________________ अध्यायः 6] सुश्रुतसंहिता। 289 नि०सं०-कुष्ठस्य कर्मजलं दर्शयन्नाह-ब्रह्मस्त्रीत्यादि / माविशन्ति / तदेव कथं? पापकृतां प्रसंगेन पापं सज्जनः सत्पुरुषः / परखं परद्रव्यम् // 30 // संक्रमति; तदुक्तं चरके-"नरो नरकपाती स्यात्तस्य न्या०च०-दैवव्यपाश्रयचिकित्सार्थ कर्मजत्वमथास्य संभाषणादपि" (च. सू. अ.१) इति; रोगप्रभावादिदर्शयमाह-देवद्रव्येत्यादि / ब्रह्मादिभिः सह वधशब्दः त्यन्ये // 33 // 34 // प्रत्येकमभिसंबध्यते / पापरोगस्येति अनेनापि कर्मजस्वमेव इति सौ(ते शल्यतन्त्रे श्रीगयदासविरचितायां प्रकाशितम् // 30 // न्यायचन्द्रिकायां पत्रिकायां निदानस्थाने म्रियते यदि कुष्ठेन पुनर्जातेऽपि गच्छति // कुष्ठनिदानं नाम पञ्चमोऽध्यायः / नातःकष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् // 31 // आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम् // षष्ठोऽध्यायः। औषधीनां विशिष्टानां तपसश्च निषेवणात् // अथातः प्रमेहनिदानं व्याख्यास्यामः॥१॥ यस्तेन मुच्यते जन्तुः स पुण्यां गतिमानुयात् // 32 // | यथोवाच भगवान् धन्वन्तरिः॥२॥ नि०सं०-कुष्ठं दीर्घरोगाणां प्रधानमिति जन्मान्तरेऽपि नि० सं०-अथात इत्यादि // 1 // 2 // तदनुबन्धं दर्शयन्नाह-म्रियत इत्यादि / गच्छति अनुगतं न्या०च०-अथातः प्रमेहाणां निदानं व्याख्यास्यामः / भवतीत्यर्थः, कुष्ठजनकस्य कर्मणोऽक्षीणवात् / आस्थाय कुष्ठानन्तरं प्रमेहारम्भः, अपत्यसंक्रम्यत्वेनोभयोरप्यपत्यगआश्रित्य / स पुण्यां गतिमाप्नुयात् , क्षीणपापखात् // 31 // 32 // | स्वात् , त्रिदोषारब्धत्वसामान्यात्, महाव्याधित्वसामान्यात्, न्या०च०-म्रियते यदि कुष्ठेन हेतुभूतेन लक्षणभूतेन कालान्तरेणासाध्यत्वसाधाञ्चिकित्सैकत्वाच्च / अनाहुरेके: वा / पुनर्जातेऽपि गच्छति कुष्ठजनकस्य कर्मणोऽक्षीणत्वात् , स्त्रीणां प्रमेहा न भवन्तीति; तथा च तत्रान्तरे-"रजः संसरतश्च धातोर्दोषदुष्टत्वात् / माहाराचारयोरिति अनेन प्रसेकामारीणां मासि मासि विशुध्यति / सर्व शरीरं दोषाश्च युक्तिव्यपाश्रयं चिकित्सितमुक्तम् / तपसश्च निषेवणादित्य- न प्रमेहन्त्यतः स्त्रियः"-इति; एतत्तु न युक्तं, सर्वतघ्रा. नेन दैवव्यपाश्रयमुक्तम् / पुण्यां गतिमाप्नुयात् क्षीण- प्रसिद्धेः, प्रत्यक्षविरोधाच // 1 // 2 // पापत्वात् // 31 // 32 // | दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुप्रसङ्गागात्रसंस्पर्शान्निश्वासात् सहभोजनात् // | रमेद्यद्रवानपानसे विनं पुरुषं जानीयात् प्रमेही सहशय्यासनाश्चापि वस्त्रमाल्यानुलेपनात् // 33 // भविष्यतीति // 3 // कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च // नि० सं०-प्रमेहहेतुमाह-दिवास्वप्नत्यादि / प्रसक्तं प्रकऔपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्॥ ३४॥र्षेण सक्तमतिशयेनानुषङ्गिणम् / मेयं मेदुरं मेदोजनकमित्यर्थः / इति सुश्रुतसंहितायां निदानस्थाने कुष्ठ | पुरुषं जानीयात् प्रमेही भविष्यति। तत्राहुरेके-"श्रीणां प्रमेहा निदानं नाम पञ्चमोऽध्यायः॥५॥ न भवन्ति, तथा च तत्रान्तरे-"रजःप्रसेकामारीणां मासि मासि विशुध्यति / सर्व शरीरं दोषाश्च न प्रमेहन्यतः खियः" नि०सं०-संसर्गसंभवप्रधानं कुष्ठमाश्रित्य कुष्ठिप्रभृतीनां इति; एतत्तु न युक्तं, सर्वतत्राप्रसिद्धेः प्रत्यक्षविरोधाच // 3 // संसर्गपरिहारं दर्शयन्नाह-प्रसङ्गादित्यादि / प्रसङ्गादिति प्रसङ्गेन अभ्यासेन कृतात्, पुनः पुनः कृतादित्यर्थः / इदं विशेषणं न्या०च०-व्याधिहेतुं निर्दिशमाह-दिवास्वमप्रसक्तमिगात्रसंस्पर्शादिभिः सर्वैः सह प्रत्येकं संबध्यते / सहशय्यास त्यादि / प्रसक्तं प्रकर्षेण सक्तम् / मेचं मेदुरम् / निदाननादिति एकशय्यासनस्थितेः / माल्यं पुष्पम् / औपसर्गि परिवर्जनार्थमेतान्येवान परिहरणीयानि // 3 // करोगाः शीतलिकादयः / संक्रामन्ति आविशन्ति // 33 // 34 // | तस्य चैवप्रवृत्तस्यापरिपक्का एव वातपित्तश्लेइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत | माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहितो. व्याख्यायां निदानस्थाने पञ्चमोऽध्यायः // 5 // | तस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहाअनयन्ति // 4 // न्या० च०-प्रधानाश्रयिणो हि विधयो भवन्तीति नि०सं०-संप्राप्तिं दर्शयन्नाह-तस्येत्यादि / अपरिपक्का संसर्गसंभवप्रधानकुष्ठमाश्रित्य कुष्टिप्रभृतीनां संसर्गस्य परि आमाः / मेदसेति अत्रापिशब्दो लुप्तो द्रष्टव्यः, तेन वसादयो हार दर्शयन्नाह-प्रसंगादित्यादि / गात्रसंस्पर्शात् प्रसंगात् ग्राह्याः; अन्ये तु 'मेदश्चापरिपक्वं' इति पठन्ति, चकारेणानुक्काप्रसंगेन कृतादत्यन्ताम्यासेन कृतादित्यर्थः / निश्वासादिषु सर्वेष्वेव प्रसंगादिति विशेषणम् / औपसर्गिका रोगाः १'चैवप्रवृत्तस्य यदा वातपित्तश्लेष्माणो मेदश्चापरिपकमधोगत्वा' सामान्धाधर्मप्रवृत्ता मसूर्यादयः / संक्रामन्ति नरामर- इति पा० /