानुवामान्याच॥१॥२॥ सनपरिग्रहः / मिथ्याचरणं यथोकानुष्ठानपरित्यागः / जन्तोः धन्वन्तरिर्धर्मभृतां वरिष्ठो प्राणिनः / अभिप्रपन्नाः प्राप्ता इत्यर्थः / किं विशिष्टान्युदराणि राजर्षिरिन्द्रप्रतिमोऽभवद्यः॥ कुर्वन्ति ? गुल्माकृतिव्यजितलक्षणानि गुल्माकृत्या गुल्मरूपेण ब्रह्मर्षिपुत्रं विनयोपपन्नं व्यञ्जितानि प्रकटितानि लक्षणानि येषां तानि तथा / पुनरपि शिष्यं शुभं सुश्रुतमन्वशात् सः॥३॥ | किंविशिष्टानि ? घोराणि कृच्छ्रतमानि // ५॥नि०सं०-यो धन्वन्तरिरभवत् स सुश्रुतमन्वशादिति न्या. च०-स्थानसंश्रयस्यैव संप्राप्तिं दर्शयबाहसंबन्धः, शिक्षितवानित्यर्थः / धर्मभृतां धार्मिकाणां मध्ये। सुदुर्बलाग्नेरित्यादि / अहिताशनस्य दुर्बलानेरिति यद्यपि हि इन्द्रप्रतिमो ज्ञानेश्वर्यादिभिः / ब्रह्मर्षिविश्वामित्रः, राजर्षिरपि वलमाम्यानामत्तान्य वर्माम्ब निमित्तान्यन्यान्यपि सन्ति, तथाऽप्यहिताशनमे. तपसा ब्रह्मर्षित्वं प्राप्तवान् / विनयोपपन्नं जितेन्द्रियम् / शुभ- वामन वाग्निमान्धकारिषु प्रधानम् / कोष्ठं गता इति स्थानसंश्रयः। मिति पूर्वोकैरन्वयवयःशीलादिगुणैरुपेतम् // 3 // कोष्ठस्थसत्वेऽपि नातिशरीरादीनामति निवृत्तिः, उदकवह स्रोतोरोधदुष्टिसस्थात्, सुदुर्बलाग्नित्वादिदोषवत् (1) / न्या० च०-ब्रह्मर्षिपुत्रमिति विश्वामित्रो हि राजर्षिरेव / गुल्माकृतिव्यञ्जितलक्षणानि गुल्माकृत्या गुल्मरूपेण वर्धते / ब्रह्मर्षित्वं तपसा गतः। विनयोपपत्रमित्यनेन विनयान्वितेन वनयापपन्नामत्यनेन विनयान्वितन | तस्य प्रागुस्पत्याकृतिरपि गुल्मेन समाना ॥५॥गुरवः प्रष्टव्याः, विनीतस्यैवानुशासनं कर्तव्यमिति दर्श. कोष्ठादुपस्नेहवदन्नसारो / यति // 3 // निःसृत्य दुष्टोऽनिलवेगनुन्नः // 6 // पृथक् समस्तैरपि चेह दोषैः त्वचः समुन्नम्य शनैः समन्ताप्लीहोदरं बद्धगुदं तथैव // द्विवर्धमानो जठरं करोति // आगन्तुकं सप्तममष्टमं च / नि०सं०-संप्राप्तिं दर्शयन्नाह-कोष्ठादित्यादि / उपनेहदकोदरं चेति वदन्ति तानि // 4 // वदिति नवघटायुपस्नेहो यथाऽणुतमस्रोतोभिर्बहिःसवैद् दृश्यते . नि०सं०-उदराणां संख्यामाह-पृथगित्यादि / पृथग्दोषै. तद्वत् कोष्ठादनसारोऽनरसो निःसृत्य, शनैः क्रमेण, जठरमुदस्त्रीणि, समस्तैर्दोषैरेकम् / एतेन चत्वारि दोषप्रधानानि / इहेति राख्यं रोगं करोतीति संबन्धः / कोष्ठशब्देनात्राहारपाकाधार अस्मिञ्छास्त्रे / तानीति उदराणीत्यर्थः / प्लीहोदरादीनि चलारि | उच्यते / किंभूतोऽनसारः ? दुष्टः। पुनः किंभूतः? अनिलवेगदूष्यप्रधानानि / अष्टममिति संख्योक्त्या प्लीहोदरयकृद्दाल्युदरयो- नुनो वातवेगप्रेरितः / किं कृखा? वचः समुन्नम्य आनद्वार रैक्यमेव ज्ञातव्यम् // 4 // कृखा / पुनः किंभूतो रसः ? समन्ताद्विवर्धमानः समन्तात् सर्वतो वृद्धि गच्छन् // ६॥न्या०च०-तत्र दोषैश्चत्वारि पृथगेकशस्त्रीणि, सानिपातिकं च दृष्योदरमित्यभिहितम् / प्लीहोदरमिति प्लीहोदर न्या० च०-साधरणां संप्राप्तिं दर्शयबाह-कोष्टादिएव यकृदुद्भवमप्यवरुध्यते, हेतुलिङ्गचिकित्सितसामान्यात् / / त्यादि / अन्नसारो रसः / कोठाधिसत्येति कोशब्देनाहारतत्र प्लीहोदरे दोषौ कफपित्ते, दूष्यं रक्तम् / बद्धगुदमा | पाकाधारो रसदोषमूत्रपुरीषविभागाश्रयो ग्रहण्यभिधान गन्तुविशेषः, पृथग्लिङ्गचिकित्सितभेदात् / क्षतानमप्या- | उच्यते, तत्रैव साराख्यरसविभागात् / कथं पुनरेवत् कोष्ठागन्तुनिमित्तं क्षतजेऽभिहितम् / दकोदरम् उदकोदरम्, दत्राणां रन्ध्राभावादारसख निःसरणमित्याह-उपनेहउदकनिमित्तं स्रोतोवरोधजातम् // 4 // वत् / नूतनघटादुपस्नेहो यथाऽणुभिर्बहिःस्रोतोभिर्वहि: स्रवद् दृश्यते तद्वत् / यद्येवं नित्यमेवोदराणां संप्राप्तिः सुदुर्बलाग्नेरहिताशनस्य प्रामोति, उपस्नेहेन सततमेवानरसस्य बहिर्निर्गमनात्; संशुष्कपूत्यन्ननिषेवणाद्वा॥ नैतदस्ति, उदरारम्भकदोषदूषितशरीरस्य रसवेदाम्बु. 1 'बभूव' इति पा०। 1 'नवघटाधुपलेहे' इति पा० / 2 'बहिःस्रावः' इति पा० /