SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 288 निबन्धसंग्रहन्यायचन्द्रिकाख्यव्याख्याभ्यां संवलिता [निदानस्थानं 3wwwwwwwwwwwwwwwwwwww www.comroorn केचित् कुलजा विकारास्ताश्चाप्यसाध्यान् प्रवदन्ति तज्ज्ञाः" नासाभकोऽक्षिरागश्च क्षतेच किमिसंभवः // (च.चि. अ. 6) इति; कुलजा इत्यनेन दुष्टशुक्रशोणितजा भवेत् स्वरोपघातश्च ह्यस्थिमजसमाश्रिते // 26 // उच्यन्ते / पुण्डरीकग्रहणं सर्वेषामेव महाकुष्ठानामुपलक्षणं; तेषा. कौण्यं गतिक्षयोऽङ्गानां संभेदः क्षतसर्पणम् // मेवोत्तरोत्तरधालनुक्रमेण शुक्रधातोर्युष्टिजननसामर्थ्यात् / एतेन शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च // 27 // क्षुद्रकुष्ठेष्वादिबलप्रवृत्तवं नास्ति, उत्तरोत्तरधावननुक्रमणाभावेन स्त्रीपुंसयोः कुष्ठदोषाढुष्टशोणितशुक्रयोः॥ शुक्रदोषकरणेऽसामर्थ्यात् / काकणकं चासाध्यम् , उत्पत्तावेव यदपत्यं तयोर्जातं श्वेयं तदपि कुष्ठितम् // 28 // त्रिदोषबलप्रवृत्तत्वात् ; धावनुक्रमणेन हि महाकुष्ठानामस्थिमज नि० सं०-धातुगतकुष्ठानां लक्षणमाह-स्पर्शहानिरिशुक्रगतानामसाध्यलमुपरिष्ठादेव वक्ष्यति // 19 // त्यादि / “प्रागेव रसधातुं क्रोडीकृत्य दोषाः कुष्ठारम्भकाः, अतो सेवामसाध्यतां निर्दिशनाह-तत्रादिबलप्रवृत्तमिस्यादि / रसधातुलक्षणं नोक्तम्" इत्येके; अपरे वक्शब्देन रसमाहुः / पुण्डरीकमादिबलप्रवृत्तं शुक्रशोणितदोषजमसाध्यम् / मनु जायत इत्यत्रापि संबध्यते / विपूयको दुर्गन्धता / शोणितसंश्रिते चादिबलप्रवृत्तमन्यदपि कुष्ठमसाध्यमेव; यदाह चरकः- इति 'जायते' इत्यत्रापि संबध्यते / बाहुल्यं स्थूलमण्डलता / "ये चापि केचित् कुलजा विकारास्तांश्चाप्यसाध्यान् | स्फोटः वचः स्फुटनम् / स्थिरवं कठिनमण्डलता। केचिदत्राप्रवदन्ति तज्ज्ञाः (च. चि. अ. 7) इति; कुलजा न्यथा पठन्ति, सच पाठोऽभावान्न लिखितः। अत्रापि 'जायते' इत्यनेन दुष्टशुक्रशोणितजानुपक्षिपति / उच्यते-पुण्डरीक- इत्यध्याहारः / उपदेहो मलवुद्धिः / अत्रापि केचिदन्यथा प्रहणं सर्वेषामेव महाकुष्ठानामुपलक्षणं, तेषामेवोत्तरोत्तर-| श्लोकं पठन्ति, सोऽपि पाठोऽभावान्न लिखितः / शुक्रगतस्य धास्वनुक्रमेण शुक्रधातोर्युष्टिजननसामर्थ्यात्। एतेन क्षुद्र- कुष्ठस्य लिङ्गं दर्शयन्नाह-कौण्यमित्यादि / तदपीत्यपिशब्दात् कुष्ठेष्वादिबलप्रवृत्तत्वं नास्ति, उत्तरोत्तरधात्वनुक्रमणाभावेन पूर्वोक्तान्यपि रसादिमजान्तगतानि लिङ्गानि भवन्ति / कुष्ठितं शुक्रदोषकरणेऽसामर्थ्यात् / काकणकं चासाध्यमुत्पत्तावेव, संजातकुष्ठम् ; अन्ये तु 'कुष्ठवत्' इति पठन्ति, कुष्ठसहितत्रिदोषप्रबलप्रवृत्तत्वात् / धास्वनुक्रमणेन हि महाकुष्ठाना- मित्यर्थः; अन्ये 'कुष्ठिलम्' इति पठन्ति, तत्रापि स एवार्थः / मस्थिमजशुक्रगतानामसाध्यतामुपरिष्ठादेव वक्षति // 19 // यदा स्त्रीपुंसयोः कुष्टिनोबींजमुपहतं स्यात्तदा तयोः प्रजा भवन्ति चात्र नोत्पद्यते; उपतप्तमात्रबीजयोः पुनः प्रजोपताप उत्पद्यते यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम् // // 22-28 // अन्तर्भूमि विगाहेत मूलैर्वृष्टिविवर्धितः॥२०॥ न्या०च०-कुष्ठे त्वचीति स्वस्थ रसस्थिते इत्यर्थः / एवं कुष्ठं समुत्पन्नं त्वचिकालप्रकर्षतः॥ पूर्वोक्तानि च लिङ्गानि मांसप्राप्ते इतिरसरक्तगतकुष्ठलिङ्गानि / क्रमेण धातून व्याप्नोति नरस्याप्रतिकारिणः 21 मेदःस्थानगते लिङ्गं पूर्वोक्तानि च रसरक्तमांसमेदोगतनि० सं०--इदानीमप्रतिकारिण उत्तरोत्तरधालनुक्रमणे | लिङ्गानि / शुक्रगतस्य लिङ्ग दर्शयबाह-स्त्रीपुंसयोरित्यादि / उष्टान्तं दर्शयबाह-भवन्ति चात्रेत्यादि / यथा वनस्पतिक्षः, कौण्यं करभङ्गः / अङ्गानां भेदो भङ्गः। तदपीत्यपिशब्दात् कालप्रकर्षणं कालराधिक्यं प्राप्य, मूलैः कृता, अन्तभूमि विगा. पूर्वोक्तान्यपि रसादिमजान्तगतलिङ्गानि / अपत्यकुष्ठजनकशुक्रहेवेति संबन्धः / खचीति अत्र बक्शन्देन रस उक्तः, रसार- धातुगतकुष्टप्रसंगेन आश्रयविशेषात् पूर्वमनुक्तस्थापत्यकुष्ठब्धलात्; तेन रसस्थमित्यर्थः // 20 // 21 // जनकस्य स्त्रीरक्तधातुगतकुष्ठस्य वचनम् / कुष्टिकं संजातकुष्ठं; कुष्टिलमित्यन्ये, तत्र कुष्ठवदित्यर्थः // 22-28 // न्या० च०-इदानीमप्रतिकारिणामुत्तरोत्तरधात्वनुक्रमणे दृष्टान्तं दर्शयत्राह-यथा वनस्पतिर्जात इत्यादि // 20 // 21 // कुष्ठमात्मवतः साध्यं स्वग्रक्तपिशिताश्रितम् // स्पर्शहानिः स्वेदनस्वमीषत्कण्डूश्च जायते // मेदोगतं भवेद्याप्यमसाध्यमत उत्तरम् // 29 // वैवर्य रूक्षभावश्च कुष्ठे त्वचि समाश्रिते // 22 // नि० सं०-इदानीं धात्वनुक्रमेऽपि साध्यादिमेदं दर्शय. त्वकस्वापों रोमहर्षश्च खेदस्याभिप्रवर्तनम् // माह-कुष्ठमित्यादि / आत्मवतो जितेन्द्रियस्य // 29 // कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते // 23 // | . न्या०च०-इदानीं धात्वनुक्रमेऽपि साध्यादिभेदं दर्शबाहल्यं वशोषश्च कार्कश्यं पिडकोगमः॥ तोदः स्फोटः स्थिरत्वं च कुष्ठे मांससमाश्रिते२४ | दौर्गन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा // ब्रह्मस्त्रीसजनवधपरखहरणादिभिः॥ गात्राणां मेदनं चापि कुष्ठे मेदासमाश्रिते॥२५॥ कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य संभवम् // 30 // 1 'कालं क्रमेण तु' इति ता. / 2 स्वक्स्से वैवर्षामनेषु कुष्ठे १'प्रजोपतापयुतोत्पद्यते' इति पा०।२'देवव्यगुरुद्रव्यपरस्वरौक्ष्यं च जायते' इति ता. | हरणादिभिः / पाप्मा पापकृतामेतत् कुष्ठमित्यभिशब्दितम्' इति ता.।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy