SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं -~ वहानां स्रोतसां दुष्टेः, दुष्टिश्चैतेषां संवृत्तमुखत्वेन विनिवृत्त नि० सं०-लेष्मोदरमाह-यच्छीतलमित्यादि / स्थिर मुखत्वेन च तदुक्तं चरके-"स्वेदवाहिषु दुष्टेषु पारुष्यं कठिनम् / ससादमग्लानियुक्तम् ॥१०॥लोमहर्षणम् / अतिस्वेदो न वा स्वेदो परिदाहश्च जायते" इति / यद्येवमत एव स्रोतोऽवरोधानिःसरणमवामोति / स्त्रियोऽनपानं नखरोममूत्रयथाऽऽह चरका-"रुद्धा स्वेदाम्बुवाही नि दोषाः स्रोतांसि विडार्तवैर्युक्तमसाधुवृत्ताः // 11 // संचिताः / प्राणान्यपानान् संदूष्य जनयन्त्युदरं नृणाम्" यस्मै प्रयच्छन्त्यरयो गरांश्च (च. चि. अ. 13) इति / स्वेदाम्बुवाहिस्रोतोऽव- दुष्टाम्बुदूषीविषसेवनाद्वा // रोधे पुनरम्भः / यदाह चरकः-"स्वेदस्तु बाह्येषु तेनाशु रक्तं कुपिताश्च दोषाः स्रोतःसु प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याय कुर्वन्ति घोरं जठरं त्रिलिङ्गम् // 12 // यति" (च. चि. अ. 13) इति / अत एव सर्वाङ्ग तच्छीतवाताभ्रसमुद्भवेषु . कार्यमुदरिणामदरस्य पुनः पूर्णतैव / तस्य दूष्यस्य दोषान् विना विकारकारिता नास्तीत्याह-अनिलवेगनुन्न. विशेषतः कुप्यति दह्यते च स्त्वचः समुन्नम्येति / वृद्धेरयं हेतुः / स्रवन् समन्ता स चातुरो मूर्च्छति संप्रसक्तं दन्नसारोऽभिवर्धमानो जठरमुदरं करोति / तदुक्तं चरके- __ पाण्डुः कृशः शुष्यति तृष्णया च // 13 // "मन्देऽनौ मलिनैर्भुक्तैरपाकाद्दोषसंचयः" (च.चि. अ. प्रेकीर्तितं दृष्युदरं तु घोरं 13) इत्यादि // 6 // नि० सं०-सन्निपातोदरमाह-स्त्रिय इत्यादि / स्त्रियोऽनतत्पूर्वरूपं बलवर्णकाङ्क्षा पानं नखरोममूत्रविडार्तवयुक्तं यस्मै पुरुषाय प्रयच्छन्ति ददति / वलीविनाशो जठरे हि राज्यः // 7 // किंभूताः स्त्रियः? असाधुवृत्ता दुराचाराः / स्त्रीग्रहणमत्रोपलजीर्णापरिज्ञानविदाहवत्यो क्षणं, तेनान्येऽपि सन्निहिता अविवेकिनो ग्राह्याः / अरयः बस्तौ रुजः पादगतश्च शोफः // शत्रवः / गरान् कृत्रिमविषाणि यस्मै प्रयच्छन्ति / दुष्टाम्बु नि०सं०-पूर्वरूपमाह-तदित्यादि / विनाशशब्दो बला सविषमत्स्यादिसंबन्धात् / विषमेव दावाग्निवातातपाद्यभिभदिभिः प्रत्येकं सम्बध्यते / काला अन्नाभिलाषः / वली वक् वेन मन्दतां गतं विषपीतस्य वा विषं दूषीविष; तेन नखरोसंकोचः / राज्यो रेखाः भवन्ति' इति शेषः / जीर्णापरिज्ञान मादिना विषकल्पेन गरेण दूषीविषेण वाऽऽशु शीघ्रं रक्त कुपितविदाहवत्यो बस्ती रुज इति जीर्णापरिज्ञानविदाही विद्यते यासु | मिति बोद्धव्यम् / त्रिलिङ्गं वातपित्तश्लेष्मलिङ्गम् / संप्रसक्तं बस्तिरुजासु तास्तथा / जीर्णापरिज्ञानमनपरिणामानिश्चयः, निरन्तरम् / दूष्युदरमिति यदेव सान्निपातिकोदर तदेव दूष्युदजीर्णापरिज्ञानं तु यथासंभवत्वात् पुरुषस्यैव ज्ञेयम् // 7 // रम्, एतेन न संख्यातिरेकः / घोरं भयानकं, पुनर्घोर कष्ट कारि // ११-१३॥संगृह्य पार्बोदरपृष्ठनाभीयद्वर्धते कृष्णसिरावनद्धम् // 8 // न्या०च०-दुष्टाम्बुदूषीविषसेवनाद्वेति दूषीविषं विषसशूलमानाहवदुप्रशब्द मेव दावाग्निवातातपायभिभवेन मन्दतां गतम् / तेनाशु र सतोदभेदं पवनात्मकं तत् // कुपितं विषस्य रक्तदूषणस्वभावत्वात्, आशुकारित्वाच / तत् शीतादिषु विशेषेण कुप्यति, दृषीविषकोपस्य तत्रैव नि० सं०-वातोदरमाह-संगृह्येत्यादि // 8 // दर्शितत्वात् / मूर्च्छतीति विषस्य मूर्छाकरत्वात्, प्रसक्तं यञ्चोषतृष्णाज्वरदाहयुक्तं निरन्तरं मूर्च्छति / पाण्दुश्च भवति, रक्तदोषात् / दूष्योदरपीतं सिरा भान्ति च यत्र पीताः॥९॥ मेतदेव सानिपातिकोदरं यदेव तदेव दृष्योदरम् / एतेन पीताक्षिविण्मूत्रनखाननस्य न संख्यातिरेकः / दूष्यन्तीति दूष्याः, "कृत्यल्युटो बहुलम्" पित्तोरं तत्त्वचिराभिवृद्धि // (पा.अ.३।३।१३) इति कप्रत्ययः; तस्योदरं, तेन कृतत्वात् / | अन्न भोज:-"नखलोमार्तवैर्युक्तमन्नपानं यदा स्त्रियः। वशीनि० सं०-पित्तोदरमाह-यदित्यादि / अचिराभिवृद्धि कर्तुं प्रयच्छन्ति तद्विषत्वाय कल्पते // दूषीविषं सेवितं वा शीघ्रवर्धनशीलम् // 9 // तस्य रक्तं प्रकोपयेत् / रक्कं विषेण संदुष्टं त्रीन् दोषान् तत्तु यच्छीतलं शुक्लसिरावनद्धं कोपयेत्” इति // 7-13 ॥गुरु स्थिरं शुक्लनखाननस्य // 10 // स्निग्धं महच्छोफयुतं ससादं 1 तच्छीतवाते भृशदुर्दिने च' इति पा० / 'तच्छीतवातातपकफोदरं तत्तु चिराभिवृद्धि // | दुर्दिनेषु' इति ता.। 2 'दूष्योदरं कीर्तितमेतदेव' इति ता. /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy